Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
( १३२४ ) अभिधानराजेन्द्रः ।
बिहार
र्यात्, स्त्री वा नपुंसको वा तमेकाकिनमुदारशरीरं दृष्ट्वा बलादपि गृह्णीयात् तिर्यञ्चो या दुष्गवादयस्तमभिघातयेयुः, तिर्यग्योनिकां वा स एकाकी प्रतिसेवेत, यो वा अवधावनप्रेक्षी स एकाकी निर्गतः सन् तत एवमपज्ञायेत, स्त्रिया वा पण्डकेन वा प्रतिस्खलितः सन् भग्नवतोऽहं जात इति बुद्ध्या वैहायसमुद्बन्धनं कुर्यात्, व्यालेन वा सर्पेण दश्येत् मूर्छा या तत्र गतस्य भवेत् तद्वशेन भूमौ प्रपतेत् । तस्य परितापमद्दादुःखप्रभृतयो दोषाः ।
अस्या एव गाथाया लेशतो व्याख्यानमाहथडे तिरंगी य, खलितो बेहाणसं च श्रोधावे । तणोवधीसरीरे, गहणाऽऽदी मारणं जोये ।। १०६२ ।। स्त्रियां पण्डके तिर्यग्योनिकायां वा स्खलितो-मैथुनप्रतिसेवनया अपराधमापन्नः सन् भग्नव्रतस्य किं मे जीवितेनेति बुद्ध्या वैहायसमभ्युपगच्छेत् । यो वा अवधावनप्रेक्षी स तत एवावधावेत् । शेषाणि सप्त द्वाराणि तेषु यथाक्रममेते दोषाः । तद्यथा - स्तेनेषूपधिशरीरग्रहणम् । आरक्षिकेषु ग्रहणाऽऽकर्षणादि देशेषु तु श्वापदादिभारणमुपघातः संयतस्य भवतीति योजयेत् — योजनं कुर्यात् ।
यत एवमतः -
दुपभि अम्मा, ण य सहसा साहसं समायरति । वारेति च णं वितिओ, पंच य सक्खी उ धम्मस्स । १०६३ । द्विप्रभृतयः साधवो रात्रौ कायिकीभूमौ गच्छन्तः स्तेनारक्षकादीनामगस्या भवन्ति, न च द्वितीये साधौ तटस्थे सति सहसा साहसं - मैथुनप्रति सेवनवैहायसादि समाचरति, समाचरितुकाममपि तमात्मद्वितीयः साधुर्वारयति । यतो धर्मस्य पञ्चमहाव्रतस्य पञ्च साक्षिणो भवन्ति । तद्यथा - अर्हन्तः सिद्धाः साधवः सम्यग्दृष्टयो देवा श्रात्मा चेति । श्रतः साधौ तृतीयसाक्षिणि पार्श्ववर्त्तिनि न सहसा साहसं समाचरति, एवं तावत्कायिकी भूमिमङ्गीकृत्योक्तम् ।
अथोच्चारभूमिमधिकृत्याहएए चैव य दोसा, सविसेसुन्चारमायरंतस्स | सबितिजगणिक्ख मरणे, परिहरिया ते भवे दौसा । १०६४ | एत एव स्तेनारक्षिकादयो दोषाः सप्रायश्चित्ताः सविशेषाःसमधिका रजन्यामैकाकिन उच्चारमाचरतो मन्तव्याः । यदा तु विचारभूमौ गच्छन् सद्वितीयः प्रतिश्रयान्निष्क्रमकरोति तदा स्तैन्यादयो दोषाः परिहृता भवेयुः । कथमित्याहजति दोपि तिमि वेदितु, खेति तेणभए वातिदारेको । सावयभयम्मिएको, णिसिरति तं रक्खती बितिश्रो १०६५ । यदि द्वौ संयतौ कायिकीभूमौ निर्गच्छतः तदा यस्तत्र जागर्ति तस्य निवेद्य द्वावपि निर्गच्छतः । स्तेनभये तु ततो द्वयोर्मध्यादेको द्वारे तिष्ठति, द्वितीयः कायिकीं व्युत्सृजति । अथ श्वापदादिभये एकः तत्र कायिक निसृजति, द्वितीयो दण्डकवस्तस्तं कायिकी व्युत्सृजन्तमात्मानं च रक्षति ।
