Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। कोबातीर्थमंडन श्री महावीरस्वामिने नमः ।।
।। अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ।।
।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।।
।। योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ।।
। चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।।
आचार्य श्री कैलाससागरसूरिज्ञानमंदिर
पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा.
जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प
ग्रंथांक :१
जैन आराधना
न
कन्द्र
महावीर
कोबा.
॥
अमर्त
तु विद्या
श्री महावीर जैन आराधना केन्द्र
शहर शाखा
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079)26582355
-
-
-
For Private And Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(MANTRA BRAMHANAM
OF THE SAMAVEDA
WITH A COMMENTARY AND BENGALI TRANSLATION BY
SATYA BRATA SAMASRAMI. सामवेदस्य मन्त्रब्राह्मणम् ।
भाष्यसहितम् । वङ्गानुवादयुक्ताञ्च ।
वि, ए, उपाधिधारिणा घोजीवानन्द विद्यासागर भट्टाचाव्य ण
प्रकाशितम्।
6ERS
Calcutta.
PRINTED AT THE DWEIPAYANA. PRESS.
1873.
To be had from College of Calcutat.
Pandit Jibananda Vidyasagara B. A. Sanskrit
For Private And Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
पण्डित कुलतिलक- पूज्यपाद श्रीमत् तर्कवाचस्पति पाद-प्रणीत प्रकाशित पुस्तकान्येतानि
Acharya Shri Kailassagarsuri Gyanmandir
१ आशुबोध व्याकरणम्
२ धातुरूपादर्शः
३ शब्दस्तोम- महानिधि [ संस्कृत अभिधान ] १० ४ सिद्धान्तकौमुदी - सरलाटीकासहिता
११
५ सिद्दान्तविन्दसार [वेदान्त ]
॥
६ तुलादानादिपति [ वङ्गाक्षरै: ] ७ गया श्राचादिपद्धति शब्दार्थरत्न
१२ मुद्राराक्षस नाटक - सटीक १३ रत्नावली
१४ मालविकाग्निमित्र - सटीक १५ धनन्जय विजय - सटीक १६ महावीरचरित
१७ साङ्खयतत्त्वकौमुदी - सटीक १८ वैयाकरणभूषणसार १८ लीलावती २० वौजगणित
२१ शिशुपालबध- सटीक २२ किरातार्जुनीय - सटीक २३ कुमारसम्भव -- पूर्वखण्ड सटीक कुमारसम्भव उत्तरखगड २५ अष्टकम् पाणिनीयम्
२४
२६ वाचस्पत्यम् [संस्कृत- वृहदभिधान ]
For Private And Personal Use Only
...
...
८ वाक्यमञ्जरी [बङ्गाचरैः ]
१० छन्दोमञ्जरी तथा वृत्तरत्नाकर - सटीक ११ वेणीसंहार नाटक - सटीक
...
⠀⠀
: : :
...
...
***
३।
४
१
1
11
१ ॥
ወ
१ ॥
1
१ ॥
२
||
ev
进
7
眼
६०
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्त्र-ब्राह्मणम्।
॥अथ प्रथमः प्रपाठक:श्री
प्रथम-खण्डः ।
ओ। देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपति मगाय । दिव्यो गन्धर्वः केतपः केतन्नः पुनातु वाचस्पतिर्वाचन्नः खदतु ॥१॥ काम वेद ते नाम मदो नामासि समानया
हे 'देव' द्योतमान ! 'सवितः' ! जगत्-प्रसवितः ! त्वम् ‘यनं' इदं कम ‘प्रसुव' अनुजानीहि ; 'भगाय' कर्म-फलभाजनाय 'यज्ञपति' यजमानं माम "प्रसुव' अनुजानीहि, अनुष्ठित-कम्म-फल-भाजं मां कुरुतेति यावत्। किञ्च, 'दिव्यः'
হে দ্যোতমান জগৎপ্রসবিতা দেবতা! তুমি এই কৰ্ম্ম অবগত হও এবং এই কর্মের ফলভাগী করণার্থ আমাকে
१ -- परमधि-प्रजापति षिः । यजुः । सविता देवता। यावन्न भवति सष्यन्तरीपन्यासः, नादर्दष एक ऋषिरित्य व सर्वव। विनियोगस्त
यविकारतचनानमागद वगन्न व्यः ।
मा.श्री. कैलाननागर सरि जान मंदिर श्री महावीर जैन आराधना केन्द्र, कोवा पा. क.
For Private And Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म सुरा ते अभवत् । परमत्र जन्माग्ने तपसो निर्मि तोसि स्वाहा ॥२॥ इमन्त उपसं मघना म सृजामि
द्युलोकस्थः 'गन्धर्वः' गां पृथिवों धारयति यः सः ‘केतपूः' केतं বিন সমান নন্ ভনানি : ‘ন: অক্সা, ‘ন’ বিল, ‘না’ নিন্মলীৰী। জি, কানি: বালম্বিনি: ‘ন: অস্কান্ধল, ‘না: লি: ‘অন্ত’ আভায় ? | ‘জার’! ‘ন’ নষ না ‘ন’ লালানি সম অহিনি ম:; জিনকিন্সাল: সন্ধ: ‘লাম’ সৰি, ‘অৰি মৰি ; ‘ন’ লম্বা লম্বা ও জন্মা ‘’ কর্মকর্তা বলিয়া অবগত হও। চিত্ত-পরিত্ৰ-কারী পৃথিবীর ধারয়িতা দেবতা, আমাদিগের চিত্তক্ষেত্র পবিত্র করুন। বাক্যের অধিষ্ঠাত্রী দেবতা, আমাদিগের বাক্যকে সুমধুর করুন ।
| হে কাম দেবতা! তোমার নাম সকলই বিদিত আছে, তুমি মাদক বলিয়া প্রসিদ্ধ ; তােমার উৎপত্তির আকর —সুরা-স্বরূপ। এই কন্যাকে আত্ম-নিয়ােগাৰ্থ প্রাপ্ত হও (অর্থাৎ এই কন্যাতে আবির্ভূত হও)। হে কামায়ে । এই স্ত্রীজাতিতেই তােমার শ্রদ্ধেয় জন্ম, তুমি পুরুষার্থ সিদ্ধির জন্যই সৃষ্ট হইয়াছ ॥২॥
e
',
২ -- সা
লি
:।
For Private And Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५० १ख० ३मः। प्रजापले मुखमेतद द्वितीयं तेन पु सोभिभवासि सर्वानवशान्वशिन्यसि राजी खाहा ॥३॥ अग्नि क्रव्यादमवान्गुहानाः स्त्रीणामुपस्थ सृषयः पुराणाः । तेना
सुराभूता 'अभवत्' 'अमुं' कन्यका 'समानय' खात्मानं प्रापय, इहोत्पद्यतामिति. भावः। है 'अग्ने' कामाग्ने ! 'अत्र' स्त्री जातिव व तब ‘परं जम्म' उत्कृष्टा जनिः, त्वं 'तपसः' पुरुषार्थस्य सिद्ध्यर्थं निम्मितः सृष्टः ‘असि' भवसि । 'स्वाहा'-एष शब्द: प्रसिद्धार्थः ॥ २ ॥ ... हे 'कन्यके' ! 'इम' 'ते' तव उपस्थ” आनन्देन्द्रियं 'मधुना' 'संसृजामि संयोजयामि ; 'एतत्' 'प्रजापतेः' 'हितीयम्" अपरं 'मुखम'; 'तेन' उपस्थ-प्रभावेण 'सान्' 'अवशान् अपि' 'पुसः' 'अभिभवासि' वशीकरोषि, वशिनो' कान्तिमती 'राज्ञी' च स्वामिनी सर्वकामानाम ‘असि' भवसि ॥३॥
| হে কনন্য! এই ত্বদীয় আনন্দেয়ি মধু-ষিক্ত করি, ইহা প্রজাপতির একটি মুখ (অর্থাৎ প্রজোৎপত্তির দ্বার) ; এই ইন্দ্রিয়-প্রভাবেই অ-বশ পুরুষ সকলকেও বশীভূত করিয়া থাক এবং কান্তিমতী স্বরূপে সৰ্বকামের অধিপতি হইয়াছ । ৩।
- मध्ये ज्योतिर्जगतीच्छन्दः । उपस्थकपः कामी देवता ।
For Private And Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
मल-ब्राह्म म् ।
ज्यमकण्ट् स्लैग्टङ्ग ं त्वाष्ट्र त्वयि तद्दधातु खाहा ॥४॥
या अकृन्तन्नक्यन् या अतनत याश्च देव्या अन्तान भितो ततन्य । तास्त्वा देव्यो जरमा संत्र्ययन्त्वायुष्मती
व
Acharya Shri Kailassagarsuri Gyanmandir
