Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१३३८) वीर
अभिधानराजेन्द्रः। रितया शूरः, यदि वा-यत्किचित् वीर्यवद् द्रव्यं तद्
(२) श्रीवीरजिकथा-- द्रव्यवीरेऽन्तर्भवति । तद्यथा-तीर्थकृदनन्तबलवीयों लोकमलोकं कन्दुकवत् प्रक्षेप्तुमलम् । तथा मन्दरं दण्डं क
श्रीवीरचरितं वर्णयन्तः श्रीभद्रबाहुस्वामिनो जघन्यमध्यमत्वा रत्नप्रभां पृथिवीं छत्रवद्विभृयात् । तथा चक्रवर्तिनो
याचनात्मकं प्रथम सूत्र रचयन्ति-- ऽपि बलम्-“दो सोला बत्तीसा" इत्यादि तथा विषादी- | तेणं काले णं ते णं समए णं समणे भगवं महावीरे नां मोहनादिसामर्थ्यमिति । क्षेत्रवीरस्तु यो यस्मिन् क्षेत्रे- पंचहत्थत्तरे होत्था। उदभुतकर्मकारी वीरो वा यत्र व्यावयते, एवं कालेऽप्यायोज्यम् , भाववीरो यस्य क्रोधमानमायालोभैः परीपहादि
'ते ग कालेणं' तस्मिन् काले-अवसर्पिणीचतुर्थारकपर्यभिवात्मनो जेता(सूत्र०) “गको परिभमउ जए, वियर्ड जि
न्तलक्षणे, गकारः सर्वत्र वाक्यालंकारार्थः, ते णं समए णं' णकेसरी सलीलाए । कंदप्पदुट्टदाढो, मयणो विडारिनो
निर्विभाज्यः कालविभागः समयस्तस्मिन् समये 'समणे जेणं ॥ ३॥" तदेवं वर्धमानस्वाम्येव परीघहोपसर्ग
भगवं महावीरे' तिश्रमणस्तपोनिरतः, 'भगवं' ति भगवान् रनुकूलप्रतिकूलरपराजितोऽद्भुतकर्मकारित्वेन गुणनिष्पन्न
अर्कयोनिवर्जितद्वादशभगशब्दार्थवान् , यदाहुः-"भगोऽर्कत्वात् भावतो महावीर इति भण्यते । यदि वा-द्रव्य- (१) शान (२) माहात्म्य (३)-यशो (४) वैराग्य (५) वीरो व्यतिरिक्त एकभविकादिः, क्षेत्रवीरो यत्र-तिष्ठत्य- | मुक्तिषु (६)। रूप (७) वीर्य (८) प्रयत्ने (1) च्छासौ व्यावय॑ते वा, कालतोऽप्येवमेव , भाववीरो नोआग- (१०) श्री (११) धमै (१२) श्वर्य (१३) योनिषु (१४) मतो वीरनामगोत्राणि कर्माण्यनुभवन् स च वीरवर्धमान-1 ॥१॥" अत्र श्राद्यान्त्यो अर्थी वर्जनीयौ । ननु अन्योऽर्थस्तु स्वाम्येवेति । सत्र०१ श्रु०६ अ०।
वर्ण्य एव, परमर्कः कथं वयंः ? सत्यम् , उपमानतया अर्को "चञ्चश्चन्द्रमरीचिमारुरुचिरा विश्वम्भरा राजते,
भवति, परं वत्प्रत्ययान्तत्वेन अर्कवान् इत्यर्थो न लगतीति कीर्तिर्विष्टपचन्द्रशेखरशशी शीतांशुशीतस्विषम् ।
वर्जितः, महावीरे' त्ति, कर्मवैरिपराभवसमर्थः, श्रीवर्धमानयः शुद्धाशयशुद्धबुद्धिविभवो धीरोधिनोत्युभव ,
स्वामीत्यर्थः। ('पंचहत्थुत्तरे होत्था' एतव्याख्या 'कनाणग' वीरं नौमि नमत्सुरासुरशिरो घृष्टांव्हिविश्वाणीः ॥२॥"
शब्द तृतीयभागे ३८४ पृष्ठे गता।) (कल्प०)। दर्श०१ तस्व।
कल्याणकानि पञ्चैव"भुक्ताफलमिव करतल-कलितं विश्वं समस्तमपि सततम् । तं जहा-हत्युत्तराहिं चुए चहत्ता गम्भं वकते. हत्थयो वेत्ति विगतकर्मा, स जयति नाथो जिनो वीरः ॥१॥"
