________________
लोगपाल अभिधानगजेन्द्रः।
लागेपाल या तब्भारिया, सकस्म देविंदस्स देवरओ जमस्स महार- महारगा: प डासंगाम' ति सव्यवस्थाचादिव्यूहरचनौषेतओ प्राणाए जाव चिट्ठति ।। जंबुद्दीवे दीवे मंदरस्स प- महामगा: महाशस्त्रनिपातनादयस्तु प्रयो महायुद्धादिकार्यबयस्स दाहिणेणं जाई इमाई समुप्पअंति , तं जहा
नूता, भूर' ति दुष्य-जनधान्यादीनामुपद्रवहेतुत्याद
भूताः-स्वायूका-मत्कुणोन्दुरतिप्रभृतयो दुर्भूता-तिडिवाति वा डमराति वा कलहाति वा बोलाति वा य इत्यर्थः, इन्द्र ग्रहादयः उन्मत्तताहेतवः, एकाहिकादयोखाराति वा महायुद्धाति वा महासंगामाति वा महास- ज्वःविशेष रब्बेयग'त्ति उद्वेगका-इष्टवियोगादिजन्या
उद्धेगाः उद्वेजका वा लोकोद्वेगकारिणश्चोरादयः 'कच्छस्थनिवडणाति वा एवं पुरिसनिवडणाति वा महारु
कोह ति कक्षागां---शरीरावयव विशेषाणां वनगढ़वानां वा धिरनिवडणाइ वा दुन्भूयाति वा कुलरोगाति वा गाम
कोधाः---कथित बानि शटितानि वा कक्षाः कोथा कक्षकोरोगाति वा मंडलरोगाति वा नगररोगाति वा सीसवेयणाइ था था। 'व' इत्यादयः पञ्चदशासुरनिकायान्तवर्तिनः पवा अच्छिवेयणाइ वा कन्ननहदंतवेयणाइ वा इंदग्ग- रमाधार्मिकनिकायाः, तत्र यो देवो नारकानम्बरतले नीत्या हाइवा खंदग्गहाइ वा कुमारग्गहाइ वा जक्खग्गहाइ वा
विमुश्चन्यसौ म इत्यभिधीयते , यस्तु नारकान् कल्प
निकाभिः राः कृत्वा भ्राष्ट्रपाकयोग्यान् करोतीत्यसाभूयग्गहाइवाएगाहियाति वा बेआहियानि वा तेत्राहियाति
चम्बरीषस्याटस्य सम्बन्धादम्बरीष पवोच्यते २, यस्तु वा चाउथिहियाति वा उब्वेगाति वा कासाति वा सासाति तेषां शातन न करोति वर्णतस्तु श्यामः स श्याम इति वा सोसेति वा जराइ वा दाहाति वा कच्छकोहाति वा
३, 'सबले नियाभर सिं शबल इति चापरो देव इति प्रक्रमः, अजीरया पंडुरगा हरिसाइ वा भगंदराइ वा हियय
स च तेषामन्त्ररदयादीन्युत्पाटयति वर्णत शबला-क
बुर इत्यर्थः ४, या शक्तिकुन्तादिषु नारकान् प्रोतयति स मूलाति वा मत्थयमूलाति वा जोणिमूलाति वा पास- रौद्रत्याद्रौद इति ५, यस्तु तेषामेवाकोपाकानि भनक्ति सोड मलाति वा कुच्छिमूलाति वा गाममारीति वा नगरमारी- त्यन्तगद्रत्वादुपगेद्र इति ६, यः पुनः करावादिषु पचति ति वा खेडमारीति वा कब्बडमारीति वा दोणमुहमारीति
वर्णनश्च कालः स काल इति ७ ' महाकाले ति यावरे'
त्ति महाकाल हात चापरो देव इति प्रक्रमः, तत्र यः लक्षणम उंचमुहमारीति वा पट्टणमुहमारीति वा आसमसंवाहमुह
