Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1318
________________ (FREE) अभिधानराजेन्द्रः । बिहार वसतिकरणे पूजा च वस्त्रपात्रादिभिः सत्कारश्चाभ्युत्थानादिना साधूनां भवति । स्कन्धप्रदेशे पृष्ठदेशे च बसती सत्यां साधुभिरितस्तत आगच्छद्भिर्भरो भवति । पोट्टे उदरप्रदेशे वसती गृह्यमाणायां धावतो नित्यसो वृषभो वृषभपरिकल्पनागृहीतवसति निवासी साधुजनो भवतीत्येवं परीक्षा प्रशस्तस्थानव्युदासेन प्रशस्तेषु स्थानेषु स्त्रीपशुपण्डकवर्जिता यसतिरन्वेषणीया । तदन्वेषणे चाऽयं विधिः देउलिय वा अणुविए तम्मि जंच पाउम्गं । भोगकाले किचिर, सागरसरिसा य आयरिया ।।६६७ ।। देवकुलिका - यक्षादीनामायतनं तत्पार्श्ववर्त्तिनो वागताः, श्राह - किमर्थं देवकुलिकाया निबन्ध उच्यते, सा प्रायेण ग्रामादीनां वहिर्भवति, साधुभिधोत्सगंतो बहिः स्वातव्यम् देवकुलिका च विविक्लावकाशा भवति, अतः प्रथमतस्तया अनुज्ञापना कर्त्तव्या । अथ गाऽस्ति देवकुलिका पहिय सत्यपाया ततो ग्रामादेरन्तः प्रतिश्रयोऽन्विष्यते पस्तत्र प्रभुः सन्दिष्ठो वासप्रायोग्यं वक्ष्यमाणामनुज्ञाप्यते अनुष्ठापिते सति तस्मिन् यच तेन प्रायोग्यमनुज्ञातं तस्य परिभोग का र्यः । अथाऽसौ नानुजानीते प्रायोग्यं ततो भोजनदृष्ठान्तः कर्त्तव्यः । तथा कियच्चिरं कालं भवन्तः स्थास्यन्तीति पृष्ठे अभिधातव्यं यावत् भवतां गुरूणां प्रतिभासते कियन्तो भवन्त इहावस्थास्यन्ते इति पृष्टे वक्लव्यं सागरः- समुद्रस्तत्सहहा प्राचार्या भवन्तीति संग्रहगाथासमासार्थः । अथैनामेव व्याचिख्यासुः “ अविदिने परिभोगं, श्रणुन्नवि सम्म" इति पदं वियोति जं जंतु अणुन्नायं परिभोगं तस्स तस्स काहिंति । विदि परिभोगं, जड़ काहिति तत्थिमा सोही ।। ६६८ ।। 'यद्यनृण्डगलादिकं शय्यातरेणानुज्ञातं तस्य परिभोगमभिरुचिते क्षेत्रे समायाताः सन्तः करिष्यन्ति, यदि पुनरवतीर्णे राज्यातरेणाननुज्ञाते द्रव्यक्षेत्राऽऽदी परिभोग कोऽपि करिष्यति तत्रेयं वक्ष्यमाणा शोधिः । तामेवा 55 इक्कडकढिखे मासो, चाउम्मासो अ पीढफलएसु । कडुलिंचे परागं पारे तह मलगाईसु ।। ६६६ ॥ कटमये कठिनमये च संस्तारके असे गृह्यमाणे लघुमासाः चत्वारो मासा लघयः पीठफलकेषु तथा काष्ठनिम्ययोः क्षारमञ्जकतुण्डगलादिषु च पञ्चकम्, अतः प्रायोग्यमनुशापनीयम् । अथाऽसौ षात् किं तत्प्रायोग्यं ततो वन्यम्दव्वे तणडगलाई, अच्छणभाणाइ धोवणे खित्ते । काले उच्चाराहं भावे गिलावा इस कुरुवमा ।। ६७० ॥ प्रायोग्यं चतुर्याइय्यतः, क्षेषतः, कालतो, भावतच तत्र द्रव्यतः - तृणडगलानि, आदिशब्दात्-क्षारमलकादीनि च । क्षेत्रतः - ' अच्छ' ति स्वाध्यायादिहेतोः प्राङ्गणादिप्रदेशेऽवस्थानं भोजनानाम् आदिग्रहणादाचार्यादिसत्कमलिनयायां धावनं - प्रक्षालनं प्रतिश्रयाद्वहिर्विधीयते कालतो रात्रौ दि Jain Education International बिहार वा वा अवेलायामुञ्चारस्य प्रश्रवणस्य वा व्युत्सर्जनं भावतो ग्लानस्यापरस्य या प्राकादेर्नियातप्रधानाद्यवकाशस्थापनेन समाधिसम्पादनमित्युक्ते यदनुजानाति ततः सुम्दरम् । अथ ब्रूयात्— मया युष्मभ्यं वसतिरदत्ता अहमन्यं युष्मदीयं प्रायोग्यं न जानामि ततो क मा भोजनान्ते उद्दिष्टः स उपदिश्यते ' कूरुवमे' ति कूरो-भक्तं तस्योपमा यथा केनचित्कस्वाऽपि पार्श्वे ः प्रार्थितस्तेन च दश ततस्तस्य स्नानासनभोजनादौ केनावगाहिमसूपनानाविधव्यञ्जनादीन्यपि दीयन्ते एवं भवताऽपि वसतिं प्रयच्छता सर्पमपि प्रायोग्यं दत्तमेव भवति परं तथाऽपि वयं भवन्तं भूयोऽपि तृतीयवतभावनामनुवर्त्तयन्तोऽनुज्ञापयामः । एवमुक्ते स सर्वमपि प्रायोग्यमनुजानीयात् ततो यत्र यदुच्चारादि व्युत्सर्जनमनुज्ञातं तत्तत्र विधेयम् । यत श्राह उच्चारे पासवणे, अलाउनिल्लेत्रणे य अच्छणए । करणं तु अणुभाए, अनुसाए भने लहुआ ||६७१। उच्चारस्य प्रश्रवणस्य अलाबुनिर्लेपनस्य पात्रप्रक्षालनस्य अच्छणए ' ति स्वाध्यायाद्यर्थमवस्थानस्य गाथायां षष्ठयधे सप्तमी करणं समाचरणं शय्यातरेणाऽनुज्ञाते प्रदेश कर्त्तव्यम् । अथाऽनुज्ञाते अवकाशे उच्चारादिकं करोति । तदा लघुको मास इति । गतं भोजनद्वारम् । अथ कियचिरं कालमिति द्वारं यदि शय्यातरः प्रश्नयति कियन्तं कालं यूयं स्थास्यथ ततो वक्तव्यम् - " , जाव गुरुण य तुज्झ व केवइया तत्थ सागरेणुवमा । has काले रोहिह, सागर ठवेंति श्रभेऽवि ।। ६७२ ॥ यावद् गुरूणां च युष्माकं प्रतिभाति तावदवस्थास्यामः परं निययाते मासमेकं व्याघाते तु हीनमधिकं वयमेकत्र तिष्ठामः । अथ मासमेव स्थास्याम इति निर्द्धारितं ततो मासलघु । अथाऽसी प्रश्नयेत् कियन्तो निध ततो वव्यम्' सागरेणुनम सि सागरः- समुद्र स्तेनोपमा यथा - समुद्रः कदाचित्प्रसरति, कदाचिश्चापसरति, एवमाचार्योऽपि कदाचिद्दीक्षामुपसम्पदं वा प्रतिपद्यमानैः साधुभिः परिवारितः प्रसर्पति कदाचित्तेष्वेवाऽन्यत्र गतेष्वपसर्पति, अत इयन्त इति संख्यांक पत्वेतायन्तो वयमिति निश्चितं ते तस्य मासलघु अथासौ पृच्छति-कियता कालेन एष्यथ- श्रागमिष्यथ ततः साकारं सविकल्पं वचनं स्थापयन्ति ब्रुवते इत्यर्थः, यथा श्रन्यक्षेत्रे प्रत्युपेक्षकाः परासु दिक्षु गताः सन्ति ततस्तैर्निवृत्ते यदा गुरूणां निक टे समेष्यति तदा व्याघाताभावे इयत्सु दिवसेसु, व्याघाते तु हीने अधिके वा काले वयमेष्याम इति यः पुनरियता कालेनागमिष्याम इति प्रपीति तस्य मासलघु । पुदि दिज्ज, अहव भणिआ भवंतु एवइया । तत्थ न कप्पर वासो, असई खेतस्सऽणुनाओ ||६७३ ॥ श्रथाऽसौ पूर्वदृष्टान् यैः प्राग्मासकल्पो वर्षावासो वा कृत श्रासीत् तानेवेच्छति नान्यान्, भणति वा ये साधवो मया दृष्टपूर्वास्तेषामहं शीलसमाचारं सर्वमपि जानामि अतस्त For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488