________________
(१३३८) वीर
अभिधानराजेन्द्रः। रितया शूरः, यदि वा-यत्किचित् वीर्यवद् द्रव्यं तद्
(२) श्रीवीरजिकथा-- द्रव्यवीरेऽन्तर्भवति । तद्यथा-तीर्थकृदनन्तबलवीयों लोकमलोकं कन्दुकवत् प्रक्षेप्तुमलम् । तथा मन्दरं दण्डं क
श्रीवीरचरितं वर्णयन्तः श्रीभद्रबाहुस्वामिनो जघन्यमध्यमत्वा रत्नप्रभां पृथिवीं छत्रवद्विभृयात् । तथा चक्रवर्तिनो
याचनात्मकं प्रथम सूत्र रचयन्ति-- ऽपि बलम्-“दो सोला बत्तीसा" इत्यादि तथा विषादी- | तेणं काले णं ते णं समए णं समणे भगवं महावीरे नां मोहनादिसामर्थ्यमिति । क्षेत्रवीरस्तु यो यस्मिन् क्षेत्रे- पंचहत्थत्तरे होत्था। उदभुतकर्मकारी वीरो वा यत्र व्यावयते, एवं कालेऽप्यायोज्यम् , भाववीरो यस्य क्रोधमानमायालोभैः परीपहादि
'ते ग कालेणं' तस्मिन् काले-अवसर्पिणीचतुर्थारकपर्यभिवात्मनो जेता(सूत्र०) “गको परिभमउ जए, वियर्ड जि
न्तलक्षणे, गकारः सर्वत्र वाक्यालंकारार्थः, ते णं समए णं' णकेसरी सलीलाए । कंदप्पदुट्टदाढो, मयणो विडारिनो
निर्विभाज्यः कालविभागः समयस्तस्मिन् समये 'समणे जेणं ॥ ३॥" तदेवं वर्धमानस्वाम्येव परीघहोपसर्ग
भगवं महावीरे' तिश्रमणस्तपोनिरतः, 'भगवं' ति भगवान् रनुकूलप्रतिकूलरपराजितोऽद्भुतकर्मकारित्वेन गुणनिष्पन्न
अर्कयोनिवर्जितद्वादशभगशब्दार्थवान् , यदाहुः-"भगोऽर्कत्वात् भावतो महावीर इति भण्यते । यदि वा-द्रव्य- (१) शान (२) माहात्म्य (३)-यशो (४) वैराग्य (५) वीरो व्यतिरिक्त एकभविकादिः, क्षेत्रवीरो यत्र-तिष्ठत्य- | मुक्तिषु (६)। रूप (७) वीर्य (८) प्रयत्ने (1) च्छासौ व्यावय॑ते वा, कालतोऽप्येवमेव , भाववीरो नोआग- (१०) श्री (११) धमै (१२) श्वर्य (१३) योनिषु (१४) मतो वीरनामगोत्राणि कर्माण्यनुभवन् स च वीरवर्धमान-1 ॥१॥" अत्र श्राद्यान्त्यो अर्थी वर्जनीयौ । ननु अन्योऽर्थस्तु स्वाम्येवेति । सत्र०१ श्रु०६ अ०।
वर्ण्य एव, परमर्कः कथं वयंः ? सत्यम् , उपमानतया अर्को "चञ्चश्चन्द्रमरीचिमारुरुचिरा विश्वम्भरा राजते,
भवति, परं वत्प्रत्ययान्तत्वेन अर्कवान् इत्यर्थो न लगतीति कीर्तिर्विष्टपचन्द्रशेखरशशी शीतांशुशीतस्विषम् ।
वर्जितः, महावीरे' त्ति, कर्मवैरिपराभवसमर्थः, श्रीवर्धमानयः शुद्धाशयशुद्धबुद्धिविभवो धीरोधिनोत्युभव ,
स्वामीत्यर्थः। ('पंचहत्थुत्तरे होत्था' एतव्याख्या 'कनाणग' वीरं नौमि नमत्सुरासुरशिरो घृष्टांव्हिविश्वाणीः ॥२॥"
शब्द तृतीयभागे ३८४ पृष्ठे गता।) (कल्प०)। दर्श०१ तस्व।
कल्याणकानि पञ्चैव"भुक्ताफलमिव करतल-कलितं विश्वं समस्तमपि सततम् । तं जहा-हत्युत्तराहिं चुए चहत्ता गम्भं वकते. हत्थयो वेत्ति विगतकर्मा, स जयति नाथो जिनो वीरः ॥१॥"
