Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१३३७)
अभिधानराजेन्द्रः। बीर-वीर-पुं० । विशेषणेरयति मोक्ष प्रति गच्छति गमयति (१०) चतुर्दशमहास्वप्नखरूपम्। वा प्राखिमः प्रेरयति वा कर्माणि निराकरोति वारयति वा| (११) वीरस्य यौवनाऽवस्था।
(१२) खप्नसंख्या। रागादि शत्रून् प्रति पराक्रमयतीति वीरः। निरूक्तितो वा
(१३) यत्प्रभृति धीरः सिजार्थगृहे संहतः तत्प्रभृति शकबीरः । यदाह-"विदारयति यत्कर्म , तपसा च विराजते।
बचनेन ज़म्भकदेवैरत्नसंचय भानीतः सिद्वार्थगृहे। तपोवीर्येण युक्रम, तस्माद् वीर इति स्मृतः॥१॥" स्या।
(१४) भगवतो वीरस्य जम्मकालः। जम्मकुण्डली व 'पूर"वीर विकास्ती। पाापराकषायादिशत्रसैन्यजयाद (१५) वीरस्य जम्मनि रात्रिःप्रकाशरूपा। (विशे०)'र' गतौ कियत् क्षपितकर्मसाध्वपेक्षया विशेषत (१६) तीर्थप्रवर्तना) वीरं प्रति प्रेरणा । रियति-क्षिपति तिरस्करोति भशेषारयपि कर्माणीति | (१७) संबोधनद्वारम् । वीरः। अथवा-विशेषत रियति शिवपदं प्रति भव्यजन्तून
(१८) वीरेण वार्षिकदानं दतम् । गमयतीति वीरः। यदि वा-विशेषतः शिवपदं स्खयमियर्ति
(१६) निश्चक्रमणद्वारम् ।
(२०) शक्रश्च देवराजो हंसलक्षणेन पटशाटकेम केशान् प्र. गच्छतीति वीरः । अथवा-' विदारणे, विदारयति कमरि
तीच्छति, भगवतामुपरि देवदृष्यवां च स्थापयति । पुसंघमिति धीरः । अनन्यानुभूतमहातपाश्रिया वा विराज
(२१) तस्य भगवतश्चारित्रप्रतिपत्तिसमनन्तरमेव मनःपतातिबीरः । अन्तरजमोहमहाबलनिर्दलनार्थमनन्तं तपो
र्यायज्ञानमुदपादि। बीर्य व्यापारयतीति वा वीरः । विशेष सूत्रा० प्रा० (२२) शकः प्रभु विज्ञापयामास । मार' गतिप्रेरणयोरित्यस्य विपूर्वस्याऽजन्तस्य विशेषण (२३) बीरो दीक्षाकालात् कियदनन्तरमचेलो जातः। रियति कर्म गमयति याति चेह शिवमिति वीरः । श्राव.४ (२४) वीरस्योपसर्गाः। प्र० । प्रज्ञा ! ग०। पं० सं० । ध० । घनघातिकर्मसंघातवि- (२५) उपसर्गसहनानन्तरं धीरस्य श्रमणत्वम् ।
(२६) वीरस्य केवलज्ञानोत्पत्तिः। दारणाऽनन्तरं प्राप्तातुलकेवलश्रिया विराजत इति धीरः।
(२७) वीरस्य निर्वाणकालः। तीर्थकति , प्राचा०१०१०४ उ० । कर्मविदारणस
(२८) वीरस्य श्रमणाऽऽदिसंपत्। मर्थे , सूत्र०१६०२१०१३०। प्राचा०। परीषहोपसर्ग
(२६) वीरस्तवाऽध्ययनम् । कषायसेनाविजयात् (प्राचा०१ श्रु०१ १०३ उ०। सूत्र०।)
(३०) प्रकीर्णकवार्ताः। संग्रामतो या धीरे, मा० १ श्रु०१०भ० । सूत्र० । परा
(१) वीरस्य निक्षेपः , स्तुतयश्चनीकमेदिनि सुभटे, सूत्र०१ १०८ अ० । औरसबलवति,
वीरवरस्स भगवतो, जरमरणकिलेसदोसरहियस्स । ज्य०३ उ० । शुनकद्वितीये शस्त्रापेक्षारहिते मृगयाखेलके, ०१ उ० । चतुर्थदेवलोकस्थे विमानभेदे , नपुं० । स.
