________________
(२३३४) बीयराग अभिधानराजेन्द्रः ।
वीधराग नमो नतनतेभ्यः देवर्षिवन्दितेभ्य इत्यर्थः । केभ्यः ? इत्याह-| वास्यवासकभाव उक्तः, सोऽपि युगपद्भाविनामेवोपलभ्यते, परमगुरुवीतरागेभ्य इति यावत् । नमः शेषनमस्काराहेभ्य | यथा तिलकुसुमानाम् , उक्नं चान्यैरपि-"अवस्थिता हि वाआचार्यादिभ्यो गुणाधिकेभ्य इति भावः । जयतु सर्वशशा-| स्यन्ते, भावा भावैरवास्यतैः" तत् कथमुपादयोपादानक्षणसनं, कुतीर्थापोहेन । परमसम्बोधिना वरबोधिलाभरूपेण योर्यास्यवासकभावः?, परस्परमसाहित्यात् ,उक्नं च-"वास्य. सुखिनो भवन्तु. मिथ्यात्वदोषनिवृस्या जीवाः--प्राणिन इति वासकयोश्चैव-मसाहित्यान्न वासना । पूर्वशणैरनुत्पन्नो, अस्य वारत्रयं पाठः। पं० सू०१ सूत्र । प्रशमरसनिमग्नं वास्यंत नात्तरः क्षणः ॥१॥ उत्तरेण विनष्टत्वान्न च पूर्वस्य दृष्टियुग्मं प्रसन्नं , बदनकमलमङ्कः कामिनीसङ्गशून्यः । वासना ॥" अगि च-वासना वासकाद्भिन्ना वा स्यादभित्रा करयुगमपि यत्ते शस्त्रसंबन्धवन्द , तदसि जगति देवो | वा?, यदि भिन्ना तर्हि तया शून्यत्वात् नैवान्यं वासयति , वीतरागस्त्वमेव ॥१॥" प्रतिः । (वीतरागत्व- वस्त्वन्तरवद् . आथाऽभिन्ना तर्हि न वास्ये वासनायाः संका
ण' शब्दे चतुर्थभागे १४६० पृष्ठे वि- न्तिः तदभिन्नत्वात् , तत्स्वरूपवत् , संक्रान्तिश्चत्तहि अस्तरतो दर्शिता ) (अशिष्टा 'आता' शब्दे द्वितीयभागे न्वयप्रसङ्ग इति यत्किश्चिदेतत् । यदप्ययुक्त-सक२११ पृष्ठ दर्शिता ) ततोऽवशिष्टा पुनरत्र दर्श्यते-स्यादेतत् लमपि जगद्रागद्वेषादिदुःस्वसंकुलमभिजानानः कथमिदं न कश्चिदन्यः क्षणेभ्यः सन्तानः, किन्तु-य एव कार्यकारण
सकलमपि जगत् मया दुःखादुद्धर्तव्यमित्यादि, तदभावप्रवन्धेन क्षणानां भावः स एव सन्तानः, ततो न क- पि पूर्वापगसंबद्धबन्धकीभाषतमिव केवलधाष्टर्घसूचकं, चिद्दोषः, तदप्ययुक्तम् , भवन्मते कार्यकारणभावस्याप्यघट- यतो भवन्मतेन क्षणा एवं पूर्वापरक्षणटितानुगमाः परमामानत्वात् , तथाहि-प्रतीत्य समुत्पादमात्र कार्यकारणभा- थसन्तः, क्षणानां चावस्थानकालमानर्मकपरमाणुव्यतिक्रमवः ततो यथा विवक्षितघटक्षणानन्तरं घटक्षणः तथा प- मात्रम् ,अत एवोत्पत्तिव्यतिरेकेण नान्या तेषां क्रिया सङ्गति
दिक्षणोऽपि, यथा च घटक्षणात् प्रागनन्तरो विवक्षितो घ. मुपपद्यते, 'भूतिर्येषां क्रिया सैव कारकं सैष चोच्यते' इति वटक्षण तथा पटादिक्षणा अपि, ततः कथं प्रतिनियतकार्य- चनात्,तनी ज्ञानक्षणानामुत्पत्त्यनन्तरं न मनागप्यवस्वानं.नाकारणभावावगमः ?, किञ्च-कारणादुपजायमानं कार्य स- पि पूर्वापरक्षणाभ्यामनुगमः,तस्मान्न तेषां परस्परस्वरूपायघातो वा जायेत असतो वा?, यदि सतः तर्हि कार्योत्पत्ति
रणं,नाप्युत्पत्यनन्तरं कोऽपि व्यापारः,ततः कथमर्थोऽयं मे पु. कालेऽपि कारणं सदिति कार्यकारणयोः समकालताप्रस
रः साक्षात्प्रतिभासते इत्येवमर्थनिश्चयमात्रमप्यनकक्षणसम्भ जः म च समकालयोः कार्यकारणभाव इष्यते, मात्रपत्याद्य
वि अनुस्यूतमुपपद्यते ?,तदभावाच कुतः सकलजगतो रागविशाद . घटपटादीनामपि परस्परं कार्यकारणभावप्रसक्तः,
द्वषादिदुःख सकुलतया परिभावनम्?,कुतो वा दीर्घतरकालाअथाऽसत इति पक्षः,तदप्ययुक्तम् , असतः कार्योत्पादायोगा
नुसन्धानेन शास्त्रार्थचिन्तनम्?,यत्प्रभावतः सम्यगुणायमभित्, अन्यथा खरविषाणाप तदन्पत्तिप्रसक्नेः, न चात्य ऽन्ता
साय कृपाविशनात् मोक्षाय घटनं भवेदिति । ननु सर्वोऽयं भावप्रध्वंसाभावयोः कोऽपि विशषः, उभयत्रापि वस्तुसत्त्वा
व्यवहारो ज्ञानक्षणसन्तत्यपेक्षया, नैकक्षणमधिकृत्य, तत्कंयभावात् . प्रध्वंसाभावे वस्त्यासीत् तेम हेतुरिति चेत् यदा
मनुपपत्तिरुद्भाव्यते ?, उच्यते-सुकुमारप्रशो देवानांप्रियः, ऽसीत् तदा न हेतुः अन्यदाच हेतुरिति साध्वी तत्त्वव्यव
सदव सप्तटिकामध्यमिष्टान्न भोजनमनाशशयनीयशयना
भ्यासेन सुवैधितो न वस्तुयाथात्म्यावगमे चित्तपरिक्लेशमर्थाितः । अन्यञ्च तद्भावे भाव इत्यवगमे कार्यकारणभावाव
धिसहते,तेनास्माभिरुतमपि न सम्यगवधारयसि, ननु ज्ञागमः म च तद्भावे भावः किं प्रत्यक्षेण प्रतीयते उतानुमानेन?
