Book Title: Aapt Mimansa
Author(s): Jaychand Chhavda
Publisher: Anantkirti Granthmala Samiti
View full book text
________________
९५
९६
९७
s
९९
१००
696
१०२
१०३
१०४
१०५
१०६
१८७
श्लोक 'अवाच्यतैकान्तेप्युक्तिर्नावाच्यमिति युज्यते ॥ विशुद्धिसंक्लेशाङ्गचेत् स्वपरस्थं सुखासुखम् ! पुण्यपापाश्रवौ युक्तौ न चेदूधर्थस्तवार्हतः ॥
.
दशम परिच्छेद अज्ञानाचे ध्रुवो बंधो ज्ञेयानंत्यान्नकेवली | ज्ञानस्तोकाद्विमोक्षश्चेदज्ञानाद्बहुतोन्यथा ॥ विरोधान्नोयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेभ्युक्तिर्नावाच्यमितियुज्यते ॥ अज्ञानान्मोहतो बन्धो नाज्ञानद्वीतमोहतः । ज्ञानस्तोकाद्विमोक्षः स्यादमोहान्मोहितोऽन्यथा ॥ कामादिप्रभवश्चित्रः कर्मबन्धानुरूपतः । तच्च कर्म स्वहेतुभ्यो जीवास्ते शुद्धयशुद्धितः ॥ शुद्धयशुद्धी पुनः शक्ती ते पाक्यापाक्यशक्तिवत् । साध्यनादी तयोर्व्यक्ती स्वभावोऽतर्कगोचरः ॥ तत्वज्ञानं प्रमाणं ते युगपत्सर्व भासनम् । क्रमभावि च यज्ज्ञानं स्याद्वादनयसंस्कृतम् ॥ उपेक्षाफलमाद्यस्य शेषस्यादानहानधीः । पूर्व वा ज्ञान नाशो वा सर्वस्यास्य स्वगोचरे ॥ वाक्योष्वनेकान्तद्योती गम्यं प्रति विशेषणम् । स्यान्निपातोऽर्थ योगित्वात्तव केवलिनामपि ॥ स्याद्वादः सर्वथैकान्तत्यागात्किंवृत्तचिद्विधिः सप्तभङ्गनयापेक्षो हेयादेयविशेषकः ॥ स्याद्वादकेवलज्ञाने सर्वतत्वप्रकाशने । भेदः साक्षादसाक्षाच्च ह्यवस्त्वन्यतमं भवेत् ॥ सधर्मेणैव साध्यस्य साधर्म्यादविरोधतः ॥ स्याद्वादप्रविभक्तार्थविशेषव्यञ्जको नयः ॥ नयोपनयैकान्तानां त्रिकालानां समुच्चयः । अविश्वगूभावसम्बन्धो द्रव्यमेकममेकधा ॥
2.
९६
९६
९७
९८
९९
१०४
१०४
१०५
१०७
१०८
१०९
११०

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144