'गुहाना: ' तत्वदर्शिन: 'पुराण:' पुरातनाः 'ऋषयः ' 'स्त्रोणां' स्त्री-जातीनाम् ' उपस्थ' 'क्रव्यादम मांस भक्षकम् 'अग्निम' इति 'अक्लखन्' स्वोक्तवन्तः । किञ्च, 'तेन' संयुतं ‘वैशृङ्ग” विशृङ्ग' पुरुषशिनं तेन निर्वृतं 'त्वाष्ट्र' त्वष्टा विश्वकर्मा जगमष्टा तद्देवताकं शक्रम 'आज्यम' इति 'अकखम्' निर्णयं कृतवन्तः । हे कन्ये ! 'तत्' शुक्रं 'विधि' 'दधातु' स्थापतु कामो देवता पतिर्वेति शेषः ॥ ४ ॥
'याः' 'देव्यः' परिण्यः व्यवसायिन्य 'स्त्रिय' इदं परिधयं वस्त्रं ‘अक्कृन्तन्' कर्त्तितवत्यः एतद्वस्त्र-निर्माणार्थ सूत्र निर्मितवत्य इत्यर्थः, 'या : ' 'अवयन, उतवत्यः तन्तुसन्तानं कृतवत्यः,
তত্ত্বদর্শী, পুরাতন, ঋষিগণ স্ত্রীজাতির আনন্দেন্দ্রিয়কে মাংস-ভক্ষক অগ্নি বলিয়া স্বীকার করিয়াছেন এবং বিশ্বকর্ম্মা (সর্ব্ব-স্রষ্টা) দেবতার ইচ্ছায় তৎসংযোগে পুরুষেন্দ্রিয় হইতে প্রাদুর্ভ ত শুক্রকে হোমীয় মত বলিয়া নির্ণয় করিয়াছেন । হে কন্যে ! তোমাতে তাহা স্থাপিত হউক ॥ 8 ॥
নু
४ - उपरिष्टाज्ज्योतिरियं त्रिष्टुप् ।
उपस्थरूपः कामी देवता ।
For Private And Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र. ९ख० ४-६म।
दंपरिधत्सवासः ॥५॥ परिधत्तपत्त वाससैनाए शतायुषो कृणुत दीर्घमायुः। शतं च जीव शरदः सुवर्गव मूनि चार्ये विभृजासि जीवन् ॥६॥ सोमो ददगन्धर्वाय 'या:' 'अतन्वत' तनु विस्तारे विस्तारितवत्यः, 'याः च' अन्तान् पट-सक्तान् ‘अभितः' उभयपाच योः 'अततन्थ' ग्रथितवत्यः, 'ताः देव्यः' हे कन्ये ! 'त्वां' 'जरसा' जरान्तं यावत् 'संव्ययन्तु परिधापयन्तु। है 'आयुमति !' दीर्घायुषि ! 'इदम्' प्रकृतं 'वासः' वसनम् ‘परिधत्म' परिधानं कुरु ॥५॥ ___ हे परिधापयितारः ! ऋत्विजादयः ! 'शतायुषोम्' शतवपंजीविनीम् “एनां' कन्यकाम् ‘वाससा' वस्त्रेण 'परि' सर्वतः 'धत्त धत्त' धारयतैव वेष्टनं कुरुतैव, किञ्च एतदीयम् ‘आयुः'
| যে দেবীরা এই বসনের সূত্র সকল প্রস্তুত করিয়াছেন, যে দেবীরা ইহা বয়ন করিয়াছেন, যে দেবীরা ইহাকে এই আকারে বিস্তৃত করিয়াছেন, এবং যে দেবীরা ইহার উভয় পাশ্বের ছিল সকল গ্ৰথন করিয়াছেন হে কন্যে ! সেই দেবীরা তােমাকে জরাবস্থা পর্যন্ত সােৎসাহে বস্ত্র পরিধান করাইতে থাকুন ; হে আয়ুস্মৃতি ! এই বস্ত্র পরিধান কর ॥৫
| হে বস্ত্র পরিধাপয়িতৃগণ ! তােমরা শতবর্ষজীবিনী এই কন্যাকে বসনে পরিবেষ্টিত কর এবং আশীৰ্বাদন দ্বারা ইহার
५ - जगतीच्छन्दः । वस्त्र कारादेवता। वस्त्र परिधापने विनियोगः । ६ --विष्टप्छन्दः। परिधापयितारो देवताः । उत्तरीय परिधापने विनियोगः ।
२म
For Private And Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्त्र-जाह्मणाम् । गन्धर्वो दददग्नयो रविपुषां शादा दग्निर्भय मथो इमाम् ॥७॥म में पति या नः पन्थाः कल्पता
दौर्घ' 'कणुत' कुरुत। एवम परिधापयितारोऽभिधाय अधुना तामेव साक्षादाशस्त-हे 'आर्ये !' आर्यदेशोदभवे ! माननीये ! वा, 'सुवर्चाः' तेजखिनो सतो 'शरदःशतं शतशरदृतु-परिमितं कालं 'जीव' 'च' अपिच ‘जीवन्' जीवन्ती सती 'वसूनि ऐश्वर्याणि 'विभृजासि' भजख ॥६॥
___ 'इमा” कन्या 'सोमः' सूयतइति सोमः स्रष्ट देवता 'गन्ध
य' गा धारयति यः तस्मै पालकाय ‘ददत्' अदात् समर्पयत; सच गन्धर्व' अग्नये ददत् अग्निसमीपमधुना समर्पयत्; 'अग्नि साक्षिरूपेण स्थितः 'मह्यं परिणेत्र प्रदात्;' अथो' अनन्तरं 'रयि” धनं पुत्रान् च' अदादित्याशास्महे ॥७॥ পরমায়ু পরিবর্ধিত কর। হে আৰ্যদেশােদ্ভবে ! কন্যে ! ওমি তেজস্বিনী হইয়া শত শরৎ (অর্থাৎ শতবর্য) জীবিত থাক এবং জীবিত থাকিয়া ঐশ্বৰ্যসকল ভােগ কর ॥৬
| স্রষ্টা এই কন্যাকে পাতার হস্তে সমর্পণ করেন, পাতা এই অগ্নির নিকটে উপনীত করিয়াছেন, অগ্নি সাক্ষীরূপে উপস্থিত থাকিয়া ইহা আমাকে প্রদান করিলেন, ভরসা করি ধন পুত্ৰাদিও এই সমিভ্যারেই প্রদত্ত হইল ।৭
७- अनुष्टुपकन्दः । मोमादयी देवताः ।
For Private And Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१प्र० १ख० ७ -८म० ।
Acharya Shri Kailassagarsuri Gyanmandir
शिवा अरिष्टा पतिलोक गमेयम् ॥८॥ अग्निरे तु प्रथमो देवताभ्यः सो स्यै प्रजां मुञ्चतु मृत्युपाशात् । तदयं राजा वरुणोनु मन्यतां यथेयं स्त्री पौत्र मन्त्ररोदात् स्वाहा ॥ १ ॥ इमा मग्नि
'नः' अस्माकम् 'पतिः पाता देव: 'मे' मदर्थं 'पन्या" पन्यानम् 'प्रकल्पताम्' प्रकरोतु, 'या' येन पथा, कोदृशेन ' 'शिवा' शिवेन कलप्राणमयेन 'अरिष्टा' अरिष्टे न विघ्वशून्येन 'पतिलोकम्' पतिकूलं 'गमेयम्' गच्छेयम् अहमिति शेषः ॥ ८ ॥
'देवताभ्य:' देवतानां' 'प्रथम:' मुख्यः 'अग्निः' 'रतु' त्रागच्छतु आगत्य च 'स' 'अस्य' अस्याः भाविनीं 'प्रजा' सन्तति ततिं 'मृत्प्रपाशात्' अकाल-मरण-भयात् 'मुञ्चतु'; 'अयं' 'राजा' राजमान: वरुणः 'तत्' तथा अनुमन्यतां यथा" 'इयं स्त्री' 'पोत्रम् पुत्रसम्बन्धि 'अम्' पाप-मूलकं शोकं प्राप्य 'न रोदात् रोदनं न कुर्य्यात् ; नैव प्राप्नुयादिति यावत् ॥८ ॥
অমাদিগের পাতা, আমাদের জন্য সেই পথ কল্পিত করুন যে কল্যাণময় বিঘ্নশূন্য পথে পতি-কূল-কাৰ্য্য-নিৰ্ব্বাহ করিতে পারি ॥৮
দেব-শ্রেষ্ঠ অগ্নি আগমন করুন ; তিনি এই কন্যার ভবি ষ্যৎ সন্ততিগুলিকে মৃত্যুভয় হইতে মুক্ত করুন ; এই রাজমান রজনি দেবতা সেইরূপ অনুমতি করুন যাহাতে এই স্ত্রী পাপমূলক পুত্রশোক প্রাপ্ত হইয়া ক্ৰন্দন না করেন ॥৯
८ - दिपाद जगतीच्छन्दः । पतिदेवता । पदप्रवर्त्त ने विनियोगः ।
- श्रतिजगतीच्कन्दः । अनिaar | श्राजा होमे विनियोगः ।
For Private And Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्व-ब्राह्मणम् । स्त्रायतां गार्हपत्यः प्रजामस्यै जरदष्ठिं कृणोतु । अशन्योपस्था जीवता मस्तु माता पौत्र मानन्दमभिविबु ध्यता मिया खाहा॥१॥द्यौस्ते पृष्ठ रक्षतु वायुरूरू अश्विनौ च । स्तनन्धयस्ते पुत्रांत् सविताभि रक्षत्वा
'गार्हपत्यः' 'अग्निः' इमा” कन्या त्रायता' पालयतु 'अस्य' एतदर्थम् ‘जरदष्ठि' जरान्विता दीर्घायुषीम् प्रजा सन्तति-ततिं कृणोतु विदधातु, किञ्च ‘इयम् ‘जीवता जीवत्यु त्राणां माता 'सती' 'अशून्योपस्था' अशून्यागारा अविधवा 'अस्तु' अपिच 'पोत्रम्' आनन्द सुपुत्र सम्बन्धिन मानन्द 'विबुध्यताम्' विशेषेण जानीयात् ॥१०॥ __ हे 'कन्ये ! ते तव 'पृष्ठ' पृष्ठदेश ‘द्योः' द्यु-लोको 'रक्षतु'; 'जरू' ऊरूदेशो 'वायुः' 'च' अपिच ‘अश्विनी' दिवारात्रौ रक्षतु ; 'ते' तव 'स्तनन्धयः' स्तनन्धयान् ‘पुत्रान् हृदयरूपान् 'सविता' 'अभिरक्षतु' ; 'आ वाससः परिधानात्'