बंदामि विणयपणतो, सोक्खुप्पाए सया पाए ॥६॥ ६ सम । तगरायां नगर्या पुष्पमित्रादिशिध्यकाष्ठकाचार्यस्य (सू०-१०८४) शिष्ये, व्य०३ उ० । धीरयति-कषायान् प्रति विक्राम- 'वीरवरस्से' त्यादि.शूर वीर विक्रान्ती,वीरयति स्म वीरः,स तीति वीरः ।। रा० । आ० म० । विशेषेणेरयति प्रेरयत्यष्ट- च नामादिभेदाचतुर्दा भिधमानो नामवीरः , स्थापनावीरो, प्रकारं कर्मारिषदवर्ग वेति वीरः । शक्तिमति, आचा० द्रव्यवीरो,भाववीरश्च । तत्र यस्य जीवस्य जीवस्य वाऽन्व१७० २ १०६ उ०।'ईर' गति-प्रेरणयोः, विशेषण
र्थरहित वीर इति नाम क्रियते स नामवीरो'नामनामवतोरईरयति--गमयति स्फेटयति कर्म प्रापयति वा शिवमिति
भेदात्' नाम चासौ वीरश्च नामधीरः । स्थापनावीरो वीरस्य वीरः । अथवा-'र' गती अविशेषेण-अपुनर्भावेन रयति
सुभटस्य,स्थापना वीरवर्द्धमानस्वामिस्थापनात्, व्यवीरो शिवमिति वीरः। नं। प्राचा० । दर्श। अस्यामवसर्पिण्यां
द्विधा-आगमतो, नोप्रागमतश्च। तत्रागमतो हाता तत्र भरतक्षेत्रे जाते चरमतीर्थकरे, पातु। स०। श्रीमहावीर
चानुपयुक्तः,'अनुपयोगो द्रव्य' मिति वचनात् , नोचागस्वामिनि, कर्म०२ कर्म०।
तनिधा,तचथा-शरीरद्रग्यवीरो भव्यशरीरद्रग्यवीरस्तष्ठा
तिरिक्तश्च । तत्र वीर इति पदार्थशस्य यच्छरीरं जीवविप्रयुक्तं विषयसूची
सिजशिलातलादिस्थितं तद्भूते द्रव्यवीरः, यत्पुनर्वालकस्य
शरीरं वीर इति पदार्थमद्यापि नावबुध्यते, अथ चाव(१) वीरस्य निक्षेपः, स्तुतयश्च ।
श्यमायत्यां भोत्स्यते स तथाविधभाविभावत्वात् भव्य(२)श्रीवीरजिनकथा ।
शरीरद्रव्यवीरः,तयतिरिकः स्वशत्रुविदारणसमर्थोऽनेकशः (३)विस्तरवाचनया धीवीरचरितम् ।
संग्रामशिरसि लब्धजयपताकश्चकवादिः । भावीरो (४) देवानन्दायाः स्वप्नदर्शनम् ।
द्विधा , तद्यथा--आगमतो, नोआगमतश्च । तत्राऽऽमगतो (५) देवानन्दायै ऋषभदतेन स्वप्नफलकथनम् ।
मातोपयुक्तच वीरपदार्थे, नोागमतो दुर्जयसमस्तान्तररि(६)शकः श्रीवीरं नमस्करोति।
पुविदारणसमर्थस्तस्यैकान्तिकात्यन्तिकवीरत्वसद्भावात् । (७) भगवान् कथम् उत्पन्न इत्याह ।
सू० प्र०२० पाहु। कल्पा सूत्र० । वीरस्य द्रव्यक्षेत्रकाल(८) गर्भव्युत्क्रान्तिः ।
भावभेदाच्चतुर्धा निक्षेपः , तत्र शरीरभव्यशरीरव्य(E) हरिनैगमेषिणं प्रति शकामा |
तिरिक्को द्रव्यवीरो द्रव्यार्थ संग्रामादायतकर्मका३३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488