त्तराहिं गम्भाओ गम्भं साहरिए, हत्थुत्तराहिं जाए, चं०प्र० १ पाहु।
हत्थुत्तराहिं मुंडे भवित्ता अगाराओ अणगारियं पब"जयति णवणलिणकुवलय-वियसियसयपत्तपसलदलच्छो । वीरो गइंदमयगल-सुललिगगयविक्कमो भयवं ॥२॥" सूत्र०
इए, हन्थुत्तराहिं अणते अणुत्तरे निवाघाए निरावरणे १ श्रु०१६ अ०।
कसिणे पडिपुराणे केवलवरनाणदंसणे समुप्पने, साइणा “नमः शमितनिःशेष-कर्मणे वरशर्मणे ।
परिनिव्वुए भयवं । (मू०१४) श्रीचीराय भवाम्भोधि-लब्धतीराय तायिने"॥ संथा। षो। 'तं जह' ति तद्यथा-पञ्चहस्तोत्तरत्वं भगवतो म"जयति परिस्फुटविमल-ज्ञानविभावितसमस्तवस्तुगणः ।
ध्यमवाचनया दर्शयति-' हत्थुत्तराहिं चुए ' ति उप्रतिहतपरतीर्थिमनाः, श्रीवीरजिनेश्वरो भगवान् ॥ १॥" त्तराफाल्गुनीषु च्युतो देवलोकात् 'चइत्ता गम्भं वक्ते' जी०२ प्रति
त्ति च्युत्वा गर्भे उत्पन्नः । ' हत्थुत्तराहिं गब्भारो गम्भं "वन्दे वीरं तपोवीरं, तपसा दुस्तरेण यः।
साहरिए'त्ति उत्तराफाल्गुनीषु गर्भात् गर्भ संहृतः, देवाशुद्धं स्वं विदधे स्वर्ण, स्वर्णकार इवाग्निना ॥१॥" जीत।
नन्दागर्भात्त्रिशलागर्भे मुक्त इत्यर्थः । हत्थुत्तराहिं जाए' सि "विष्णोरिय यस्य विभो, पदत्रयी व्यानशे जगन्निखिलम् ।
उत्तराफाल्गुनीषु जातः 'हत्थुनराहि मुंडे भवित्ता अगाराशतमम्बशतकप्रणतः, स श्रीवीगे जिनो जयतु ॥१॥" कर्म०
श्रो अणगारिश्र पचहए' त्ति उत्तराफाल्गुनीषु मुण्डो भूत्वा ५ कर्म०।
तत्र द्रव्यतो मुण्डः केशलुचनेन, भावतो मुण्डः रागद्वेषा
ऽभावेन, अगारात्-गृहात् निष्क्रम्येति शेषः, अनगारिता. "जयति विजितान्यतेजाः, सुरासुराधीशसेवितः श्रीमान् ।
साधुतां पव्वइए' ति प्रतिपन्नः, तथा-' हत्थुत्तराहि' ति विमलस्त्रासविरहित-स्त्रिलोकचिन्तामणिवीरः ॥१॥" दशक
उत्तराफाल्गुनीषु 'अणन्ते ति अनन्तम्-अनन्तवस्तुवि१०।
षयम् 'अणुत्तरे' त्ति निर्याघातं --भित्तिकटादिभिरस्ख"स्पष्टं चराचरं विश्वं, जानीते यः प्रतिक्षणम् ।
लितं 'निरावरणे ति समस्ताऽऽवरणरहितं 'कसिणे 'त्ति तस्मै नमो जिनेशाय, श्रीवीराय हितैषिणे ॥" ज्यो०१ पाहु।
कृत्स्नं सर्वपर्यायोपेतवस्तुळापकं 'पडिपुग्ने' त्ति परिपूर्ण "यस्य शानमनन्तवस्तुविषयं यः पूज्यते दैवतै
सर्वावयवसंपन्नम्, एवंविधं यत् वरं-प्रधानं • केवलबरनित्यं यस्य वचो न दुर्नयकृतेः कोलाहलैलुंग्यते।
नाणदसणसमुप्पन्नेत्ति केवलज्ञानं केवलदर्शनं च। तत उत्तरागद्वेष मुखद्विषां च परिषत् तिता क्षणायेन सा'
राफाल्गुनीषु प्राप्तः, 'साहगा परिनिव्वुए भयवं' ति स्वातिस श्रीवीरविभुर्विधूतकलुषां बुद्धि विधत्तां मम॥२॥" स्या० ।। नक्षत्रे मोक्षं गतो भगवान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org