Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(२३३४) बीयराग अभिधानराजेन्द्रः ।
वीधराग नमो नतनतेभ्यः देवर्षिवन्दितेभ्य इत्यर्थः । केभ्यः ? इत्याह-| वास्यवासकभाव उक्तः, सोऽपि युगपद्भाविनामेवोपलभ्यते, परमगुरुवीतरागेभ्य इति यावत् । नमः शेषनमस्काराहेभ्य | यथा तिलकुसुमानाम् , उक्नं चान्यैरपि-"अवस्थिता हि वाआचार्यादिभ्यो गुणाधिकेभ्य इति भावः । जयतु सर्वशशा-| स्यन्ते, भावा भावैरवास्यतैः" तत् कथमुपादयोपादानक्षणसनं, कुतीर्थापोहेन । परमसम्बोधिना वरबोधिलाभरूपेण योर्यास्यवासकभावः?, परस्परमसाहित्यात् ,उक्नं च-"वास्य. सुखिनो भवन्तु. मिथ्यात्वदोषनिवृस्या जीवाः--प्राणिन इति वासकयोश्चैव-मसाहित्यान्न वासना । पूर्वशणैरनुत्पन्नो, अस्य वारत्रयं पाठः। पं० सू०१ सूत्र । प्रशमरसनिमग्नं वास्यंत नात्तरः क्षणः ॥१॥ उत्तरेण विनष्टत्वान्न च पूर्वस्य दृष्टियुग्मं प्रसन्नं , बदनकमलमङ्कः कामिनीसङ्गशून्यः । वासना ॥" अगि च-वासना वासकाद्भिन्ना वा स्यादभित्रा करयुगमपि यत्ते शस्त्रसंबन्धवन्द , तदसि जगति देवो | वा?, यदि भिन्ना तर्हि तया शून्यत्वात् नैवान्यं वासयति , वीतरागस्त्वमेव ॥१॥" प्रतिः । (वीतरागत्व- वस्त्वन्तरवद् . आथाऽभिन्ना तर्हि न वास्ये वासनायाः संका
ण' शब्दे चतुर्थभागे १४६० पृष्ठे वि- न्तिः तदभिन्नत्वात् , तत्स्वरूपवत् , संक्रान्तिश्चत्तहि अस्तरतो दर्शिता ) (अशिष्टा 'आता' शब्दे द्वितीयभागे न्वयप्रसङ्ग इति यत्किश्चिदेतत् । यदप्ययुक्त-सक२११ पृष्ठ दर्शिता ) ततोऽवशिष्टा पुनरत्र दर्श्यते-स्यादेतत् लमपि जगद्रागद्वेषादिदुःस्वसंकुलमभिजानानः कथमिदं न कश्चिदन्यः क्षणेभ्यः सन्तानः, किन्तु-य एव कार्यकारण
सकलमपि जगत् मया दुःखादुद्धर्तव्यमित्यादि, तदभावप्रवन्धेन क्षणानां भावः स एव सन्तानः, ततो न क- पि पूर्वापगसंबद्धबन्धकीभाषतमिव केवलधाष्टर्घसूचकं, चिद्दोषः, तदप्ययुक्तम् , भवन्मते कार्यकारणभावस्याप्यघट- यतो भवन्मतेन क्षणा एवं पूर्वापरक्षणटितानुगमाः परमामानत्वात् , तथाहि-प्रतीत्य समुत्पादमात्र कार्यकारणभा- थसन्तः, क्षणानां चावस्थानकालमानर्मकपरमाणुव्यतिक्रमवः ततो यथा विवक्षितघटक्षणानन्तरं घटक्षणः तथा प- मात्रम् ,अत एवोत्पत्तिव्यतिरेकेण नान्या तेषां क्रिया सङ्गति
दिक्षणोऽपि, यथा च घटक्षणात् प्रागनन्तरो विवक्षितो घ. मुपपद्यते, 'भूतिर्येषां क्रिया सैव कारकं सैष चोच्यते' इति वटक्षण तथा पटादिक्षणा अपि, ततः कथं प्रतिनियतकार्य- चनात्,तनी ज्ञानक्षणानामुत्पत्त्यनन्तरं न मनागप्यवस्वानं.नाकारणभावावगमः ?, किञ्च-कारणादुपजायमानं कार्य स- पि पूर्वापरक्षणाभ्यामनुगमः,तस्मान्न तेषां परस्परस्वरूपायघातो वा जायेत असतो वा?, यदि सतः तर्हि कार्योत्पत्ति
रणं,नाप्युत्पत्यनन्तरं कोऽपि व्यापारः,ततः कथमर्थोऽयं मे पु. कालेऽपि कारणं सदिति कार्यकारणयोः समकालताप्रस
रः साक्षात्प्रतिभासते इत्येवमर्थनिश्चयमात्रमप्यनकक्षणसम्भ जः म च समकालयोः कार्यकारणभाव इष्यते, मात्रपत्याद्य
वि अनुस्यूतमुपपद्यते ?,तदभावाच कुतः सकलजगतो रागविशाद . घटपटादीनामपि परस्परं कार्यकारणभावप्रसक्तः,
द्वषादिदुःख सकुलतया परिभावनम्?,कुतो वा दीर्घतरकालाअथाऽसत इति पक्षः,तदप्ययुक्तम् , असतः कार्योत्पादायोगा
नुसन्धानेन शास्त्रार्थचिन्तनम्?,यत्प्रभावतः सम्यगुणायमभित्, अन्यथा खरविषाणाप तदन्पत्तिप्रसक्नेः, न चात्य ऽन्ता
साय कृपाविशनात् मोक्षाय घटनं भवेदिति । ननु सर्वोऽयं भावप्रध्वंसाभावयोः कोऽपि विशषः, उभयत्रापि वस्तुसत्त्वा
व्यवहारो ज्ञानक्षणसन्तत्यपेक्षया, नैकक्षणमधिकृत्य, तत्कंयभावात् . प्रध्वंसाभावे वस्त्यासीत् तेम हेतुरिति चेत् यदा
मनुपपत्तिरुद्भाव्यते ?, उच्यते-सुकुमारप्रशो देवानांप्रियः, ऽसीत् तदा न हेतुः अन्यदाच हेतुरिति साध्वी तत्त्वव्यव
सदव सप्तटिकामध्यमिष्टान्न भोजनमनाशशयनीयशयना
भ्यासेन सुवैधितो न वस्तुयाथात्म्यावगमे चित्तपरिक्लेशमर्थाितः । अन्यञ्च तद्भावे भाव इत्यवगमे कार्यकारणभावाव
धिसहते,तेनास्माभिरुतमपि न सम्यगवधारयसि, ननु ज्ञागमः म च तद्भावे भावः किं प्रत्यक्षेण प्रतीयते उतानुमानेन?