গার্হপত্য, এই কন্যাকে সতত রক্ষা করুন, ইহার জন্য ভাবি জরাক্রান্ত (অর্থাৎ দীর্ঘজীবী) প্রজা বিধান করুন ; এই কন্যা জীবিত পুত্রগণের মাতা হইয়া পতির সহিত বাস করুন এবং সৎপুত্রজনিত আনন্দ উপভােগ করুন ॥১০
হে কন্যে! দ্যুলােক তােমার পৃষ্ঠদেশ রক্ষা করুন, বায়ু এবং দিবস রজনি উরুদ্বয় রক্ষা করুন, তােমার স্তন্যপায়ী
१० -- अति जगतीच्छन्दः। अग्निर्देवता। आजाहीम विनियोगः ।
For Private And Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१प्र० ९ख० १० – १२म० ।
वाससः परिधानाद् वृहस्पति विश्वेदेवा अभिरक्षन्तु पश्चात् स्वाहा॥११॥ मा तेगृहेषु निशि वोषउत्या दन्य च त्वमुदत्यः संविशन्तु ॥ मात्व रूदत्पुर वधिष्ठा जीवपत्नी पतिलोके विराज पश्यन्ती प्रजा समनस्यमानात् खाहा ॥१२॥ श्रप्रजस्यं पौत्रमयं पाप्मान
८
वास-परिधानं यावत् प्रच्छनदेश' 'बृहस्पतिः' अभिरक्षतु; 'पश्चात् ' ततोऽधस्तनस्थानानि पादाग्रादीनि उक्तभाउपरितनस्थानानि ग्रीवादीनि च 'विश्वेदेवाः' 'अभिरक्षन्तु ॥११॥
हे 'कन्ये ! 'ते' तव 'गृहेषु' 'निशि' रात्रौ 'घोष:' आतेशब्दः ‘मा उत्थात्' न उत्तिष्ठत् ; किञ्च 'त्वत्' त्वत्तः 'अन्यत्र ' शत्रुग्टहादौ 'रुदत्यः' स्त्रियः प्रविशन्त' 'त्व' 'रुदत्' रुदती
হৃদয় স্বরূপ পুত্রদিগকে সবিতা রক্ষা করুন, পরিধেয় বস্ত্রে যাবৎ আবৃত থাকে তৎসমস্ত অঙ্গ বৃহস্পতি রক্ষা করুন, এতদ্ব্যতিরিক্ত (পাদা গ্রপ্রভৃতি ও গ্রাবা প্রভৃতি) বিশ্বেদেবা দেবতারা রক্ষা করুন !১১
হে কন্যে ! তোমার গৃহে কদাপি নিশাভাগে আর্তনাদ উত্থিত না হউক ! তোমার শত্রু-গৃহাদিতে স্ত্রীগণ ক্রন্দন করিতে করিতে প্রবিষ্ট হউক ! রোদন করিতে করিতে অন্তঃ
११ - शक्करीच्छन्दः । विश्वेदेवा देवताः । आजाहोमे विनियोगः ।
१२ - अतिजगतीच्छन्दः । श्रादयो देवताः । आजाहो मे विनियोगः ।
For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्त्र ब्राहम् ।
मत वा अघम्॥ शीर्ण: खजमिवोन्मच्च शिनाः प्रति मुअ चामि पाश साहा ॥शापरैतु मृत्युर मृतं म आगाढवखतो नो अभयं कृणोतु ॥ परंत्यो
सती 'पुरः' अन्सष्यु रे 'मा' 'आवधिष्ठाः' न कदाचिदपि परिजनान् घातये ; किञ्च ‘जीवपत्नी' जीवत्पतिका सतो 'सुमनस्यमानां' दृष्टचित्ता 'प्रजा' 'पश्यन्ती' बौक्षमाणा 'पतिलोके' पतिराहे 'विराज' शोभस्ख ॥१२॥
हे कन्ध ! 'अप्रजस्यम्' बन्धात्व' 'पौत्रमर्त्यम्' पुत्रसम्बन्धि-मरणं पाशम् मृत्योः पाशरूपम् ‘पापमानम्' 'उत वा' अन्यदपि 'अघम्' अरिष्ठ त्वयि यद् स्थितं तत् सर्व 'शीर्णः' मस्तकात् ‘स्रजम् इव' मालामिव त्वत्त: 'उन्मुच्य' अवतार्य विषदभ्यः इष्टुभ्य: 'प्रति मुञ्चामि' प्रतिक्षिपामि ॥१३॥
পুর বাসী-দিগকে তােমায় পীড়িত করিতে না হয় ! সধবা থাকিয়া হৃষ্টচিত্তে পুত্রাদি লইয়া আমােদ প্রমোেদ করত পতিগৃহে সুখে বাস কর।১২
| হে কন্যে ! বন্ধ্যাত্ব, পুত্র-শােক প্রভৃতি মৃত্যুর পাশ স্বরূপ যে সকল পাপ ও অরিষ্ট তােমাতে আছে, তৎসমস্তই তােমার মস্তক মইতে মালা-উন্মােচনের ন্যায় উন্মুক্ত করিয়া শত্রুবর্গের প্রতি নিঃক্ষিপ্ত করিতেছি ॥১৩।
१३- उपरिष्टाहहतीच्छन्दः । अग्नादयो देवताः। आजाहोमे विनियोगः ।
For Private And Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१प्र० १ख• १३-१४म० ।
अन परेहि पन्यां यत्र नो अन्य इतरोदेवयानात्॥चक्षमते टमाते ते प्रवीमि मानः प्रजां रीरिषोमोत वीरांत् स्वाहा ॥१४॥
'मृत्युः' 'परतु' परामुखो गच्छतु 'मे' मम 'अमृतम्' अमरणम् 'आगात्' आगच्छतु नाहं मृये ! इति भावः, 'वैवस्वतः' 'न:' 'अस्माकम् 'अभयं 'कृणोतु' करोतु । 'मृत्यो !' 'यत्र' 'न:' अस्माकम् ‘अन्यः' सदृशम् मयभूमि-कृत-वास: जीव: अस्ति-य: 'देवयानात्' देवमार्गात् 'अन्यः', तम् ‘परं' परलोकीयं 'पन्यां' पन्थानम् 'अनु' संलक्ष्य ‘परेहि' पराङ्मुखो गच्छ । 'चक्षु मते' पश्यतः 'शृखते' दर्शतः 'ते' तव सविधौ ‘ब्रवीमि' प्रार्थयामि--'न:' अस्माकं 'प्रजा' परिवारं' 'उत' अपिच (विशेषेण) 'वीरान्' पुत्रान् ‘मा' रौरिषः' मा हिंसीः ॥१४॥ इति सामवेदीये मम्बब्रामणे प्रथमप्रपाठकस्म
प्रथमः खण्डः ॥१॥
- - মৃত্যু পরাঙ্মুখ হইয়া গমন করুন, অমর ভাব আমার নিকটে আসিয়া উপস্থিত হউক, বৈবস্বত আমাদিগের অভয় বিধান করুন। হে মৃত্যো ! যে স্থলে আমাদিগের ন্যায় মর্ত্য জীব সকল আছে—যাহা দেবগণের গমনীয় নহে, সেই (প্রেতলােকের) পথ লক্ষ্য করত পরাঙ্মুখ হইয়া গমন কর। উৎকৃষ্ট দর্শনবান-উৎকৃষ্ট শ্রুতিমান তােমার নিকটে প্রার্থনা করি—আমার পরিবার বর্গকে বিশেষত পুত্রদিগকে নষ্ট করিও না ॥১৪
१४--पत्य णिकछन्दः । वैवस्वतो देवता। भाज्यहीभे विनियोगः ।
For Private And Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्त्र-ब्राह्मणम् ।
हितीय-खण्ड:इम मश्मान मारोहा मेव त्वर स्थिरा भव ॥ विष न्त मप वाधख मा च त्वद्विषता मधः॥१॥ यं नार्यपवते ग्नौ लाजानावपन्ती। दीर्घायु रस्तु मे पतिः
हे कन्ये ! 'इमम्' प्रत्यक्षम् 'अश्मानम्' शिलाखण्डम् 'आरोहाः' आक्रम। तथाच 'त्वम्"अश्मा इव'पाषाणइव 'स्थिरा' अचला ‘भव' ; अस्मिन्नेव पति-कुले जीवनं यापयेत्यर्थः । किञ्च कन्ये ! 'हिषन्तम्' शत्रु कुलम् 'अपवाधख' पौड़य, 'च' 'अपिच' 'त्वं' 'दिषता' तेषाम् ‘अधः' अधस्तात् अवरभावेन 'मा' अभूः ; त्वदीयागमनेनात्र कुले मङ्गलं-शत्रु-कुले अमङ्गलञ्च भवत्त्वि त्याशयः ॥ १॥
'इयं नारी' 'लाजान्' भ्रष्टब्रोहीन् ‘ावपन्तो' प्रक्षिपन्तो सती 'उप' अस्मत्-समीपे 'ते' कथयति ; किमित्याह-'मे' मम ‘पतिः, 'दीर्घायुः' दीर्घजीवी ‘अस्त ' 'शतं वर्षाणि जीवतु' इति ; किञ्च 'मम' ज्ञातयः ‘एधन्ताम्' परिवईन्ताम् ॥ २ ॥
কন্যে ! এই শিলাখণ্ডে আরােহণ কর, তুমি এই প্রস্তরবৎ দৃঢ় রূপে অবিচলভাবে পতি-গৃহে বাস কর। কন্যে ! শত্রু-কুল নষ্ট কর এবং শত্রু দিগের নিকটে কখন অপদস্থ হইও না। অর্থাৎ তােমার আগমনে রিপুগণ নিস্তেজ হউক ॥১ | এই নারী লাজাগুলি বিক্ষিপ্ত করত ক্রমে আমাদের নিকটস্থ হইয়া বলিতেছেন—যে, “আমার পতি দীর্ঘজীবী
.