Jain Education International
For Private
बिहार (३५) अथैकाकिनो यतना प्रतिपाद्यते - सभया सति मत्तस्स, एक्को उवओोगदंड हत्थे । वतिकुते कडिं, कुणति य दारेऽवि उपभोगं ।। १०६६ ।। यदि समयं द्वितीयस्य तत्राऽभावः, ततः मात्रके व्युत्सर्जनीयम् । अथ मात्रकं न विद्यते तत उपयोगं कृत्वा दण्डकं हस्ते गृहीत्वा वृतेर्वा कुड्यस्य वा अन्तेन - पार्श्वेन कटिं कृत्वा कायिक व्युत्सृजति । द्वारेऽपि स्तेनादिप्रवेशविषयमुपयोगं करोति
बितियपदे तु गिलाण - स्स, कारणा महव होज एगागी । पुञ्चट्ठियनिद्दोसे, जतणाऍ पिवेदि उच्चारे ||१०६७|| द्वितीयपदे तु ग्लानस्य कारणादेकोऽपि निर्गच्छेत् । श्रथवा स साधुशिवादिभिः कारणैरेकाकी भवेत्, यद्वा-तत्र पूर्व निर्दोषं निर्भयमिति मत्वा स्थितः पश्चात्सभयं सञ्जातं तत्राऽपि यतनया निवेद्य तथैवोच्चारभूमौ वा गच्छन्ति ।
अथ ग्लानस्य कारणादिति पदं व्याख्यानयतिएगो गिलाणपासे, बितिओ पुच्छिऊण तं नीति । चिरगतगिलाणमितरो,जग्गंते पुच्छिउं गीति ॥ १०६८ ।। इह ते प्रयो जनाः, तेषां च मध्ये एको ग्लानो विद्यते, एकश्च तस्य ग्लानस्य पार्श्वे तिष्ठति, द्वितीयस्तमापृच्छय कायिकयादिभूमौ निर्गच्छति । स च यदि चिरगतो भवति तत इतरो ग्लानस्य पार्श्वे स्थितो ग्लानं जाग्रतमापृच्छ्य निर्गच्छति ।
जहि यं पुण ते दोसा, तेणाऽऽदीया ण होज पुव्वृत्ता । एकोऽवि णिवेदेतुं, तो वि तहिं णऽतिक्कमति । १०६६ ।। यत्र पुनस्ते पूर्वोक्ताः स्तेनादयो दोषा न भवन्ति तत्रैकोऽपि साधूनां जाग्रतां निवेद्य निर्गच्छन् भगवदाशां नातिक्रामति । एवं विचारभूमिविषयो विधिरुक्तः ।
अथ विहारभूमिविषयमाह
बहिया विहारभूमी, दोसा ते चैव हियछकाया । पुव्वदिट्ठे य कप्पर, बितियं आगाढसंविग्गो ॥ १०७० ॥ प्रतिश्रयाद्वहिर्विहारभूमौ स्वाध्यायभूमौ रात्रावेकाकिनो गच्छतस्तत एव स्तेनारक्षिकादयो दोषा भवन्ति, अधिकाश्च पायविराधनानिष्पन्नाः । द्वितीयमपवादपदमत्रोच्यते कल्पते रात्रावपि स्वाध्यायभूमौ पूर्वदृष्टायां दिवा प्रत्युपेक्षितायां गन्तुं तत्राप्यागाढकारणे यः संविग्नः स गच्छति । श्रथाऽऽगाढपदं व्याचष्टे
ते तिमि दोष्णी अहवेकतूर्ण
एवं च सुत्तप्पसगासमस्स । समातियं णत्थि रहस्ससुतं,
याऽवि पेहाकुसलो स साहू || १०७१ ॥ ते साधवो रात्रौ विहारभूमौ गच्छन्त उत्सर्गतस्त्रयो जना गच्छन्ति, त्रयाणामभावे द्वौ गच्छतः । श्रथ ग्लानादिकार्यव्यापृततया द्वितीयोऽपि न प्राप्यते एवमेकाक्यपि गच्छेत् । किमर्थमित्याह- अस्य - विवक्षित साधोर्नवम् - अधुनाऽधीतं
Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488