नक्षणसन्ततावपि तदवस्थैवानुपपत्तिः, तथाहि-वैकल्पिका न तावत्प्रत्यक्षण पूर्ववस्तुगतेम हि प्रत्यक्षेप पूर्व वस्तु परिच्छि
अवैकल्पिका वा ज्ञानक्षणाः परस्परमनुगमाभावादविदितनमुत्तरवस्तुगतेन तृत्तरं, न चते परस्परस्वरूपमवगच्छतो,
परस्परस्वरूपाः, न च क्षणादमवतिष्ठन्ते, ततः कथमेष नाप्यन्योऽनुसन्धाता , कश्चिदेकोऽभ्युपगम्यते, तत एतदन
पूर्वापरानुसंधानरूपो दीर्घकालिकः सकलजगद्दुःखितापन्तरमेतस्य भाव इति कथमवगम:?, नाप्यनुमानेन, तस्य प्र
रिभावनशास्त्रविमर्शादिरूपो व्यवहार उपपद्यते?, अक्षिणी त्यक्षपूर्वकन्वात् , तद्धि लिङ्गलिङ्गिसम्बन्धग्रहणपूर्वकं प्रवर्तते,
निमील्य परिभाव्यतामेतत् , यदप्युच्यते स्वग्रन्थेषु-निर्विकलिङ्गलिङ्गिसम्बन्धश्च प्रत्यक्षेण ग्राह्यो नानुमानेन अनुमानेन
ल्पकमर्थाकारमुत्पन्नं पूर्वदर्शनाहितवासनाप्रबोधात्तं विकल्प ग्रहणेऽनवस्थाप्रसक्नेः, न च कार्यकारणभावविषये प्रत्यक्ष प्रा.
जनयति येन पूर्वापरानुसन्धानात्मकोऽर्थनिश्चयादिव्यवहावर्तिष्ट ततः कथं तत्रानुमानप्रवृत्तिः ?, एवं शानक्षणयोरपि प
रः प्रवर्तते, तदप्यतेनापाकृतमवसेयं, यतो विकल्पोऽप्यनेरस्परं कार्यकारणभावावगमः प्रत्यस्तो वेदितव्यः , तत्रापि
कक्षणात्मकः, ततो विकल्पेऽपि यत्पूर्वक्षणे वृत्तं तदपरक्षणो स्वेन स्वेन संवेदनेन स्वस्य स्वस्य रूपस्य ग्रहणे परस्परस्व.
न वेत्ति, यश्चापरक्षणे वृत्तं न तत्पूर्वक्षणः, ततः कथमेष दीरूपानवधारणादेतदनन्तरमहमुत्पन्नमतस्य चाहं जनकमित्य
र्घकालिकोऽनुस्यूतकरूपतया प्रतीयमानोऽर्थनिश्चयादिव्यवनवगतेः, तन्न भवन्मतेन कार्यकारणभावो,नापि तदवगमः, त
हारो घटते? । अपि च-भवन्मतेन ज्ञानस्यार्थपरिच्छेदव्यतो याचितकमण्डनमेतद्-एकसन्ततिपतितत्वादेकाधिकरणं वस्थाऽपि नोपपद्यते, अर्थभावे शानस्योत्पादाद् , अर्थकार्यवन्धमोक्षादिकमिति । एतेन यदुच्यते-उपादेयोपादानक्षणा- तया तस्याभ्युपगमात् , 'नाकारणं विषय' इति वचनात् , ने नां परस्परं वास्यवासकभावादुत्तरोत्तरविशिष्टविशिष्टतरक्ष- च वाच्यं तत उत्पन्न मिति तस्य परिच्छेदकम् ,इन्द्रियस्यासोत्पत्तेः मुक्तिसम्भव इति, तदपि प्रतिक्षिप्तमवसेयम् , उपा- प्यर्थवत्परिच्छेदप्रसक्नेः ततोऽप्युत्पादात् तदभावेऽभावात् । दानोपादेयभावस्यैवाक्लनीत्याऽनुपपद्यमानत्वात् , योऽपि च नाऽपि सारूपात,सर्वस "पि सर्वदेशविकल्पाभ्यामयोगातू
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488