१ - अनष्टव कन्दः । अश्मा देवता। अश्माक्रमणे विनियोगः ।
For Private And Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३
१प्र० २ख० १-३म० ! शतं वर्षाणि जीवत्वे धन्तां ज्ञातयो मम स्वाहा ॥२॥ अर्यमण न देवं कन्या अग्नि मय क्षत ॥ स इमान्देवो अर्यमा प्रेतो मचातु मा मुत वाहा ॥३॥ पूषणं न देवं कन्या अग्नि मयक्षत ॥ स इमां देवः पूषा प्रेतो ___'उत' अपिच, इयं 'कन्या' 'अर्यमणम्' अर्थमाख्यम् 'अग्निम्' 'देव' 'अयक्षत' पूजितवती ; 'सः' पूजितोऽग्निः 'दमा' कन्यकाम् 'इतः' पिटकुलात् 'माम्' उद्दिश्य 'पञ्चातु' प्रकर्षेण स्थिरतया मुञ्चतु मह्यं ददातु इत्यर्थः ॥ ३ ॥ ___'उत' अपिच इयं 'कन्या' 'पूषणं' पूष-नामकम् ‘अग्निम्' 'देवं' 'नु' निश्चयम् 'अयक्षत' पूजितवती ; 'सः' पूजितोऽग्निः 'एमा' कन्यकाम् ‘इतः' पिटकुलात् 'माम्' 'प्रमुचातु' प्रकर्षण स्थिरतया मुञ्चतु ॥ ४ ॥ হউন, শতবর্ষ পরমায়ু লাভ করুন এবং আমার দেবর প্রভৃতি জাতিরা পরিবর্ধিত হইতে থাকুন” ॥২
এবং এই কন্যা অৰ্যমা নামক অগ্নিদেবতাকে নিশ্চয় অর্চনা করিয়াছিল ; সেই অর্চিত অগ্নি, এই কন্যাকে, এই পিতৃকুল হইতে বিভিন্ন করিয়া আমাকে স্থিররূপে সমর্পন করিয়াছেন ॥৩ | এবং এই কন্যা পূষা নামক অগ্নিদেবতাকে নিশ্চয় অর্চনা
२- उपरिष्टाज्जगसीच्छन्दः । पनिर्देवता । लाज, हीमे विनियोगः ।
* लाला भ्रष्ट द्रोहयः । ३--उपरिष्टाद हतीच्छन्दः । अर्थमा देवता । लाहोमे विनियोगः ।
३ म
For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१४
मन्त्रब्राह्मणम् ।
मुञ्चातु मामुत खाहा ॥ ४॥ कन्यला पितृभ्यः पतिलोकं पतीय मप दीक्षा मयष्ट || कन्या उत त्वया वयं धाराउदन्या इवाति गाहे महि द्विषः ॥ ५ ॥ एकमिषे विष्ण स्तानयतु ॥ द्वे ऊर्जे विष्णु स्ता नयतु ॥ त्रीणि व्रताय
د
Acharya Shri Kailassagarsuri Gyanmandir
'कन्यला' कन्या 'पितृभ्यः पितृ-म्राट प्रभुतिभ्यः 'अप' तान् परित्यज्य 'पतिलोकं' पतिग्टहम् आगत्य 'पतीयं' पतिसम्बन्धिनीं 'दोचाम्' 'अयष्ट' इष्टवतो । 'उत' अपिच 'कन्या' 'त्वया' सह एकत्रीभूताः 'उदन्या धारा: ' उदकधाराः 'इव' बलवन्तो वेगवन्तो परस्पर-भेद-शून्यास्तादाला भावाश्च वयं 'द्दिषः' द्दष्टृन् 'अति गाहे महि' अतिक्रान्त्य विलोड़याम: उ
जयामः ॥ ५ ॥
う
हे कन्धे ! 'विष्णुः' व्यापको देव: 'त्वाम्' 'एक' पदं 'इषे' अनलाभाय 'नयतु' प्रापयतु । 'विष्णुः' 'त्वां' 'हे' पदे 'ऊर्जे ' করিয়াছিল ; সেই অর্চ্চিত অগ্নি এই কন্যাকে, এই পিতৃকুল হইতে বিভিন্ন করিয়া আমাকে স্থিররূপে সমর্পন করিয়াছেন॥৪
কন্যা, পিতা মাতা ভ্রাতা প্রভৃতিকে ত্যাগ করিয়া পতিগৃহে আগমন করত পতি-সম্বন্ধী উপদেশ গ্রহণ করিতেছে, এবং কন্যে! আমরা তোমার সহিত একত্র হইয়া জলধারাসমূহের ন্যায় বলবান, বেগবান্ ও পরস্পর অভিন্নভাবে স্থিত হইয়া দ্বেষ্ট গণকে উদ্বিগ্ন করি ॥৫
४ ---- - उपरिष्टाद वृहतीच्छन्दः । पूषा देवता । लाजहोमे विनियोगः । ५--दृष्टुप्छन्दः । कन्या देवता । लाजहोमे विनियोगः ।
For Private And Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१प्र० २ ख० ४-७मः।
१५ विष्णुस्ता यतु ॥ चत्वारि मायोभवाय विष्णुस्ता नयतु॥ पञ्च पशुभ्यो विष्णस्ता नयतु ॥ षडायस्पोषाय विष्णुस्ता नयतु॥ सप्त सप्तभ्यो होत्राभ्यो विष्णस्ता नयतु॥६॥ सखा सप्तपदी भव सख्यं तेगमेय सख्यं ते मायोषाः मख्यं ते मायोष्टयाः॥७॥ सुमङ्गली रियं वध रिमाए बललाभाय 'नयतु । 'विष्णुः' 'त्वाम्' 'बौणि' पदानि 'बताय' पञ्च-महायज्ञान्तर्गत-वलि-कर्मणे 'नयतु' । 'विष्णुः' 'वाम्' 'चत्वारि' पदानि 'मायोभवाय' सौख्ये 'नयतु'। 'विष्णुः' 'वाम्' 'पञ्च' पदानि 'रायस्पोषाय' धनस्य पोषणाय 'नयतु' । 'विष्णुः' 'वाम्' 'सप्त' पदामि 'सप्तभ्यः होगाभ्यः' यज्ञीय-सप्ततिप्राप्तये 'नयतु' ॥ ६ ॥
'सप्तपदी' सप्तपदाक्रान्ता त्वं कन्या 'सखा' मम सहचारिपो भव' ; अहच 'ते' तव 'सख्य' 'गमेयम्' उपभुज्ञेयम् ।
হে কন্যে ! এই সৰ্বব্যাপী দেবতা অমলাভের জন্য এক পদ অতিক্ৰমণ করাইতেছেন। বললাভের জন্য দ্বিতীয়। নিত্য কাৰ্য পঞ্চ মহাযজ্ঞাদি সিদ্ধির জন্য তৃতীয়। সৌখ্যের জন্য চতুর্থ। পশুলাভের জন্য পঞ্চম। ধনরক্ষার জন্য ষষ্ঠ। সপ্ত ঋত্বি লাভের জন্য অর্থাৎ সম্পত্যাদি হইলে কোন প্রশস্ত কাম্য যাগাদি কাৰ্য্য করিবার জন্য ঋত্বিক আবশ্যক হইয়া থাকে, সেই অবস্থা সিদ্ধির জন্য, সপ্তম পদ অতিক্ৰমণ করাইতেছেন ॥৬ ६-विराट्कन्दः । विष्णदेवता। पदाक्रमणे विनियोगः । ७ -- मामकी पङिक्तच्छन्दः । भाशास्य माना देवता । आशासने विनियोगः ।
For Private And Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्व-ब्राह्मणम् । समेत पश्यत ॥ सौभाग्य मस्यै दत्वा याथास्तं विपरतन॥८॥समन्चन्तु विखे देवाः समापो हृदयानि नौ॥ 'ते' तव मया सह 'सख्य' 'योषाः' स्त्रियः विदुषिकाः समस्ताः 'मा' विच्छिन्दन्तु इति शेषः । अपितु 'मायोष्टयाः' अस्मात् मुखहितैषिणः स्त्रियः 'ते' तव तत् सख्य मया सह सखित्वं वई यन्त्विति शेषः ॥७॥
हे ईक्षकाः ! यूयं 'समेत' एकत्रीभूत्वा पागच्छत, ऐत्य च 'इयं परिणीता वधूः' 'सुमङ्गली: कलयाणी इति मत्वा 'इमो' “पश्यत !' किञ्च 'अस्यै 'सौभाग्य” दत्वा ( आयोभिरितियावत् ) अस्तं गृहं विपरेतन याथाः' प्रत्यात्तं गच्छत ॥ ८ ॥ __ 'विश्वेदेवाः' दृश्यमानाः दीप्यमानाः समस्ताः पदार्थजाता 'नौ आवयोः 'हृदयानि' 'समञ्जन्त' शोधयन्तु । 'आप:'
এই একত্র সপ্তপদগমনা কন্যা, তুমি চিরদিনের জন্য আমার সহচারিণী হও। আমি ত্বদীয় সখ্য ভােগ করি ! তােমার সহিত সুদৃঢ় সংস্থাপিত এই সখ্য (ঘরভাঙানি) বিচ্ছেদকারিণী স্ত্রীগণে বিচ্ছিন্ন করিতে না পারে ! বরং অস্মদাদির হিতৈষিণী ভদ্রা স্ত্রীরা এই অভিনব সঞ্জাত সখ্য সদুপদেশ প্রদানাদি দ্বারা ক্রমে পরিবর্ধিত করিতে থাকুন ॥৭
হে পরিদর্শকগণ! তােমরা একত্র হইয়া এই অগ্নিসমীপে আগমন কর, অনন্তর এই পরিণীতা বধূকে কল্যাণকারিণী বিবেচনায় দর্শন কর এবং ইহাকে আশীৰ্বাদ-বলে সৌভাগ্য প্রদান করত নিজ নিজ নিকেতনে প্রতি গমন कत ॥ ८- अनष्ट व क्वन्दः । आशास्य माना देवता । दर्शक-प्रतिमन्त्रणे विनियोगः ।
For Private And Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१प्र० २० ८-१०म० ।
संमातरिश्वा मं धातासमुदेष्ट्री दधातु नौ ॥१॥ गृभ्नामिते सौभगत्वाय हस्तं मया पत्या जरदष्टि र्यथासः ॥ भगो अर्यमा सविता पुरन्धिर्मह्यं त्वा दुर्गार्हपत्याय देवाः ॥१०॥ अघोरचक्षु रपतिनधि शिवा पशुभ्यः जलदेवताः ‘सम्’ अञ्जन्तु इति कर्षणीयः । 'मातरिश्वा' वायुः 'सम्' अक्षन्तु । 'धाता' प्रजापतिः 'सम्' अञ्जन्तु । किञ्च 'उदेष्ट्री' देवी 'नौ' आवयोः हृदयानि 'संदधातु' एकीकुर्व्वन्तु ॥ ॥
T
हे कन्ये ! 'पुरन्धि:' पुर - रचकरुपः 'भगः' 'अयमा' 'सविता' च नामभेदेन विभिन्ना एते 'देवा' 'त्वा' त्वां 'गार्हपत्याय' गाईस्या का निर्वाहाय 'मह्यम्' 'अदुः । ततच 'मया पत्या 'जरदष्टि:' जरान्त' यावत् यथा असः' यथा भवसि तथा 'सौभगत्वाय' सौख्याय 'ते' तव 'हस्तं' पाणिम् 'ग्टभ्रामि' गृह्णामि ॥ १० ॥
এই সমস্ত দেদীপ্যমান পদার্থসকল আমাদের উভয়ের হৃদয় পবিত্র করূন, জলদেবতা আমাদের উভয়ের হৃদয় পবিত্র করুন, অন্তরীক্ষচারী বায়ুদেবতা আমাদের উভয়ের হৃদয় পবিত্র করুন, প্রজাপতি (আকাশ) আমাদের উভয়ের হৃদয় পবিত্র করুন। সদুপদেশকারিণী ভদ্র মহিলাগণ আমাদের উভয়ের হৃদয়-দ্বয়ের ঐক্য সম্পাদন করুন ॥৯
হে কন্যে! অৰ্য্যমা, ভগ, সবিতা প্রভৃতি নাম ভেদে বিভিন্ন পুর-রক্ষক এই সূর্য্য দেবত৷ এই উদ্বাহ কার্য্যে সাক্ষী রূপে
अनुष्कन्दः। विश्वेदेवाचा देवताः । मृभिषेचने विनियोगः ।
For Private And Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
मन्त्र- ब्राह्मणम |
सुमनाः सुवर्चाः । वीरसूजिव देवकामा स्योना शन्नो भव द्विपदे शं चतुष्पदे ॥ ११॥ श्रानः प्रजां जनयतु प्रजापति राजरसाय समनक्तर्यमा ॥ टुङ्गलीः
हे कन्य े ! त्वम् 'अघोरचक्षु' अक्रूरदृष्टि: 'अपविघ्नों' अवि धवा, 'पशुभ्य: शिवा' गो-वत्सादि-पालन - कारिणी, 'सुमनाः' सहृदया, 'सुवर्चाः' तेजस्विनी, 'वीरस्ः' पुत्रप्रसूतिः, 'जीवस्ः' जीaagar' 'देवकामा' पञ्चयज्ञानुकूला, 'स्योना' सुखकरी किं बहुना -- 'न' अस्माकं सर्व्वथैव 'शं कल्याणकरी 'एधि' भव | किञ्च अन्यस्मिन्नपि हिपदे 'च' अपिच 'चतुष्पदे' प्राणिजातौ '' कल्याणकरी 'भय' ॥११॥
हे कन्ये ! ‘प्रजापतिः' 'न' अस्माकं 'प्रजां' पुत्रपौत्रादिकम् 'आ' आभिमुख्येन 'जनयन्त' । 'अयमाः सः तान् 'समनतु' অবস্থিত থাকিয়া তোমাকে গার্হস্থ্য কাৰ্য্য সম্পাদানার্থ আমায় সমর্পন করিয়াছেন, আমিও পালনকারী হইয়া জরাবস্থা পৰ্য্যন্ত যতদিন তুমি জীবিতা থাকিবে তাবৎ কালের জন্য সুখ-ভোগাশয়ে তোমার হস্ত গ্রহণ করিতেছি ॥১০
হে কন্যে ! তুমি মন্দেক্ষণা ও পতিঘাতিনী না হইয়াগো-বৎসাদির পালন কারিণী, সহৃদয়|, তেজষিনী, জীবৎসন্ততি, পঞ্চযজ্ঞান্তগত বলি কাৰ্য-পরাণা, সুখকরী——অধিক কি, সর্ব্বপ্রকারে আমাদের বংশের কল্যাণ-সাধিনী হও এবং অস্মৎ [ৎসম্বন্ধী অন্যান্য দ্বিপদ, চত্তষ্পদ প্রাণীদের পক্ষেও কল্যাণরূপিণী হও ॥১১
१० - त्रिष्टुप्च्छन्दः । भर्गादयो देवताः । पाणिग्रहणे विनियोगः ।
११ - विष्ट पच्छन्दः । कन्या देवता । आशासने विनियोगः ।
For Private And Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८० २ख ८
-१०म० ।
१८.
