________________
(१३५६) अभिधानराजेन्द्रः।
धीर रम्यतरेण मार्गेण युक्तानि, श्राश्रमास्तीर्थस्थानानि तापस- ___ 'रयणि च णं समणे भगवं महावीरे' तत्र समिति स्थानानि वा, संबाहाः समभूमौ कृर्षि कृत्वा कृषीवला यत्र- वाक्यालङ्कारे यस्यां रात्रौ श्रमणो भगवान् महावीरः 'नाय. धान्य रक्षार्थ स्थापयन्ति , सनिवेशा सार्थकटकादीना- कुलंसि साहरिए' शातकुले संहतः, 'तं रयाणि च णं तं नाय. मुत्तरणस्थानानि, एतेषां द्वन्द्वः, तेषु तथा 'सिंघाडपसु वा' कुलं तस्यां रात्रौ, ततः प्रभृति इत्यर्थः. तत् भातकुलं ' हिशृङ्गाटकेषु शृनाटकफलाकारस्थानेषु वा ' तिएसु या ' रएणणं वहित्था' हिरण्येन रुप्येन अघटितसुवर्णेन वा अवत्रिकेषु, मार्गत्रयमिलनस्थानेषु वा 'चच्चरेसु वा' चत्व- छत, 'सुवरणणं चहित्था' सुवर्णेन प्रतीतेन अवर्धत, 'एवं घ. रेषु. बहुमार्गमिलनस्थानेषु वा 'चउम्मुहेसु या' चतुर्मुखेषु गण' धनेन (कल्प०) 'धरणेणं' धान्येन (कल्प०) 'रजेणं रादेवकुलच्छत्रिकादिषु वा महापहेसु वा महापथेषु राजमार्गेषु ज्येन सप्ताङ्गेन 'रटेणं' राष्ट्रण देशेन 'बलेणं' बलं चतुरसैन्य वा, तथा 'गामट्ठाणसु वा' प्रामस्थानानि उद्धसग्रामस्थानानि तेन'बाहणेणं' वाहनेन औष्ट्रप्रमुखेन 'कोसेणं' कोशन भाण्डातेषु वा 'नगरढाणेसु वा'उद्वसनगरस्थानानि तेषु वा 'गाम- गारेण 'कोटागारेणं' कोष्ठागारेण धान्यगृहेण 'पुरेणं' नगरण निशमणेसुवा' ग्रामसम्बधीनि निर्धमनानि जलनिर्गमाः
अंतेउरेणं' अन्तःपुरेण प्रतीतेन 'जणवएणं' जानपदेन देश'स्खाल' इति प्रसिद्धास्तेषु 'नगरनिद्धमणेसु वा ' एवं नगर वासिलोकेन 'जसवारणं घहित्था' यशोवादेन साधुवादेन च निर्धमनेषु वा 'आवणेसु वा' आपणा हास्तेषु ' देवकुलेसु
अवर्धत 'विपुलधणकणगरयणमणिमोत्तियसंस्खसिलप्पवालघा' देवकुलानि यक्षायायतनानि तेषु 'सभासु वा' सभासु रत्तरयणमाइएणं' विपुलं-विस्तीर्ण धनं गवादिकं, कनकं जनोपवेशनस्थानेषु 'पवासु वा' प्रपासु पानीयशालासु
घटिताटितप्रकाराभ्यां द्विविध, रत्नानि ककेंतनादीनि, 'पारामेसु' आरामेषु कदल्याधाच्छादतेषु स्त्रीपुंसयोः
मणयश्चन्द्रकान्ताद्याः मौक्तिकानि प्रतीतानि शङ्का दक्षिणाक्रीडास्थानेषु ' उजाणेसु वा' उद्यानेषु पुष्पफलोपेतवृक्षशो.
वर्ता, शिला राजपट्टादिकाः, प्रबालानि विद्रमाणि.रक्लरत्नाभितेषु बहुजनभोम्येषु उद्यानिकास्थानेषु इत्यर्थः । बणेसु
नि पारागादीनि, आदिशम्दाद्वस्त्रकम्बलादिपरिग्रहस्तेन तचा' बनेषु एकजातीयवृतसमुदायेषु 'वणसंडेसु वा' बन
था 'संतसारसाघरजेण' सत्-विद्यमान नविन्द्रजालाखण्डेषु अनेकजातीयोत्तमवृक्षसमुदायेषु — सुसाणसुन्नागारगिरिकंदर 'स्मशानं' शून्यागारं शून्यगृहं, गिरिकन्दरा
दिवत्स्वरूपतोऽविद्यमानम् , एवंधिधं यत् सारस्वापतेयंप्रतीता पर्वतगुहेत्यर्थः 'संतिसेलोवट्ठाणभवणगिहेसु वा'
प्रधानद्रव्य, तेन तथा 'पीइसकारसमुदएणं' प्रीतिर्मानसी
तुष्टिः, सत्कारो-बखादिभिः स्वजनता भक्तिस्तत्समुदयेतत्र गृहशब्दः प्रत्यक योज्यः, शान्तिगृहाः शान्तिकर्मस्थानानि, शैलगृहाः पर्वतगृहाः पर्यंतभुत्कीर्य कृतगृहा इत्यर्थः ।
न.तद्नातकुलम् 'अवि अईव अभिवहित्था' अतीव अतीव
अभ्यवर्खत"तए णं समणस्स भगवो महावीरस्स' ततः उपस्थानगृहाः श्रास्थानसभाः , भवनगृहाः कुटुम्बिवसन
श्रमणस्य भगवतो महावीरस्य 'अम्मापिऊण 'मातापित्रोः स्थानानि, ततः श्मशानादीनां द्वन्द्वः , अथ एतेषु प्रामादिषु
'अयमेयारवे अभथिए० जाव संकप्पे समुप्पज्जित्था' शृङ्गाटकादिषु च यानि महानिधानानि 'संनिक्वित्ताई चि.
