Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
( १२४२ ) अभिधानराजेन्द्रः ।
वीर
विशिष्टः दारकः - ' जेवणगमणुपते' सि यौवनमनुप्राप्तः पुनः किविशिष्टः दारक:-' रिउब्वे - जउवे - सामवेश्रथव्वणवेश' ति ऋग्वेद (१) यजुर्वेद (२) सामवेदा (३) अथर्वण ( ४ ) वेदानां कीदृशानाम् ' इतिहासपत्रमा 'ति इतिहासपुराणं पञ्चमं येषां ते तथा तेषां पुनः कीहशानां निघंटुच्छद्वाणं' ति निघण्टुर्नामसङ्ग्रहः षष्ठो येषां ते तथा तेषां पुनः कीदृशानां 'संगावंगाएं' ति श्रङ्गोपाङ्गसहितानां तत्र श्रङ्गानि शिक्षा १ कल्पो २ व्याकरणं ३ छन्दो ४ ज्योति ५ र्निरुक्तम् ६, उपाङ्गानि श्रङ्गार्थविस्ताररूपाणि, पुनः कीदृशानां ' सरहस्साएं ' ति तात्पर्ययुक्तानां ' चउरहं वेयाणं ' ति ईदृशानां पूर्वोक्तानां चतु वेदानां 6 सारए 'त्ति स्मारकः अन्येषां विस्मरणे 'वार' त्ति वारकः, श्रन्येषामशुद्ध पाठनिषेधात् 'धारण' त्ति धारणसमर्थः, तादृशो दारको भावी. पुनः किंवि० 'सडंगवी 'ति पूर्वोलानि षट् श्रङ्गानि विचारयतीति षडङ्गवित् ज्ञानार्थत्वे तु पौनरुक्त्यं स्यात् पुनः किंवि० 'सट्ठितंतविसारए 'सि पष्ठितन्त्रं कापिलीयं शास्त्रं तत्र विशारदः पण्डितः पुनः किंवि० संखासे ' कि गणितशस्त्रे यथा-" अर्ध तोये कर्दमे द्वादशांशः, षष्ठो भागो वालुकायां निमग्नः ॥ साधों इस्तो दृश्यते यस्य तस्य स्तम्यस्याशु ब्रूहि मानं विचिन्त्य ॥ १ ॥ " स्तम्भो हस्ताः ६ कचित् 'सिक्खाणो ' त्ति पाठः तत्र सिक्खाण' शब्देन श्राचारग्रन्थः ' सिक्खाकष्येत्ति शिक्षा श्रज्ञरास्नाथग्रन्थः, कल्पश्च यज्ञादिविधिशा
तत्र, तथा ' बागरणे ' त्ति व्याकरणे - शब्दशास्त्रे, तानि च विंशतिः, ( कल्प० ) ( ' वागरण' शब्देऽस्मिन्नेव भागे दर्शितानि ) ' छंदे 'ति छन्दःशास्त्रे 'निरुत्ते ' त्ति पदभ अने व्युत्पत्तिरूपे टीकादी इत्यर्थः ' जोइसामय' त्ति ज्योतिःशास्त्रे ' अनैसु श्र बहुसु' त्ति एषु पूर्वोक्तेषु अन्येषु च बहुषु' बंभणहिए ' नि ब्राह्मणहितेषु शास्त्रेषु परिवा यपसु' ति परिव्राजकसम्बन्धिषु 'नरसु' ति नयेपु-श्राखारशास्त्रेषु 'सुपरिनिट्ठिए आऽवि भविस्स' त्ति प्रतिनिपुणो भविष्यतीति योगः ।
(५) देवानन्दायै ऋषभदत्तेन स्वप्नफलकथनम्
तं उराला गं तुमे देवाणुप्पिए ! सुमिला दिट्ठा० जाव श्ररुग्गतुडिदीहाउ मंगल्लकारगा गं तुमे देवागुप्पिए ! सुमिणा दिट्ठ ति कट्टु भुजे । अणुवूहइ ॥ ११ ॥ तए गं सा द्देवाणंदा माहणी उसभदत्तस्स माहणस्स अंतिए एअमङ्कं चानिसम्म, हडतुडु ० जाव हियया, करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्टु एवं व्यासी ॥१२॥ एवमेयं देवाणुपिया ! तह मेयं देवागुप्पिया ! अवितहमेयं दे वाणुपिया ! असंदिद्धमेत्रं देवापित्रा ! इच्छियमेचं देवापि ! परिच्छियमे श्रं देवागुप्पिया ! इच्छियप -
Jain Education International
वीर
च्छित्ता उसभदत्तेणं माहणेणं सद्धिं उरालाई माणुस्सगाई भोग भोगाई झुंजमाणी विहरइ ।