पतिलोक माविश शं नो भव द्विपदेशं चतुष्पदे ॥ १२ ॥ इमां त्व मिंटु मोहः सुपुत्रा सुभगांकधि || दशास्यां पुत्रानाधेहि पतिमेकादशं कुरु ॥ १३ ॥ संम्बाजी खरे रूपगुणादिभिर्व्यञ्जयन्तु । 'मङ्गलौः' मङ्गलाकारिण्यो देवताः त्वां मह्यम् 'अदु:' दत्तवन्तः, अतस्त्व' 'पतिलोकम्' 'अविश' | एवं सर्व्वथैव 'नः' अस्माकं 'शं' कल्याणी 'च' अपिच अन्यस्मिन्नपि 'हिपदे' 'चतुष्पदे' प्राणिजाती 'गं' कल्याणी भव ॥ १२ ॥
हे 'इन्द्र!' ऐश्वर्य्यमान् देव 'मोटू:' द्युलोकस्य सेक्ता तर्पयिता 'त्वम्' 'मां' कन्यां 'सुपुत्रां' सत्पुत्रवतीं 'सुभगां' सौभाग्ययालिनीं 'कृधि' कुरु । किञ्च 'अस्यां कन्यायां 'दश पुत्रान्' 'आधेहि' प्रधानं कुरु अपि अस्याः पतिम्' भर्त्तारं तैः सह सङ्कलनया 'एकादशं' 'कुरु' ॥१३॥
হে কন্যে ! প্রজাপতি আমাদের পুত্র পৌত্রাদি প্রদান করুন, অর্য্যমা তাহাদিগকে রূপগুণাদিতে প্রসিদ্ধ করুন। মঙ্গল-কারিণী দেবীরা তোমাকে আমায় সমর্পন করিয়াছেন অতএব তুমি পতিগৃহে প্রবেশ কেিতছ, সৰ্ব্বপ্রকারে আমাদের কল্যাণ-কারিণী হও এবং অস্মৎসম্বন্ধী অন্যান্য দ্বিপদ, চত্তষ্পদ প্রাণিগণের পক্ষেও কল্যাণরূপিণী হও ॥১২
হে ঐশ্বৰ্য্যশালিন্ ! দেব ! তুমি এই কন্যাকে সৎপুত্রজননি, সৌভাগ্যশালিনী কর এবং কন্যার দশটি গর্ভ পালন কর, ঐ দেশের সহিত পতিকে সঙ্কলন করিলে ইহার একাদশ জন৷ রক্ষক হইতে পারিবে! ॥১৩
१२ - जगतीच्छन्दः । प्रजापतिर्देवता । श्रशासने विनियोगः । १३- अनुष्ट पकन्दः । इन्द्रो देवता । आशी:- प्रार्थने विनियोगः ।
For Private And Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०
मन्त्र-ब्राह्मणम् ।
भत्र संम्राज्ञी वां भव ॥ नानान्दरि मंत्राज्ञी भा मंबाजी अधिदेषु ॥ १४ ॥ मम व्रते ते हृदयं दधातु मम चित्त मनुचित्तन्ते अस्तु ॥ मम वाच मेकमना जुषख बृहस्पति स्ता नियुनक्तु माम् ॥१५ ॥
कन्ये ! त्वं 'खरे' खशर- मनोरञ्जने 'संम्राज्ञी प्रधाना' 'भव' | 'ख' 'सम्मान' 'भव' | 'ननान्दरि' 'सस्रानी' 'भव' | 'देवषु' देवरेषु 'अधि' अधित्य 'सम्भाजी' भवेति अनुकर्षणीयः ||१४||
कन्ये ! 'ते' तब ‘हृदयं' 'ममत्रते' मदीय कर्मणि 'दधातु ' धेहि धारय । ‘ते’ चित्तं' 'मम' 'अनुचित्तम्' 'अस्तु' । त्वम् 'एकमनाः' सतौ मम' वाचम्' जुषख' सेवस्व । 'बृहस्पतिः ' जगत्पतिर्देवः त्वां 'मां' 'मिथुनक्तु' मां प्रसादयितुं मनोर
ज्जिनीं करोतु ॥१५॥
इति सामवेदीये मन्त्रब्राह्मणे प्रथम- प्रपाठकस्य द्वितीयः खण्डः ॥२॥
হে কন্যে ! তুমি শ্বশুর, শত্রু, ননন্দা, দেবর প্রভৃতি তাবৎ পরিজনের উপরেই আধিপত্য করিতে সক্ষমা হও ৷ ১৪
হে কন্যে ! তোমার হৃদয় আমার কার্য্যে নিযুক্ত কর, তোমার চিত্ত আমার চিত্তের অনুগামী হউক, তুমি একমনা হইয়া আমার আজ্ঞা প্রতিপালন কর। এই বৃহৎ জগতের পালয়িতা দেবতা তোমাকে আমার মনোরঞ্জনে নিযুক্ত করিতেছেন ! ॥১৫
१४ –अनुष्ट ुप्कन्दः । कन्या देवता । सम्राज्ञीकरणे विनियोगः ।
१५ - त्रिष्टुप्कन्दः । प्रार्थीमान देवता । एकीभाव-प्रार्थने विनियोगः ।
For Private And Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१प्र० २ख० १४-३ख. २म० ।
___ अथः हतीय खण्ड:लेखा सन्धिषु पक्षाबारोकेषु च यानि ते॥ तानि ते पूर्णाहुत्या सर्वाणि शमयाम्यहम्॥१॥ केशेषु यच्च पापक मोक्षिते रुदि ते च यत्॥ तानि ते पूर्णाहुत्या सर्वाणि शमयाम्यहम् ॥२॥ शीलेषु यच्च पापकं भापिते
हे कन्य ! 'ते' तव 'लेखा-सन्धिषु' लेखानां रेखानां सन्धयो यत्र तादृशेषु मूद्ध-प्रदेशेषु , किञ्च 'पत्मसु' चक्षुर्लोमसु 'च' अपिच 'आवर्तेषु' नाभिरन्धादिषु यानि' अपचिङ्गानि (सन्तीति शेषः )-अहं पाणिग्रहः 'तानि सर्वाणि' 'पूर्णाहुत्या' अनया शेषाहुत्या ‘समयामि' उपशमितानि करोमि ॥ १ ॥
हे कन्ये ! 'यच्च' 'पापक' पापं अशुभकर 'ते' तव 'केशेषु ( अस्तीति शेषः) 'च' अपिच 'ईक्षिते दर्शन-क्रियायां 'उदिते' चलिते गमन क्रियायां 'यत्' अस्ति---'अहं'इत्यादि ॥२॥
হে কন্যে ! তােমার শরীরস্থ রন্ধগত রেখা সমস্তের সন্ধি সকলে , চক্ষুরিন্দ্রিয়ের পরিরক্ষক পক্ষমসকলে, এবং নাভি কূপাদি প্রদেশে যে সকল অমঙ্গল চিছু আছে—আমি এই শেষ আহুতি দ্বারা তৎ সমস্তই উপশমিত করিতেছি। ১।
হে কন্যে ! তােমার কেশ সমস্তে যে পাপ অাছে এবং তোমার ঈক্ষণে, চলনে, যাহা কিছু পাপ আছে। আমি এই শেষ আহুতি দ্বারা তৎ সমস্তই উপশমিত করিতেছি ॥২
१---लेखेत्यादीनां षमाम् --अनुष्ट प् छन्दः । अभिधीयमाना देवता। पाणि -ग्रहस्याज्यहीमे विनियोगः ।
४ म
For Private And Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
मन्व-ब्राह्मणम् । हसिते च यत् ॥ तानि ते पाहुत्या सर्वाणि शमयाम्यहम्॥३॥ आरोकेषु च दन्तेषु हस्तयोः पादयोश्च यत्॥ तानि ते पूर्णाहुत्या सर्वाणि शमयाम्यहम् ॥४॥ जोरुपस्थे जड्वयोः सन्धानेषु च यानि ते ॥ तानि ते पूर्णाइत्या सर्वाणि शमयाग्य हमाायानि कानि च घोरा__ हे कन्ये ! 'ते' तव 'शोलेषु' व्यवहारेषु 'यत्' 'पापक' यच्च 'भाषिते' कथन-क्रियायां 'च' अपिच 'हसिते' हसन-क्रियायां पापकम् अस्ति–'अहं' इत्यादि ॥ ३ ॥
हे कन्ये ! 'ते' तव 'आरोकेषु' दन्तान्तरेषु (मेड़े इति प्रसिद्ध षु) 'च' अपिच 'दन्तेषु', 'हस्तयोः', 'पादयोः' 'यच्च' पापकम् अस्ति-'अहं' इत्यादि ॥ ४॥ __ हे कन्ध ! 'ते' तव 'जर्बोः' जरु-इययोः 'उपस्थे' गोपनौये इन्द्रिये 'जङ्घयोः' 'च' अपिच ‘सन्धानेषु' अन्यान्य-प्रदेशेषु 'यत्' पापकं अस्ति–'अहं' इत्यादि ॥ ५ ॥
কন্যে ! তােমার ব্যবহারে যে পাপ আছে, এবং তােমার কথনে, হসনে, যে পাপ প্রকাশ পায়—আমি এই শেষ আহুতি দ্বারা তৎ সমস্তই উপশমিত করিতেছি ॥৩
হে কন্যে ? তােমার দন্তের মেড়েগুলিতে এবং দন্তসকলে, হস্তদ্বয়ে, ও পাদদ্বয়ে যে পাপ আছে— আমি এই শেষ অহুতিদ্বারা তৎ সমস্তই উপশমিত করিতেছি ॥৪
হে কন্যে ! তােমার উরূদ্বয়ে, উপস্থেন্দ্রিয়ে,জদ্বয়ে এবং অন্যান্য সন্ধি প্রদেশে যে পাপ আছে—আমি এই শেষ আহুতি দ্বারা তৎসমস্তই উপশমিত করিতেছি ॥৫
For Private And Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१प्र० ३ख० ३७म० !