नक्षणसन्ततावपि तदवस्थैवानुपपत्तिः, तथाहि-वैकल्पिका न तावत्प्रत्यक्षण पूर्ववस्तुगतेम हि प्रत्यक्षेप पूर्व वस्तु परिच्छि
अवैकल्पिका वा ज्ञानक्षणाः परस्परमनुगमाभावादविदितनमुत्तरवस्तुगतेन तृत्तरं, न चते परस्परस्वरूपमवगच्छतो,
परस्परस्वरूपाः, न च क्षणादमवतिष्ठन्ते, ततः कथमेष नाप्यन्योऽनुसन्धाता , कश्चिदेकोऽभ्युपगम्यते, तत एतदन
पूर्वापरानुसंधानरूपो दीर्घकालिकः सकलजगद्दुःखितापन्तरमेतस्य भाव इति कथमवगम:?, नाप्यनुमानेन, तस्य प्र
रिभावनशास्त्रविमर्शादिरूपो व्यवहार उपपद्यते?, अक्षिणी त्यक्षपूर्वकन्वात् , तद्धि लिङ्गलिङ्गिसम्बन्धग्रहणपूर्वकं प्रवर्तते,
निमील्य परिभाव्यतामेतत् , यदप्युच्यते स्वग्रन्थेषु-निर्विकलिङ्गलिङ्गिसम्बन्धश्च प्रत्यक्षेण ग्राह्यो नानुमानेन अनुमानेन
ल्पकमर्थाकारमुत्पन्नं पूर्वदर्शनाहितवासनाप्रबोधात्तं विकल्प ग्रहणेऽनवस्थाप्रसक्नेः, न च कार्यकारणभावविषये प्रत्यक्ष प्रा.
जनयति येन पूर्वापरानुसन्धानात्मकोऽर्थनिश्चयादिव्यवहावर्तिष्ट ततः कथं तत्रानुमानप्रवृत्तिः ?, एवं शानक्षणयोरपि प
रः प्रवर्तते, तदप्यतेनापाकृतमवसेयं, यतो विकल्पोऽप्यनेरस्परं कार्यकारणभावावगमः प्रत्यस्तो वेदितव्यः , तत्रापि
कक्षणात्मकः, ततो विकल्पेऽपि यत्पूर्वक्षणे वृत्तं तदपरक्षणो स्वेन स्वेन संवेदनेन स्वस्य स्वस्य रूपस्य ग्रहणे परस्परस्व.
न वेत्ति, यश्चापरक्षणे वृत्तं न तत्पूर्वक्षणः, ततः कथमेष दीरूपानवधारणादेतदनन्तरमहमुत्पन्नमतस्य चाहं जनकमित्य
र्घकालिकोऽनुस्यूतकरूपतया प्रतीयमानोऽर्थनिश्चयादिव्यवनवगतेः, तन्न भवन्मतेन कार्यकारणभावो,नापि तदवगमः, त
हारो घटते? । अपि च-भवन्मतेन ज्ञानस्यार्थपरिच्छेदव्यतो याचितकमण्डनमेतद्-एकसन्ततिपतितत्वादेकाधिकरणं वस्थाऽपि नोपपद्यते, अर्थभावे शानस्योत्पादाद् , अर्थकार्यवन्धमोक्षादिकमिति । एतेन यदुच्यते-उपादेयोपादानक्षणा- तया तस्याभ्युपगमात् , 'नाकारणं विषय' इति वचनात् , ने नां परस्परं वास्यवासकभावादुत्तरोत्तरविशिष्टविशिष्टतरक्ष- च वाच्यं तत उत्पन्न मिति तस्य परिच्छेदकम् ,इन्द्रियस्यासोत्पत्तेः मुक्तिसम्भव इति, तदपि प्रतिक्षिप्तमवसेयम् , उपा- प्यर्थवत्परिच्छेदप्रसक्नेः ततोऽप्युत्पादात् तदभावेऽभावात् । दानोपादेयभावस्यैवाक्लनीत्याऽनुपपद्यमानत्वात् , योऽपि च नाऽपि सारूपात,सर्वस "पि सर्वदेशविकल्पाभ्यामयोगातू
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org