भयमेतद्रपः श्रात्मविषयः, यावत् संकल्पः समुदपद्यत, टुति' पूर्व कपणपूरुषैः संनिक्षिप्तानि तिष्ठन्ति, ' ताई सिद्धस्थरायभवणंसि साहरंति' तानि तिर्यक्ज़म्भका देवाः सि
॥ ॥ कोऽसौ इत्याह-'जप्पभिरं च णं' यतः प्रभृति द्धार्थराजभवने संदरन्ति-मुश्चन्तीति योजना ॥ ८ ॥
'अम्हं एस दारए कुच्छिंसि गब्भत्ताए वकंते' अस्माकम्
एप दारकः कुक्षौ गर्भतया उत्पन्नः 'तप्पभिई चण' ततः जं रयणिं च ण समण भगवं महावीरे नायकुलंसि साह-|
प्रभृति 'अम्हे हिरणं वहामो' वयं हिरण्येन वर्धामहे 'सुव
गणेण बहामो' सुवर्णन वर्धामहे 'धणेणं धन्नेणं जाव संरिए, तं रयणिं च ण ते नायकुलं हिरमेणं वद्वित्था सुव |
तसारसावजेणं' धनेन धान्येन यावत् विद्यमानसारस्वापमेणं वढित्था धणेणं धनेणं रज्जेणं रद्वेणं बलेणं वाह- तेयेन 'पीइसकारेणं अईव अईव अभिवड्डामो' प्रीतिसत्कारेणणं कोसणं कोट्ठागारणं पुरेणं अंतेउरेणं जणवएणं जस-| ण च अतीव अतीव अभिवर्धामहे,'जया णं अम्हं एस दारए वाएणं वडित्था विपुलधणकणगरयणमणिमोत्तियसंखसि
जाए भविस्सह''तस्माद् ' यदा अस्माकमेष दारकः जातो
भविष्यति 'तया णं अम्हे एयस्स दारयस्स' तदा वयमेतस्य लप्पवालरत्तरयणमाइएणं सेतसारसावइज्जेणं पीइसक्कार
दारकस्य, 'एयागुरूवं' एतदनुरूप-धनादिवृद्धेरनुरूपम् अत समुदएणं अईन अईव अभिवड्डित्था ।। तए णं समणस्स एव 'गुमं गुणनिप्फन्नं नामधिज्जं करिस्सामो' गुणेभ्य प्राभगवो महावीरस्स अम्मापिऊणे अयमेयारूवे अभत्थि- | गतं तत एव गुणनिष्पन्न नामधेयं करिष्यामः, किं तदित्याए. जाव से कप्पे समुप्पजित्था ॥ ८६ ॥ जप्पमिदं च ह-'वद्धमाणु 'ति, वर्धमान इति ॥१०॥ णं अम्हे एस दारए कुच्छिसि गम्भत्ताए वकेते तप्पभि- तए णं समणे भगवं महावीरे माउअणुकंपणट्ठाए निच्चइंच णं अम्हे हिरएणणं वडामो, सुवनेणं, धणेणं धने- ले निष्फंदे निरयणे, अल्लीणपन्लीणगुते आऽवि होत्था
० जाब सेतसारसावइजेणं पीइसक्कारेणं अईव अईव | ॥६१ ।। तए णं से तिसलाए खत्तिपाणीए अयमेयारूबड़ामो जया णं अम्हे एस दारए जाए भविस्सइ तया णं वे. जाव संकप्पे णं समुप्पज्जित्था हडे मे से गब्भे, मडे अम्हे एयस्स दारयस्स एपाणुरूवे गुण्णे गुणनिष्फलं ना- मे से गम्भे, चुए मे से गम्भे, गलिए मे से गम्भे एस मधिज्ज करिस्सामो "वद्धमाणु" ति ॥६॥ । मे गम्भे, पुग्छि एयइ, इयाणि नो एयइ सि कहु, ओहय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org