२३
णि सर्वाङ्गेषु तवाभवन् । पूर्णाहुतिभि राज्यस्य सर्वाणि तान्यशीशमम् ॥३॥ ध्रुवा द्यौर्भुवा पृथिवीं ध्रुवं विश्व मिदं जगत् ॥ धुवासः पर्वता इमे ध्रुवा स्त्री पतिकुले इयम् ॥ ७ ॥ अन्नपाशेन मणिना प्राण- सूत्रेण
'च' अपिच हे कन्य े ! 'तव' सर्वाङ्गेषु' समस्त शरीरांशेषु 'यानि कानि ' 'घोराणि पापानि 'अभवन्' – 'अहं' 'तानि सर्व्वाणि' 'आजास्था' धृतस्य 'आहुतिभिः' 'अगौशमम्' शमितवानिव ॥ ६॥
हे प्रार्थयमान- देव ! यथा इयं 'द्यो:' 'धुवा' स्थिरा इयं 'पृथिवी' 'धुवा', 'इदं' दृश्यमानं विश्वम् सर्व्व ं जगत् चराचरं समस्तं ‘भ्रवम्’, ‘इमे दृश्यमानाः पर्व्वताः गिरयश्च 'ध्रुवासः' ध्रुवाः स्थिराः, ‘इयं’ 'स्त्री' 'पतिकुले' अत्र पतिगृहे तथैव 'ध्रुव' भवत्विति शेषः ॥ ७ ॥
এবং হে কন্যে ! তোমার সর্ব্বাঙ্গে যেসকল ঘোরতর পাপ হইয়াছে—আমি এই স্নতের পূর্ণাহুতি প্রদানে তৎসমস্তই উপশমিত করিতেছি ॥৬
হে প্রার্থমান দেব ! যেমন এই দ্যুলোক চিরস্থায়ী, এই পৃথিবী চিরস্থায়িনী, এই পরিদৃশ্যমান সমস্ত চরাচর চিরস্থায়ী, এই অচলরাজিও চিরস্থায়ী—এই স্ত্রীও, এই পতিগৃহে সেইরূপ চিরস্থায়িনী হউক ॥৭
० - अनष्टप कन्दः । अभिधीयमाना देवता । अनमन्त्रये विनियोगः ।
For Private And Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
न्व-ब्राह्मणम् ।
चिना॥ वनामि सत्यग्रन्थिना मनच हृदयंच ते॥ यदेतजूदयं तव नहस्तः हृदयं मम । यदिदए हृदयं मम तदस्तु- हृदयं तव ॥६॥ अन्नं माणस्य पतिए __ हे वधु ! 'ते' तव 'ममः' वित्त 'च' अपिच हृदयं भावं 'वनामि' वन्धनं करोमि ववशं नयामौत्यर्थः । कथम् ? इत्याह'मणिना' मणितुलान, रत्न-सदृशेम ‘प्राण-सूत्रण' अपिच 'सत्यग्रन्धिना' सत्यरुप-ग्रन्थिना । अयं भावः-तुमा मणिमयं यदिदं अत्रम् ददामि तव हृदयस्य मनसश्च वन्धनाय तत् पाशरूपं भवति, यदिदं रत्नतुल्यं मदीयं प्राणसङ्घ तत् समस्तमेव तुभा मुतसृजे, उत्सृष्टञ्च तत् तत्पाश-बन्धनायोपयोगि सूत्र भवति, तत्र च ग्रन्थिः सत्य-वचनं प्रतिज्ञा-कथममिति ॥ ८॥ . ___ हे बधु ! 'यत् एतत्' अनुभूतं 'तव' सम्बन्धि 'हृदयं' 'तत्' 'मम' सम्बन्धि 'अस्तु' भवतु-किञ्च, 'मम' 'यत्' 'हृदयं' 'तत्' 'तव' 'अस्तु' आवयो रेक-हृदयं भवतु इत्यर्थः ॥ ८ ॥
হে বধু ! তােমার মন ও হৃদয় মণিতুল্য অন্নদানরূপ পাশে এবং রত্ন সদৃশ প্রাণরূপ সূত্রে ও সত্যস্বরূপ গ্রন্থি দ্বারা বন্ধন করিতেছি ॥৮
হে বধু! এই যে ত্বদীয় হৃদয়—ইহা আমার হউক অর্থাৎ তুমি মর্মবেদনা পাইলে সেই যাতনা আমার হউক এবং অমার এই হৃদয় তােমার হউক অর্থাৎ আমার মর্মবেদনা তােমার মৰ্ম্মাঘাতকর হউক। এইরূপ তােমার সুখে আমার সুখ এবং আমার সুখে তােমার সুখ হউক ॥৯।
८-अनुष्ट प् छन्दः । अन्न देवता। अन्न-प्राशने विनियोगः । -अनुष्ट,प् छन्दः। प्रार्थनमाना देवता। हृदयको विनियोगः ।
For Private And Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५ ३ख०८-११मः ।
श स्तेन बन्नामित्वासौ ॥१०॥ सुल्मकिशुक शल्मलि विश्वरूप मुवर्णवर्णा सुकतार सुचक्रम् । अारोह सय अमृतस्य नाभिए योनं पत्ये वहन्त कृणुष्व ॥११॥ को है बधु ! 'अन्न' अदनीयं वस्तु जातं 'प्राणस्य' वायो: 'पडिंशः' वन्धनं यतः, अतः तेन' अन्नन 'त्या' त्वां ‘वनामि' वन्धनं करोमि ॥ १० ॥ - हे 'सूय्ये !' यथा सूथा तेजोरूपा तहत्ते जखति! त्वं 'सूचक्र' सून्दर-चक्रोपेतम् इमं रथम् 'स्वारोह' सुखेनारोहणं कुरु । कीदृशं रथमित्याह-'किसुक' पलाश-कुसुममिव रक्तवर्ण, 'शल्मलिं' शाल्मलि-कुसुममिव बारादिविशिष्ट विखरूपं चित्रितं, 'सुवर्णवर्णं' रक्तपीताभं, 'मुक्त' सुनिर्मितं । इमे रथाखाः 'अमृतस्य' कल्याणस्य 'नाभिम्' उत्पत्तिस्थानं त्वा वहन्तु' । खञ्च 'पत्य' भत्रे 'स्योनं' सुखं 'कणुख' कुरु ॥ ११ ॥
হে বধু ! এই যে সমস্ত অদনীয় বস্তু—ইহাই প্রাণের রক্ষণেপায় বন্ধন স্বরূপ হইয়া থাকে, অতএব এই অন্নদানে। তােমাকে আবদ্ধ করিতেছি ।১০ । - হে সূৰ্য্যতুল্য তেজস্বতি ! তুমি এই—পলাশ কুসুমের ন্যায় রক্তবর্ণ, শিমুল গুচ্ছের চিত্রে চিত্রিত, সুবর্ণ বর্ণ, বিবিধ চিত্রে সুশােভিত, সুন্দর চক্র-সমন্বিত, উৎকৃষ্ট কারুবর-বিনিৰ্ম্মিত রথে আরােহণ কর। এই রথের অশ্বগণ কল্যাণের আর তােমাকে ভালরূপে বহন করুক এবং তুমি সর্বদা পতি যাহাতে সুখী হন তাহাই করিবা ১১
१०---हिपाट् गायत्रीच्छन्दः । अन्न देवता। अन्नस्त तौ विनियोगः । ११-- विष्ट प छन्दः। कन्या देवता। रथारोहणे विनियोगः ।
For Private And Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्त्र-ब्राह्मणम् ।
मा विदन परिपन्थिनो य आसोदन्ति दम्पती सुभि दंगमतीता मपद्रान्वरातयः॥१२॥ इह गावः प्रजायध्वमिहाखा इह पूरुषाः । इहो महस्रदक्षिणो पि पूषा निषीद तु॥१३॥ इह धति रिह खरति रिह रन्ति रि____'ये' 'परिपन्थिनः' दस्यवः ‘आसौदन्ति' पथौति शेषः, ते इमो ‘दम्पती' जाया तो रथारूढ़ी इति ‘मा विदन्' नहि विदिता भवेयुः । किञ्च 'सुगेभिः' सुगमै आँगै‘दुर्गम्' दुर्गम पन्यानम् ‘अतीताम्' व्यतीताम् । अन्य पि 'अरातयः' शत्रवः 'अपद्रान्तु' अपगता यथा स्युस्तथा पलायन्तु ॥ १२ ॥ ___ 'इह' बधूवर सम्बन्धिनि गृहे गावः' 'प्रजायध्वम्' बहुला भवन्तु । 'इह' 'अखाः' प्रजायध्वम् । इह 'पूरुषाः' पुत्रादयो वंशाः प्रजायध्वम् । 'उ' अपिच 'सहस्र-दक्षिणोऽपि' यस्य देवसा प्रसादात् गो-सहस्र-दक्षिणा अपि क्रतवः सम्पद्यन्त सोऽसौ 'पूषा' आदित्यो देव: 'इह' 'निषोदन्त, प्रसीदन्तु ॥१३॥
এই দম্পতীতে রথারূঢ় হইলেন পথি মধ্যে বিঘ্নকারী যে সমস্ত দস্যুদল আছে, তাহারা যেন জানিতে না পারে ! দুর্গম পথ সকল যেন সুগমরূপে অতীত হয় ! শত্রুরা সকলেই যেন দূর হইয়া যায় ! ॥১২
এই বধু ও বরসম্বন্ধী গৃহে গােধন পরিবর্ধিত হইতে থাকুক এরং এই গৃহে অশ্বসম্পত্তি পরিবর্ধিত হইতে থাকুক। এই গৃহে
murara.
........
..
