________________
वीर
(३) अथ विस्तरवाचनया श्रीवीरचरितमाहकाले णं ते गं समए णं समणे भगवं महावीरे, जे से गिम्दा चउत्थे मासे अट्टमे पक्वे आसाहसुद्धे तस्स सं
सामुद्धस्स छपक्से गं, महाविजयपुष्फुतरपवरपुंडरिया महाविमाणाओ बीसं सागरोमडियाओ आउ क्खणं भवखएवं ठिइक्खएणं अतरं चयं चहत्ता इहेव जम्बुद्दीचे दीवे भारहे वासे दाहिणभरहे, इमीसे ओसप्पि बीए सुमसुमाए समाए विताए सुसमाए समाए विकताए सुसमदुसमाए समाए विइकंताए, दुसमसुसमा ए बहुबिताए सागरोवमकोडाकोडीए बायांलीसवाससहस्सेहिं ऊणि पञ्चहत्तरिए वासेहि श्रद्धनवमेहि य मासेहिं सेसेहिं इकवीसाए तित्थयरेहिं इक्खागकुलसमुप्प हिं कासवगुतेहिं दोहि य हरिवंसकुलसमुप्पनेहिं गोयमसगुतेहिं, तेवीसाए तित्थयरेहिं विक्कतेहिं समणे भगवं महावीरे चरमतित्थयरे पुज्यतित्थयर निधि, माहणकुंडग्गामे नयरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भा रिवार देवानंदाए माहणीए जालंधरसगुचाए पुग्वरचावरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएवं श्राहारवकंतीए भववकंतिए सरीरत्रकंतिए कुच्छिसि गन्भतावकं समणे भगवं महावीरे तिनायोवगए श्रावि हुत्था-चहस्सामि नि जागई, चपमाये न जाय, ए मिचि जागर ॥
"
(१३३६) अभिधान राजेन्द्रः ।
5
'ते गं काले ं 'ति तस्मिन् काले, ' ते गं समय गं' ति तस्मिन् समये चतुर्थो मासः, 'श्रमे पक्खे ' ति अष्टमः पक्षः, कोऽर्थः, ' आसाढसुद्धे' ति श्राषाढशुक्लपक्षः 'तस्स गां श्रसादसुद्धस्स ' ति तस्य श्राषाढशुक्लपक्षस्य 'छडीपक्खे 'ति षष्ठीरात्रौ 'महाविजयपुप्फुत्तग्पवरपुंडरीश्राश्रो महाविमालाओ ति महान विजयो यत्र तन्महाविजयं ' पुप्फुत्तर' ति पुष्पोत्तरनामकं ' पवरपुडरीश्राश्रो ि प्रयरेषु अन्यश्रेष्ठविमानेषु पुण्डरीकमिय- श्वेतकमलमिय अतिश्रेष्ठमित्यर्थः तस्मात् महाविमासानि महाविमानात् किंविशिष्टात् ?' बांस सामरोवमाओ सि विंशति सागरोपमस्थितिकात् तत्र हि देवानां विंशतिसागराणि उत्कृष्टा स्थितिर्भवति, भगवतोऽपि एतावन्येव स्थितिरासीत् । अथ तस्माद्विमानात् उक्खति देवायुः क्षयेण ' भखपणं ' ति देवगतिनामकर्मक्षयेण 'ठि इक्खपणं ' ति स्थितिर्वैक्रियशरीरेऽवस्थानं तस्याः क्षयेण पूर्गीकरणेन न्तरं ति अन्तररहितं *यवं व्यवनं कृत्वा 'इहेव जम्बुद्दीचे दीवे ' त्ति अस्मिनेजम्बूदीपनानि द्वीपे भारहे वासे 'ति भरतक्षेत्रे 'दासिरसि दक्षिणाभरते हमसे सीि यत्र समये समये रूपरसादीनां हानिः स्यात् साध्वसर्पिणी, ततोऽस्यामवसर्पिण्यां 'सुसमसुसमाए ' त्ति सुषमसुत्र
4
4
,
"
Jain Education International
6
वीर
4