मांसानि खण्डायावा स्वादयति बर्णतश्च महाकालः स महा. मारीति वा संनिवेसमारीति वा पाणक्खया धणखया काल इति ८, असी य'ति यो देवोऽसिना तान् छिनति जगक्खया कुलवसणभूयमणारियाजे यावन्ने तहप्पगारान| सोऽसिरेव, सिपत्ते' ति अस्याकारपत्रवद् बनविकुते सक्कस्स देविंदस्स देवरन्नो जमस्स महारमो भएणा- वणादसिपत्रः १०, 'कुंभे' ति कुम्भादिषु तेषां पचनात्कुया० ५ तेसिं वा जमकाइयाणं देवाणं । सकस्स |
म्भः १, कचित्पलाते-'असिपने धणु कुंभे' सि तत्रासिप
अकुम्भी पूर्ववत् , 'धणु'ति यो धनुर्विमुक्तार्द्धचन्द्रादिभिदेविंदस्स देवरन्नो जमस्स महारन्नो इमे देवा
णैिः कर्णादीनां छेदनभेदनादि करोति स धनुरिति ११, अहावच्चा अभिमाया होत्था, तं जहा-" अंबे १ अंब-| 'चालु'त्ति कदम्बपुष्पाद्याकारवालुकासु यः पचति स धालुरिसे चेव २, सामे ३ सबले ति यावरे ४। क इति १२, 'धेयर गीति य' वैतरणीति च देव इति प्रक्रमः, रुद्दो ५-वरुद्दे ६ काले य ७, महाकाले त्ति यावरे ८ ॥१॥
तत्र पूयरुधिरादिभृतवैतरण्यभिधाननदीविकुर्वणाबैतरणी
ति १३, खरस्सर' ति यो बजकण्टकाकुलशाल्मलीवृक्षमाअसिपत्ते हधणू १०कुंभे११, वालू१२वेयरणीति य १३ ।
रोप्य नारकं खरस्वरं कुर्वन्तं कुर्वन् चा कर्षस्यसी स्वरस्वरः खरस्सरे १४ महाघोसे १५, एए पन्नरसाहिया ॥२॥"
१४, ' महाघोसि 'ति, यस्तु भीतान् पसायमानाचारकान् सकस्स णं देविंदस्स देवरन्नो जमस्स महारन्नो सत्तिभागं पशनिव वाटकेषु महाघोषं कुर्वनिरुणद्धि महाघोष इति पलिओवमं ठिती पएणत्ता, अहावञ्चाभिएणायाणं देवाणं
१५, 'एए. पन्नरसाहिय 'त्ति 'एवम् ' उक्लन्यायेन-एते यम
यथाऽपत्यदेवाः पञ्चदश प्राख्याता इति । भ०३ श०७३० । एग पलिअोवमं ठिती पन्नत्ता, एवं महिडिए जाव जमे
(शतञ्जलमहाविमानस्य वक्तव्यता । 'सयंजल शब्दे वक्ष्यामि) महाराया ॥२॥ (सू० १६६)
सकस्स णं वरुणस्स महारो इमे देवा प्राणाए. जाव 'पेयकाइय' सि प्रेतकायिकाः व्यन्तरविशेषाः 'पेयदेवतकारय'ति प्रेतसत्कदेवतानां सम्बन्धिनः 'कंदप्प' तिये कन्दर्प
चिट्ठति, तं जहा-वरुणकाइयाति का वरुणदेवयकाझ्या भावनाभावितत्वेन कान्दर्पिकदेवेषूत्पन्नाः कन्दर्पशीलाच, क- वा नागकुमारा नागकुमारीत्री उशिरा उदहिकुमान्दर्पश्च-अतिकेलिः, 'पाहियोग'ति येऽभियोगभावनाभावि. रीमो थणियकुमारा थपियनारीभौ यावले तहप्पसत्वेनाभियोगिकदेवेषत्पन्ना अभियोगवर्तिनश्च,अभियोगब- | गारा सम्वे ते तम्भचिया चि जंबुद्दीवे दीवे आदेश इति ॥ 'डिबाइ व 'त्ति डिम्बा-विनाः 'डमर' कि
| मंदरस्स पन्वयस्स दाहिये जाईलाई समप्पांति, एकराज्य एव राजकुमारादिकृतोपद्रवाः 'कलह 'सि वचन
तं जहा-अतिवासात वा माता राटयः 'बोल 'ति अव्यक्ताक्षरध्वनिसमूहाः 'खार 'ति पर
सुबईमति स्परमत्राः 'महायुद्ध ' ति महायुद्धानि-व्यवस्थ्यविहीन- | दुन्बुट्ठीति वा उदभवाति व उदवाहाति का
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org