________________
(१३३७)
अभिधानराजेन्द्रः। बीर-वीर-पुं० । विशेषणेरयति मोक्ष प्रति गच्छति गमयति (१०) चतुर्दशमहास्वप्नखरूपम्। वा प्राखिमः प्रेरयति वा कर्माणि निराकरोति वारयति वा| (११) वीरस्य यौवनाऽवस्था।
(१२) खप्नसंख्या। रागादि शत्रून् प्रति पराक्रमयतीति वीरः। निरूक्तितो वा
(१३) यत्प्रभृति धीरः सिजार्थगृहे संहतः तत्प्रभृति शकबीरः । यदाह-"विदारयति यत्कर्म , तपसा च विराजते।
बचनेन ज़म्भकदेवैरत्नसंचय भानीतः सिद्वार्थगृहे। तपोवीर्येण युक्रम, तस्माद् वीर इति स्मृतः॥१॥" स्या।
(१४) भगवतो वीरस्य जम्मकालः। जम्मकुण्डली व 'पूर"वीर विकास्ती। पाापराकषायादिशत्रसैन्यजयाद (१५) वीरस्य जम्मनि रात्रिःप्रकाशरूपा। (विशे०)'र' गतौ कियत् क्षपितकर्मसाध्वपेक्षया विशेषत (१६) तीर्थप्रवर्तना) वीरं प्रति प्रेरणा । रियति-क्षिपति तिरस्करोति भशेषारयपि कर्माणीति | (१७) संबोधनद्वारम् । वीरः। अथवा-विशेषत रियति शिवपदं प्रति भव्यजन्तून
(१८) वीरेण वार्षिकदानं दतम् । गमयतीति वीरः। यदि वा-विशेषतः शिवपदं स्खयमियर्ति
(१६) निश्चक्रमणद्वारम् ।
(२०) शक्रश्च देवराजो हंसलक्षणेन पटशाटकेम केशान् प्र. गच्छतीति वीरः । अथवा-' विदारणे, विदारयति कमरि
तीच्छति, भगवतामुपरि देवदृष्यवां च स्थापयति । पुसंघमिति धीरः । अनन्यानुभूतमहातपाश्रिया वा विराज
(२१) तस्य भगवतश्चारित्रप्रतिपत्तिसमनन्तरमेव मनःपतातिबीरः । अन्तरजमोहमहाबलनिर्दलनार्थमनन्तं तपो
र्यायज्ञानमुदपादि। बीर्य व्यापारयतीति वा वीरः । विशेष सूत्रा० प्रा० (२२) शकः प्रभु विज्ञापयामास । मार' गतिप्रेरणयोरित्यस्य विपूर्वस्याऽजन्तस्य विशेषण (२३) बीरो दीक्षाकालात् कियदनन्तरमचेलो जातः। रियति कर्म गमयति याति चेह शिवमिति वीरः । श्राव.४ (२४) वीरस्योपसर्गाः। प्र० । प्रज्ञा ! ग०। पं० सं० । ध० । घनघातिकर्मसंघातवि- (२५) उपसर्गसहनानन्तरं धीरस्य श्रमणत्वम् ।
(२६) वीरस्य केवलज्ञानोत्पत्तिः। दारणाऽनन्तरं प्राप्तातुलकेवलश्रिया विराजत इति धीरः।
(२७) वीरस्य निर्वाणकालः। तीर्थकति , प्राचा०१०१०४ उ० । कर्मविदारणस
(२८) वीरस्य श्रमणाऽऽदिसंपत्। मर्थे , सूत्र०१६०२१०१३०। प्राचा०। परीषहोपसर्ग
(२६) वीरस्तवाऽध्ययनम् । कषायसेनाविजयात् (प्राचा०१ श्रु०१ १०३ उ०। सूत्र०।)
(३०) प्रकीर्णकवार्ताः। संग्रामतो या धीरे, मा० १ श्रु०१०भ० । सूत्र० । परा
(१) वीरस्य निक्षेपः , स्तुतयश्चनीकमेदिनि सुभटे, सूत्र०१ १०८ अ० । औरसबलवति,
वीरवरस्स भगवतो, जरमरणकिलेसदोसरहियस्स । ज्य०३ उ० । शुनकद्वितीये शस्त्रापेक्षारहिते मृगयाखेलके, ०१ उ० । चतुर्थदेवलोकस्थे विमानभेदे , नपुं० । स.
