________________
९५
९६
९७
s
९९
१००
696
१०२
१०३
१०४
१०५
१०६
१८७
श्लोक 'अवाच्यतैकान्तेप्युक्तिर्नावाच्यमिति युज्यते ॥ विशुद्धिसंक्लेशाङ्गचेत् स्वपरस्थं सुखासुखम् ! पुण्यपापाश्रवौ युक्तौ न चेदूधर्थस्तवार्हतः ॥
.
दशम परिच्छेद अज्ञानाचे ध्रुवो बंधो ज्ञेयानंत्यान्नकेवली | ज्ञानस्तोकाद्विमोक्षश्चेदज्ञानाद्बहुतोन्यथा ॥ विरोधान्नोयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेभ्युक्तिर्नावाच्यमितियुज्यते ॥ अज्ञानान्मोहतो बन्धो नाज्ञानद्वीतमोहतः । ज्ञानस्तोकाद्विमोक्षः स्यादमोहान्मोहितोऽन्यथा ॥ कामादिप्रभवश्चित्रः कर्मबन्धानुरूपतः । तच्च कर्म स्वहेतुभ्यो जीवास्ते शुद्धयशुद्धितः ॥ शुद्धयशुद्धी पुनः शक्ती ते पाक्यापाक्यशक्तिवत् । साध्यनादी तयोर्व्यक्ती स्वभावोऽतर्कगोचरः ॥ तत्वज्ञानं प्रमाणं ते युगपत्सर्व भासनम् । क्रमभावि च यज्ज्ञानं स्याद्वादनयसंस्कृतम् ॥ उपेक्षाफलमाद्यस्य शेषस्यादानहानधीः । पूर्व वा ज्ञान नाशो वा सर्वस्यास्य स्वगोचरे ॥ वाक्योष्वनेकान्तद्योती गम्यं प्रति विशेषणम् । स्यान्निपातोऽर्थ योगित्वात्तव केवलिनामपि ॥ स्याद्वादः सर्वथैकान्तत्यागात्किंवृत्तचिद्विधिः सप्तभङ्गनयापेक्षो हेयादेयविशेषकः ॥ स्याद्वादकेवलज्ञाने सर्वतत्वप्रकाशने । भेदः साक्षादसाक्षाच्च ह्यवस्त्वन्यतमं भवेत् ॥ सधर्मेणैव साध्यस्य साधर्म्यादविरोधतः ॥ स्याद्वादप्रविभक्तार्थविशेषव्यञ्जको नयः ॥ नयोपनयैकान्तानां त्रिकालानां समुच्चयः । अविश्वगूभावसम्बन्धो द्रव्यमेकममेकधा ॥
2.
९६
९६
९७
९८
९९
१०४
१०४
१०५
१०७
१०८
१०९
११०