Book Title: Aapt Mimansa
Author(s): Jaychand Chhavda
Publisher: Anantkirti Granthmala Samiti
View full book text
________________
१०८
१११
१०९
११२
११०
११३
१११
११४
११२
श्लोक मिथ्यासमूहो मिथ्या चेन्न मिथ्यैकान्ततास्ति नः । निरपेक्षा नयाः मिथ्या सापेक्षा वस्तु तेऽर्थकृत् ॥ नियम्यतेऽर्थो वाक्येन विधिना वारणेन वा। तथान्यथा च सोऽवश्यमविशेषत्वमन्यथा ॥ तदतद्वस्तुवागेषा तदेवेत्यनुशासती। नसत्या स्यान्मृषावाक्यैः कथं तत्वार्थदेशना ॥ वाकूस्वभावोन्यवागर्थप्रतिषेधनिरङ्कुशः। आह च स्वार्थसामान्यं तादृग्वाच्यं खपुष्यवत् ॥ सामान्यवागूविशेषे चेन शद्वार्थो मृषा हि सा । अभिप्रेतविशेषाप्तेः स्यात्कारः सत्यलाञ्छनः ॥ विद्येयमीप्सितार्थाङ्गं प्रतिषेध्याविरोधि यत् । तथैवादेयहेयत्वमिति स्याद्वादसंस्थितिः॥ इतीयमाप्तमीमांसा विहिता हितमिच्छिता । सम्यमिथ्योपदेशार्थविशेषप्रतिपत्तये ॥ जयति जगति क्लेशावेशप्रपञ्जहिमांशुमान् । विहितविषमैकान्तध्वान्तप्रमाणनयांशुमान् । यतिपतिरजो यस्या धृष्णान्मताम्बुनिघेलवान् स्वमतमतयस्तीया नानापरे समुपासते ॥
११५
११३
११६
११४
११५
११.
इति।
-
-

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144