'तं उराला गं तुमे देयाप्पिए ! सुमिणा दिट्ठा' तस्मात् कारणात् उदाराः त्वया हे देवानुप्रिये ! स्वप्ना दृष्टाः 'जाव श्रारुग्गतु हिदीहाउ मंगलकारगा गं' ति यावत् श्रारोग्यतुटिदीर्घायुः कल्याणमङ्गलानां कारकाः 'तुमे देवाप्पिए! सुमिणा दिट्ठ' ति त्वया हे देवानुप्रिये ! स्वप्ना दृष्टाः इति क
ति इति कृत्वा 'भुजो भुजौ श्रणुवूद्दर' सि भूयो २ वारं वारम् अनुवृंहयति अनुमोदयति ॥११॥ तर गं सा देवानंदा माहणि 'ति ततः सा देवानन्दा ब्राह्मणी 'उसभदत्तस्स माद्दणस्स तिए ' ऋषभदत्तस्य ब्राह्मणस्य पार्श्वे 'एयम सुच्च 'ति इममर्थ श्रुत्वा 'निसम्म ' ति चेतसा श्रवधार्य हट्टतुट्ट ०जाव हियय ' ति दृष्टा तुष्टा यावत् हर्षपूर्ण हृदया 'करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थर अंजलि कट्ट' करतलाभ्यां कृतं दशनखा मिलिताः यत्र तं शिरसि आवतौं यस्य तम. ' ईदृशं मस्तके करसम्पुटं कृत्वा एवं वया'सी' ततः सा देवानन्दा एवमवादीत् ॥१२॥ किमित्याह- 'एवमे देवापि त्ति एवमेतदेव देवानुप्रिय ! ' तहमेअं 'देवामित्र ' त्ति तथैवैतद्देवानुप्रिय ! यथा यथा भवद्भिरुक्रम्। श्रवितहमेचं देवाप्पिन ' ति यथा स्थिनम् एतदेवानुप्रिय ! ' श्रसंदिद्धमेश्रं देवापि त्ति सन्देहरहितम् एतद्देवानुप्रिय ! ' इच्छिश्रमेयं देवालय ति ईप्सितम् एतद्देवानुप्रिय ! ' पडिच्छिश्रमे देवापिश्र ' त्ति प्रतीष्टं युष्मन्मुखात् पतदेवं गृहीतं देवानुप्रिय ! 'इच्छि पछि मे देवापिय ' त्ति उभयधमोंपेनं देवानुप्रिय !' सच्चे एस श्रट्टे' त्ति सत्यः स एषोऽर्थः ' से ' इति श्रथ' जहेयं' ति येन प्रकारेण इममर्थ ' तुब्भे वग्रह ' त्ति यूयं वदथ ' इति कट्टु ' इति कृत्या - इति भणित्या' से सुमि सम्मं पडिच्छर ' त्ति तान् स्वप्नान् सम्यग् अङ्गीकरोति ' पडिच्छित' नि अङ्गीकृत्य ' उसभदत्ते माहणं सर्द्धि' ति ऋषभदतब्राह्मणेन सार्धम् 'उरालाई माणुस्सगाई' ति उदारान् मानुष्यकान् ' भोगभोगाई ' ति भोगाईभोगाम् भुंजमाणा विहरर ' भुञ्जाना विहरति । ( कल्प० ) ( शक्रवक्रयताप्रतिबद्धं चतुर्दश १४ सूत्रम् 'सक' शब्दे वक्ष्यामि । )
4
इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं श्रोहिया भोएमा आभोएमा विहरइ । तत्थ गं समयं भगवं सुकुंडग्गामे नयरे उसभदत्तस्स माहणस्स कोडालमगुत्तस्स महावीरं जंबुद्दीचे दीवे भारहे वासे दाहिणड्डूभरहे माणभारियाए देवाणंदाए माहणए जालंधरसगुत्ताए कुच्छिसि गन्भत्ताए वर्कतं पासह पासित्ता हट्ठतुट्ठचित्तमादिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए घा राहयकयंत्रसुरहिकसुम चंचुमालड्यऊ ससियरोमकुत्रे विश्र - सियवरकमलाणानयणे पयलियवरकड गतु डियकेऊरमउ
डिच्छियमेश्रं देवाणुप्पित्रा ! सच्चेणं एस अड्डे से जहेयं । डकुंडलहारविरायंतत्रच्छे पालंबलंबमाणघोलंतभूमणघरे, तुन्भे वह कि सुमिणे सम्मं पडिच्छर पडि | ससंभ्रमं तुरिअं चवलं, सुरिंदे सीहासणाओ अ
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488