बंदामि विणयपणतो, सोक्खुप्पाए सया पाए ॥६॥ ६ सम । तगरायां नगर्या पुष्पमित्रादिशिध्यकाष्ठकाचार्यस्य (सू०-१०८४) शिष्ये, व्य०३ उ० । धीरयति-कषायान् प्रति विक्राम- 'वीरवरस्से' त्यादि.शूर वीर विक्रान्ती,वीरयति स्म वीरः,स तीति वीरः ।। रा० । आ० म० । विशेषेणेरयति प्रेरयत्यष्ट- च नामादिभेदाचतुर्दा भिधमानो नामवीरः , स्थापनावीरो, प्रकारं कर्मारिषदवर्ग वेति वीरः । शक्तिमति, आचा० द्रव्यवीरो,भाववीरश्च । तत्र यस्य जीवस्य जीवस्य वाऽन्व१७० २ १०६ उ०।'ईर' गति-प्रेरणयोः, विशेषण
र्थरहित वीर इति नाम क्रियते स नामवीरो'नामनामवतोरईरयति--गमयति स्फेटयति कर्म प्रापयति वा शिवमिति
भेदात्' नाम चासौ वीरश्च नामधीरः । स्थापनावीरो वीरस्य वीरः । अथवा-'र' गती अविशेषेण-अपुनर्भावेन रयति
सुभटस्य,स्थापना वीरवर्द्धमानस्वामिस्थापनात्, व्यवीरो शिवमिति वीरः। नं। प्राचा० । दर्श। अस्यामवसर्पिण्यां
द्विधा-आगमतो, नोप्रागमतश्च। तत्रागमतो हाता तत्र भरतक्षेत्रे जाते चरमतीर्थकरे, पातु। स०। श्रीमहावीर
चानुपयुक्तः,'अनुपयोगो द्रव्य' मिति वचनात् , नोचागस्वामिनि, कर्म०२ कर्म०।
तनिधा,तचथा-शरीरद्रग्यवीरो भव्यशरीरद्रग्यवीरस्तष्ठा
तिरिक्तश्च । तत्र वीर इति पदार्थशस्य यच्छरीरं जीवविप्रयुक्तं विषयसूची
सिजशिलातलादिस्थितं तद्भूते द्रव्यवीरः, यत्पुनर्वालकस्य
शरीरं वीर इति पदार्थमद्यापि नावबुध्यते, अथ चाव(१) वीरस्य निक्षेपः, स्तुतयश्च ।
श्यमायत्यां भोत्स्यते स तथाविधभाविभावत्वात् भव्य(२)श्रीवीरजिनकथा ।
शरीरद्रव्यवीरः,तयतिरिकः स्वशत्रुविदारणसमर्थोऽनेकशः (३)विस्तरवाचनया धीवीरचरितम् ।
संग्रामशिरसि लब्धजयपताकश्चकवादिः । भावीरो (४) देवानन्दायाः स्वप्नदर्शनम् ।
द्विधा , तद्यथा--आगमतो, नोआगमतश्च । तत्राऽऽमगतो (५) देवानन्दायै ऋषभदतेन स्वप्नफलकथनम् ।
मातोपयुक्तच वीरपदार्थे, नोागमतो दुर्जयसमस्तान्तररि(६)शकः श्रीवीरं नमस्करोति।
पुविदारणसमर्थस्तस्यैकान्तिकात्यन्तिकवीरत्वसद्भावात् । (७) भगवान् कथम् उत्पन्न इत्याह ।
सू० प्र०२० पाहु। कल्पा सूत्र० । वीरस्य द्रव्यक्षेत्रकाल(८) गर्भव्युत्क्रान्तिः ।
भावभेदाच्चतुर्धा निक्षेपः , तत्र शरीरभव्यशरीरव्य(E) हरिनैगमेषिणं प्रति शकामा |
तिरिक्को द्रव्यवीरो द्रव्यार्थ संग्रामादायतकर्मका३३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org