१२.--अनुष्ठ प् छन्दः। आशास्य माना देवता। चतुष्यथाद्यामन्त्रणे । १३.- अणुष्ट प् छन्दः । भाशास्यमाना देवता। ग्रह प्रवेश विनियोगः ।
For Private And Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५. ३ख० १२-१४म० ।
ह रम स्व। मयि ति मयि स्वधति मयि रमो मयि रमख ॥१४॥
हे बधू 'इह अस्मिन् एहे तव तिः' धेय॑म् अस्तु । 'ह' तव खतिः' वरामीयैः धृति र्धारणम् एकत्र मेलनम् अस्तु । इह तव 'रन्तिः' रमणम् अस्तु । 'इह 'रमख' आमोदेन तिष्ठ । किञ्च 'मयि' भर्तरि तव इत्यादिकं विशेषेणास्तु इत्याह-ति रित्यादि ॥ १४ ॥ পুত্ৰাদি বংশবৃদ্ধি হউক। অপর যে দেবতার প্রসাদে সহস্র দক্ষিণার উপযুক্ত যজ্ঞ সকল হইতে পারে সেই পূষা (সূর্য) দেবতা এই গৃহে সৰ্ব্বদা প্রসন্ন থাকুন ॥১৩
| হে বধু! এই গৃহে তােমার স্থির মতি হউক, এই গৃহে তুমি সানন্দে কাল যাপন কর। এবং আমাতে তােমার স্থির মতি, হউক, আমার আত্মীয় গণের সহিত তােমার মিলন হউক, আমাতে তােমার আশক্তি হউক, আমার সহিত তুমি সানন্দে কাল যাপন কর ১৪
इति सामवेदीये मन्त्र ब्राह्मण प्रथमप्रपाठक स्त्र
तोरः खण्डः ॥३॥
१४-उहतौ च्छन्दः। कन्या देवता। हीम विनियोगः ।
For Private And Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्व-ब्राह्मणम्।
अथ चतुर्थः खण्डः। अग्ने प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्म ण स्त्वा नाथकाम उपधावामि यास्याः पापी लक्ष्मीस्तामस्या अपहि॥१॥ वायो प्रायश्चित्ते त्वं देवानां प्रायश्चि त्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्याः पतिघ्नी तनस्तामस्या अपजहि ॥ २॥ चन्द्र प्रायश्चित्ते
'प्रायश्चित्ते' प्रायश्चित्त कार्य आराध्यमान ! 'अग्न! 'त्व' देवानाम् अस्मदादीनां ‘प्रायश्चितिः' दोषस्य उपगमिता 'असि' भवसि, अत: 'नाथकामः' नाथः अधिनायकः मे भयादिति कामनावान् अहं ब्राह्मणः' 'त्वाम्' 'उपधावामि' अभ्यर्चामि । त्वं हि अस्याः' 'पापी लक्ष्मी' अशुभसम्बन्धिनी शोभा 'या' स्यात्, 'अस्याः' वध्वः ताम्' दुष्ट शोभाम् अपजहि' अपगतां कुरु ॥ १ _ 'प्रायश्चित्त कार्य आराध्य मान ! 'वायो ! (त्व' 'देवानाम् अस्मदादीनां प्रायश्चित्तिः' दोषस्य उपशमिता असि' भवसि, अतः 'नाथकाम': 'अहं 'ब्राह्मण:' 'त्वा" उपधावामि'; 'अस्यां' पतिघ्नी
হে প্রায়শ্চিত্ত কাৰ্য্যে আরাধ্যমান অগ্নে! তুমি দেদীপ্যমান আমাদিগের দোষের উপশমকারী হইতেছ অতএব নাথকাম অামি (অর্থাৎ আমার কেহ নাথ [মুরুব্বী হউক এরূপ অভিলাষী) ব্রাহ্মণ, তােমাকে অর্চনা করিতেছি, তুমি এই বধুর অমঙ্গল শোভা যাহা থাকে তাহা দূর করিয়া দাও । ১।
হে প্রায়শ্চিত্ত কাৰ্য্যে আরাধ্যমান বায়াে ! তুমি দেদীপ্যমান আমাদের দোষের উপশমকারী হইতেছ অতএব নাথকাম আমি ব্রাহ্মণ, তােমাকে অৰ্চনা করিতেছি, তুমি এই বধূর শরীরে পতিবিয়ােগ-কারণ দোষ যাহা থাকে, তাহা দুর করিয়া দাও ॥২
..... .
F
r an
१ -- अग्नान्द्रय इमै पञ्च मन्वा निगदाः ( यजुर्विशेषः ) । अग्नग्रादि दैवताका: ।
चतुर्थीति प्रमित होम कर्मणि विनियुक्ताः ।।
For Private And Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५.४ख १-४।
२८
त्वं देवानां प्रायश्चितिरमि ब्राह्मणत्वाना यकामउपधावामि यास्या अपुत्रा तनूस्तामस्था अपजहि॥३.सूर्य प्राचित्ते त्वं देवानां प्रायश्चित्तरसि ब्राह्मणवा नाथ कामउपधावामि यास्या अपशव्या तनस्ता मस्या अप
पति-हनन-कारिणो 'तनः' 'या" स्यात्, ‘अस्याः' 'तो' तददूषण-विशिष्टां तनूम् 'अपजहि' दूषण-विनिर्मुक्तो कुरु इत्यर्थः॥२ ___'प्रायश्चित्त' कार्ये आराध्यमान 'चन्द्र !' 'व” 'देवानाम्' अस्मदादीनां 'प्रायश्चित्तिः' दोषस्य उपशमिता 'असि', अतः 'नाथ-कामः' 'अहं' 'ब्राह्मण:' 'त्वम्' 'उपाधाजामि', 'यस्याः' 'अ-पुत्रा' पुत्राय हिता पुया तदविपरीता वधयात्वादि-दूषणदूषिता 'तनूः' 'या' स्यात्, ‘अस्याः' 'ताम् 'अपजहि ॥३ ___ 'प्रायश्चिते' कार्य आराध्यमान 'मू य !' 'त्वं' 'देवानाम्' প্রায়শ্চিত্ত কাৰ্য্যে আরাধ্যমান হে চন্দ্র ! তুমি দেদীপ্যমান আমাদের দোষের উপশমকারী হইতেছ অতএব নাথকাম আমি ব্রাহ্মণ, তােমাকে অর্জন করিতেছি, তুমি এই বধূর শরীরে বন্ধ্যা হইবার কারণ যে কোন দোষ থাকে, তাহা দূর করিয়া দাও ৪৩ | প্রায়শ্চিত্ত কাৰ্য্যে আরাধ্যমান হে সূৰ্য্য ! তুমি দেদীপ্যমান আমাদের দোষের উপশমকারী হইতেছ অতএব নাথ-কাম আমি ব্রাহ্মণ, তােমাকে অৰ্চ্চনা করিতেছি, তুমি এই বন্ধুর শরীরে অ-পশব্য* দোষ যাহা থাকে, তাহা দূর করিয়া
8
For Private And Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३०
मन्त्र - ब्राह्मणम |
जहि ॥ ४ ॥ श्रग्नि वायु चन्द्र सूर्ष्याः प्रायश्चित्तयो
यूयं देवानां प्रायश्चित्तयस्य ब्राह्मणोवो नाथकाम उपध वामि यायाः पापी लक्ष्मी र्या पतिघ्नी यापुचाया पर व्या ता अस्या अपहृत ॥५॥ विष्णुर्योनिं कल्पयतु त्वष्ट
ܬ
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अस्मदादीनां 'प्रायश्चित्तिः' दोषस्य उपशमिता 'असि', अतः 'नाथ - काम:' 'अहं' 'ब्राह्मण:' 'त्वाम्' 'उपधायामि'; 'अस्याः' 'अ-पत्र्या ' पशवे हिता पशव्या तदविपरीता पशु-नाश-दूषणदूषिता 'तनू:' ' या ' स्यात्, 'अस्या:' 'ताम्' 'अपजहि ॥४
“
हे अग्नि- पायु-चन्द्र-सूर्य्या: 'यूयं' 'देवानाम्' अस्मदादीनां 'प्रायश्चित्तयः' दोषस्य उपशमितार:
स्थः' अतः ' नाथ- काम:' 'अहं' 'ब्राह्मणः ' ' व ' युष्मान् ' उपधावामि' ;
6
C
अस्याः '
'पापी लक्ष्मी' 'या' तनूः, पतिनी' 'या' तनूः, अपुत्रधा' 'या' तनूः, अ-पशव्या' 'या' 'तनूः, 'अस्या:' 'ताः तद्विधाः सम स्ताः तन्त्रः 'अपहत' दूरं कुरुत दूषण दूषिताः तन्वः दूरौक्कृत्य निर्हुष्टाः कुरुतेत्यर्थः ॥ ५
হে অগ্নি, বায়ু, চন্দ্র ও সূর্য্য ! তোমরা আমাদের দোষের উপশমকারী হইতেছ অতএব নাথ-কাম আমি ব্রাহ্মণ, তোমাদিগকে অর্চ্চনা করিতেছি, তোমরা এই বধূর শরীরে অমঙ্গল শোভা, পতি বিয়োগ-কারণ দোষ, বন্ধ্যা দোষ, অপশব্য দোষ প্রভৃতি যে কোন দোষ থাকে, তাহা দূর করিয়া দাও ॥৫
* যে দোৰে গো-মহিযাদি গৃহপশর হানি হয় ।
For Private And Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५० ४ख ५-~01
सपाणि पशत पासिंचन प्रजापति र्धाता गर्भन्दधातु ते॥६॥गर्भन्धेडिसिनीवालि गर्भन्धेहि मरखति। गर्भ ते अश्विनौ देवा वाधता पुष्करन जौ ॥७॥
है बधु ! 'विष्णुः' वापको देवः ‘तें तब योनि' गर्भस्थानं 'कल्पयतु गर्भग्रहणोपयुक्तां करोतु। त्वष्टा' स्रष्टा सएव देवः 'रुपाणि' गीकारान् ‘पिंगतु प्रकाशयतु । तमेव गौं गर्भस्थानं योनि वा सएव 'प्रजापतिः' प्रजानां पालको देवः 'आ सिञ्चत सिञ्चनं करोतु जोवनीनामशक्तप्रतिशेषः । 'धाता' धारयिता मएव देवः तं दधातु' धारयतु ॥ ६ .