मानानि समाद पिता 'भि चतुःकोटाकोटिसागर प्रमाणे प्रथमारके प्रतिक्रान्ते 'सुसमाए समाप' ति सुष मानाम्नि त्रिकोटाकोटिसागरप्रमाणे द्वितीयारके, 'विता'व्यतिक्रान्ते सुसमदुसमाए समाए 'ति सुषमदुःषमानाम्नि द्विकोटाकोटिसागरीयारके विकताए व्यतिक्रान्ते श्रतीते ' दुसमसुलमाप समाए' त्ति दुःषमसुषमानाम्नि चतुर्धारके' बहुविताएं' ति बहु व्यति कान् किञ्चिने, तदेवाह सागरोवमकोडाफोडी वायालीसा पाससहस्सेहिं ऊणिया स चित्वारिंशद्वर्षसह पोना (४२०००) एका सागरकोटा कोटिधनुर्धारक प्रमा सं तत्रापि चतुरस्य नियमे मासेहि सेति पञ्चमति (७४) साघवर्षेषु सार्द्धामासाधिकेषु शेषेषु श्रीवीराऽवतारः । द्वासप्ततिवर्षा णि श्रीवीरस्यायुः श्रीवीरनिवांणाच मिसा हमासेधनुर्धारक समाप्तिः ततः पूर्वी या नियारिंश वही सा एकविंशत्येकविंशतिवर्षसहस्रप्रमाणयो पञ्चमारकषष्ठारकयोः सम्बन्धी शेषा सानि त्थयरेहिं ' ति एकविंशतितीर्थकरेषु 'इक्खागकुलसमुपपन्नेहि तिच्याकुकुलसमुपकारादि ति काश्यपनोत्रेषु' दोहि य' ति द्वयोर्मुनिसुव्रतनेम्योः हरिवंसकुलसमुपपन्नेहिं ' ति हरिवंशकुलसमुत्पन्नयोः 'गोयमसगुत्तेहिं ति गौतमगोषयोः एवं चाहि तेदिति योविंशतीरेषु सम भग महावीरे 'ति श्रमणो भगवान् महावीरः किविशिष्टः 'परमतित्थपरेति चरमतीर्थङ्करः पुनः किविशिष्टः । 'पुव्यतित्थयनिहिडे' ति पूर्वतीथङ्करनिर्दिष्टः श्रीवीरो भविष्यतीत्येवं पूर्वजनैः कथितः 'माहराकुंडगामे नयरे त्ति ब्राह्मणकुण्डग्रामनामके नगरे 'उसभदत्तस्स माहणस्स' सि ऋषभदत्तस्य ब्राह्मणस्य, किंविशिष्टस्य ?, 'कोडालसगुतस्त्र' सिकोडाले समान गोत्रं यस्य स तथा तस्य, कोडालगोत्रस्येत्यर्थः भारिया देवानंदाय माहणीए 'त्ति तस्य भार्याया देवानन्दाया ब्राह्मण्याः जासम्धरसगुप्ताए 'ति जलन्धरसगोत्रायाः कदा! पुष्परता वरन्तकालसमसि' पूर्वरात्रापररात्रकालसमये मध्यरात्रे - त्यर्थः हन्तराहि नकलत्ते 'उत्तराफाल्गुनी नक्षत्रे 'जोगमुवागणं ति चन्द्रयोगं प्राप्ते सति कया! आहारयतिए 'सि आहारापकाया दिव्याहारत्यागेन भवयतिए' ति दिव्यभवत्यागेन 'सरीरवतिए' ति दिव्यशरीरत्यागेन 'कुछ गम्भत्ताए वते ' कुक्षौ गर्भतया व्युकान्त इति सम्बन्धः ' समये भगवं महावीरे' अथ यदा श्रमणो भगवान् महावीरः गर्भे उत्पन्नस्तदा 'तिम्नाणोबगर आचि होय नियोगासीत् 'बरसामि त्ति जागइ ' ततः च्यविष्ये इति जानाति व्यवनभविव्यत्कालं जानातीत्यर्थः, 'चयमाणे न जाण्इ ' च्यवमानोनो जानाति, एकसामायिकत्वात् चुर मिति जागर च्युतोऽस्मीति व जानाति ।
•
6
(४) देवानन्दायाः स्वप्नदर्शनम्
जं रयचिणं समणे भगवं महावीरे देवादाए मा
6
For Private & Personal Use Only
,
3
4
•
www.jainelibrary.org