त्तराहिं गम्भाओ गम्भं साहरिए, हत्थुत्तराहिं जाए, चं०प्र० १ पाहु।
हत्थुत्तराहिं मुंडे भवित्ता अगाराओ अणगारियं पब"जयति णवणलिणकुवलय-वियसियसयपत्तपसलदलच्छो । वीरो गइंदमयगल-सुललिगगयविक्कमो भयवं ॥२॥" सूत्र०
इए, हन्थुत्तराहिं अणते अणुत्तरे निवाघाए निरावरणे १ श्रु०१६ अ०।
कसिणे पडिपुराणे केवलवरनाणदंसणे समुप्पने, साइणा “नमः शमितनिःशेष-कर्मणे वरशर्मणे ।
परिनिव्वुए भयवं । (मू०१४) श्रीचीराय भवाम्भोधि-लब्धतीराय तायिने"॥ संथा। षो। 'तं जह' ति तद्यथा-पञ्चहस्तोत्तरत्वं भगवतो म"जयति परिस्फुटविमल-ज्ञानविभावितसमस्तवस्तुगणः ।
ध्यमवाचनया दर्शयति-' हत्थुत्तराहिं चुए ' ति उप्रतिहतपरतीर्थिमनाः, श्रीवीरजिनेश्वरो भगवान् ॥ १॥" त्तराफाल्गुनीषु च्युतो देवलोकात् 'चइत्ता गम्भं वक्ते' जी०२ प्रति
त्ति च्युत्वा गर्भे उत्पन्नः । ' हत्थुत्तराहिं गब्भारो गम्भं "वन्दे वीरं तपोवीरं, तपसा दुस्तरेण यः।
साहरिए'त्ति उत्तराफाल्गुनीषु गर्भात् गर्भ संहृतः, देवाशुद्धं स्वं विदधे स्वर्ण, स्वर्णकार इवाग्निना ॥१॥" जीत।
नन्दागर्भात्त्रिशलागर्भे मुक्त इत्यर्थः । हत्थुत्तराहिं जाए' सि "विष्णोरिय यस्य विभो, पदत्रयी व्यानशे जगन्निखिलम् ।
उत्तराफाल्गुनीषु जातः 'हत्थुनराहि मुंडे भवित्ता अगाराशतमम्बशतकप्रणतः, स श्रीवीगे जिनो जयतु ॥१॥" कर्म०
श्रो अणगारिश्र पचहए' त्ति उत्तराफाल्गुनीषु मुण्डो भूत्वा ५ कर्म०।
तत्र द्रव्यतो मुण्डः केशलुचनेन, भावतो मुण्डः रागद्वेषा
ऽभावेन, अगारात्-गृहात् निष्क्रम्येति शेषः, अनगारिता. "जयति विजितान्यतेजाः, सुरासुराधीशसेवितः श्रीमान् ।
साधुतां पव्वइए' ति प्रतिपन्नः, तथा-' हत्थुत्तराहि' ति विमलस्त्रासविरहित-स्त्रिलोकचिन्तामणिवीरः ॥१॥" दशक
उत्तराफाल्गुनीषु 'अणन्ते ति अनन्तम्-अनन्तवस्तुवि१०।
षयम् 'अणुत्तरे' त्ति निर्याघातं --भित्तिकटादिभिरस्ख"स्पष्टं चराचरं विश्वं, जानीते यः प्रतिक्षणम् ।
लितं 'निरावरणे ति समस्ताऽऽवरणरहितं 'कसिणे 'त्ति तस्मै नमो जिनेशाय, श्रीवीराय हितैषिणे ॥" ज्यो०१ पाहु।
कृत्स्नं सर्वपर्यायोपेतवस्तुळापकं 'पडिपुग्ने' त्ति परिपूर्ण "यस्य शानमनन्तवस्तुविषयं यः पूज्यते दैवतै
सर्वावयवसंपन्नम्, एवंविधं यत् वरं-प्रधानं • केवलबरनित्यं यस्य वचो न दुर्नयकृतेः कोलाहलैलुंग्यते।
नाणदसणसमुप्पन्नेत्ति केवलज्ञानं केवलदर्शनं च। तत उत्तरागद्वेष मुखद्विषां च परिषत् तिता क्षणायेन सा'
राफाल्गुनीषु प्राप्तः, 'साहगा परिनिव्वुए भयवं' ति स्वातिस श्रीवीरविभुर्विधूतकलुषां बुद्धि विधत्तां मम॥२॥" स्या० ।। नक्षत्रे मोक्षं गतो भगवान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488