है 'सिनीवालि' चन्द्र-शक्त ! अस्यां 'गर्भ' धेहि धारय पोषय वा। हे 'सरस्वति' अस्मद्वाणि ! अस्यां गर्भ धेहि अस्मत्कथनादेवास्यां गर्भमस्तु इतिभावः । हे वधु ! 'अश्विनी देवी' द्यावापृथिवी ! ते तव 'गम्' ‘ाधत्ताम्' धारयताम् कीदृशौ तावित्याह ---'पुष्करसी' पुष्करमम्बरमेव सगिव स्वग ययोः तो. अम्बरेण वापितावित्यर्थः ॥ ७
হে বধু ! বিষ্ণু (ব্যাপক দেব) তােমার যোনি প্রদেশকে গর্ভ গ্রহণােপযুক্ত করুন। স্রষ্ট রূপী সেই দেব তাহাতে গর্ভাকার প্রকাশ করুন। প্রজাগণের পালক সেই দেবতা জীবনী শক্তিতে সেই গর্ভ সিঞ্চন করুন। ধারয়িতা রূপী সেই দেব তাহাকে ধারণ করুন, যাহাতে গর্ভ নষ্ট না হয়! ॥৬
হে চন্দ্রমার অমৃতময় শক্তে ! এই বধুতে গর্ভ ধারণ কর। - হে অম্মদ বাক্যামৃত ! এই বধূতে গর্ভ ধারণ কর। হে বধু :
For Private And Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्त्र-बापम् । पुमाएमी मियावरणौ पुमालमा पसिना बुभौ ॥ मानग्निश्च वाथश्च पमान न संबोदर ॥८॥पमा
के वधु ! यथा 'मित्रावरुणी' अहोरात्रौ काली 'पुमांसौ' प्रज ननगक्तिमन्ती, तत्रैवैतत्समस्तस्थ जायमानत्वात् ; 'उभौ' यावापृथिवी 'अखिनौ प्रवाशिव वेगगामिनी 'मुमासो' पूर्ववत् । 'अग्निः' पार्थिवो देवः अपिच 'मायुखः अमरीक्षस्थी देवश 'पुमान्-'तष उदरे अपि एवमेव पुमान् नर्भः' भवतु ॥ ८ :
हे वधु ! यथा अग्निः पार्थिवो देवः 'पुमान्', यथा 'इन्द्रः' अन्तरोक्षस्थो देवो ‘पुमान्', यथा 'वृहस्पतिः' वृहता विपुलानां राशि चक्राणां पतिः पालकः मूर्यः दुखिोदेवः पुमान्'-एवमेव त्वमपि "पुमांस' प्रजनन-शक्तिमन्तं पुत्रं 'विन्दस्ख' लभख । किञ्च तं लब्ध पुत्रम् 'अनु अन्येऽपि 'पुमान्' पुमांसः पुत्राः 'जायताम्' तवोदरे इति शेषः ॥ ६ এই অম্বর-মাল্য-ধারী দ্যব্যাপৃথিবী তােমার গর্ভ ধারণ। करून ॥१
. । . হে বধু ! এই অহােরাকালেই সমস্ত প্রজা উৎপন্ন হইতেছে অতএব ইহা যেরূপ পুরুষ (প্রজনন ক্রিয়ক্ষম) এই অশ্বের ন্যায় বেগগামী এই দ্যাবাপৃথিবী যেরূপ পুরুষ এবং এই পৃথিবীর দেবতা অগ্নি ও অন্তরীক্ষের দেবতা বায়ু যেরূপ পুরুষ--তােমার উদরেও সেইরূপ পুরুষ অর্থাৎ প্রজননক্ষম গর্ড উৎপন্ন হউক ৮ | হে বধু ! এই পৃথিবীর দেবতা যেরূপ পুরুষ, অন্তরীক্ষের
For Private And Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र. ४१०८-५ ख ७१।
नम्मिः पुमानिन्द्रः पुमान्देवो बृहस्पति: । पुमा पुत्र विन्दखतं पुमाननु जावताम् ॥६॥ দেবতা ইন্দ্র (আকাশ) যেরূপ পুরুষ, এই অতিবিপুল রাশি চক্রের পালন কৰ্ত্তা সূৰ্য যেরূপ পুরুষ—তুমিও সেইরূপ পুরুষ সন্তান লাভ কর। অপিচ সেই সন্তানের পরে তােমীর উদরে আরও প্রজননশালী সন্তানগণ উৎপন্ন হউক।৯ इति सामवेदीये मन्त्र-ब्राह्मणे प्रथम प्रपाठक स्य
चतुः खण्डः ॥ ४॥
॥ अथ पञ्चमः खण्डः ॥ अयम् र्जावतो क्ष ऊर्जीव फलिनो भव ॥ पर्णम्बनस्पते नत्वा नत्वा मयता यिः ॥१॥ येनादिते: सोमानं _ 'अयम्' 'उर्जावतः' उडुम्बरः वृक्षः 'उर्जी बहुतेजःसम्पन्नः 'स्व' अयमिव त्वमपि ‘फलिनौ' बहुतरफल शालिनी बहुपुत्रवती भव । हे 'वनस्पते! 'पर्ण' स्वकोयछ दनं 'नुत्वा नुत्वा' भूयः प्रेरयित्वा तथासंख्यो वेतिभावः ‘रयिः' धनं 'सूयताम्' प्रसयताम् अस्यै इतार्य: ॥ १
এই বহু-ফল-শালী তেজস্বী উড়ম্বর বৃক্ষের ন্যায় তুমি পুত্ররূপ বহু-ফল-শালিনী হও। হে উড়ম্বর বৃক্ষ ! তােমার পত্র পত্র গণনা করিয়া তৎপরিমিত ধন ইহার জন্য প্রনব ।
For Private And Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ও
ব্লা ব্লগ।
ননি সানি লন মীম নল লীলাল ননি সকাল গতি হালি ২া ৰাজা * मुहवार मुटती हुबे र णोतु नः सुभगा बोधतु | ‘অমানি: অনু : ‘যন’ বা সঙ্গীনি জান লায় কানা অহহীন মামুন মুক্ত ‘সীমান’ অগ্রিম্ নয়নি নীন-(দ্বিমাননি যাম) নন' যৰ
না অন’ মন্না স্মৃমি অই অমীমান' ‘নয়াজিত यनं उन्नतिशीलं करोमि। किञ्च प्रजापतेस्तथा नयने कि নিনিন? অম-‘মন ৰীমানায়’ অনিনিসুলীলায় মাড়ানি মম:, জন-সন্ধানি আন-নইমামনি ‘ঘ’ অ্যা: ‘অগ্নি' অৰাৰ অগ্রল-জীবিনী ‘সলা 'क्वणोमि' करोमि ; एतयैव क्रिययेति भावः अस्या एतदेव महत् सौभाग्यम्, एतदर्थमेव सीमन्तोनयनम् ॥ २
প্রজাপতি যে হেতুতে (প্রজোৎপত্তি কামনায়) চরাচর সমস্তের মত স্বরূপ অথও অণ্ডের দ্বিধাভাগ করত সীমার উন্নতি করিয়াছেন—আমিও (ভর্তা) সেই হেতুতেই এই বধূর সীমন্তের উন্নতি করিতেছি। তাহার সেই সীমার উন্নয়ন ক্রিয়তে সেই অণ্ডের বিপুল সৌভাগ্য প্রকাশ পাইয়াছে অর্থাৎ তাহাতেই এই সমস্ত আবির্ভূত হইয়াছে--আমিও এই সীমন্তেন্নিয়ন ক্রিয়ার প্রভাবে ইহাকে মহৎ সৌভাগ্যবতী করিতেছি =ইহার প্রজা জরাবস্থ হ য়া বিনষ্ট হইবে, তাহাদের অকাল মৃত্যু হইবে না সুতরাং ইহাকে শােকাতুর হইতে হইবে না ২,
For Private And Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५० ख० २-४
उपाहि सहख पोष सुभगे रगणा ॥ ३॥ किं पत्मना ॥ मोव्यत्वपः मूव्या छिद्यमानया ददातु वोर शतदाय नख्यम् ॥४॥ यास्ते राके सुमतयः मुपेगमा याभि ईदासि दाशुषे वमूनि ॥ ताभि ! अद्य सुमना
'अहं' भर्ता सुष्टु ती 'सुस्तता' 'सुहवां शोभनाह्वानां 'राकां' अमावाश्यां तिथि-कालं 'हुवे' आह्वयामि । 'सुभगा' सौभाग्यवती सा देवी 'नः अस्माकं एतत् आह्वानं 'शृणोतु; किञ्च ‘मना आमना स्वयमेव 'बोधतु' बुध्यतु । अपिच सेवदेवो 'अपः' भविष्यमाणान् कर्मरुपान् पुत्रादीन् 'अच्छिद्यमानया' अभजामानया सूच्या वेधनयन्त्रण 'सोवातु' । अपरञ्च 'मतदायुमुख्यम्' शतदायुषु बहु-दानक्षमेषु मुख्यम् एवं 'वीर' पुत्र ‘ददातु' ॥ ३
'सुभगे' सौभाग्यवति ! 'ते' तव 'या' 'सुपेशसः' सुरूपाः 'मुमतयः' 'याभिः' सुरुष-पुमतिभिः ‘दाशुषे यजमानाय 'वसूनि' धनानि 'ददासि', 'ताभिः' मतिभि: साकं 'सुमनाः' प्रसन्नचित्तस्व नः' अस्मभ्यम् ‘सहस्रपोष' बहु-प्रतिपालकं पुत्र रराणा' ददामा सती 'अद्य' 'उपागहि' समागच्छ ॥४
সুন্দর স্তবে আহ্বানের উপযুক্ত অমাবশ্যা তিথিরূপ দেবতাকে আমি (ভর্তা) আহ্বান করিতেছি। সৌভাগ্যবতী সেই দেবী আমাদের এই আহ্বান শ্রবণ করুন এবং আহ্বানের অভিপ্রায় আপনা হইতেই বুঝিয়া লউন। অপরঞ্চ ভবিষ্যমাণ পুত্ৰাদিকে যাহা ভাঙ্গিবার নহে এরূপ সূচি দ্বারা সীবন (সেলাই করুন এবং বদান্যা-গণ্য প্রপুত্র দান করুন।
For Private And Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्त्र-ब्राह्मणम् ।
श्यसि प्रजां पशुत्सौभाग्य मह्य दीर्वायुष्व पत्युः ॥५॥ यातिरञ्चो निपाते अहं विधरणो इति। तां त्वा
মন ছু - অদ্ভু ! মনে হচ্ছে ‘স লা’ :অম’, ‘ন सांभागम्' ‘पता: मम दोर्घायुष्य ‘पश्यसि' मिम् ?' ॥ ५ ॥ | ‘না’ না স্বৰ মন রূমবি “নিস্বী” ন নিল। নিম্নী “নিধন” মনি, “” মন কা না “নিৰী মুসায়িলী ‘নি' নননি : না” “না” বা “ৰাধনী’ कार्यसाधिनी देवीं “अहं. भर्ता “मृतस्यधारा” आहुत्या 'बजे अच यामि ॥ तथाचाच न-मन्त्रः----"संराधन्य” कार्थसाधिन्य “বঙ্গ” বুদল
ভাঙনি সন্ম-ম: । । হে সৌভাগ্যবতি ! রাকে ! তােমার যে সুন্দর মতি সমস্ত আছে, যে মতি সমস্তে যজমানদিগকে বিবিধ ধনদান করিয়া থাক, সেই সমস্ত মতির সহিত প্রসন্ন মনে আমাদিগকে বহুপোষী পুত্ৰ প্ৰদানাশয়ে অদ্য অগিমন কর। ৪ | ভর্তা জিজ্ঞাসা করিবেন—
হে বধু! এই স্থালীতে পুত্র পৌত্রাদি প্রজা, গে মহিষীপ্রভৃতি গৃহপশু, মদীয় সৌভাগ্য, তােমার পতির অর্থাৎ আমার দীর্ঘায়ূ দেখিতে পাইতেছ কি ? ৫ - যে দেবতা এই শুভ কৰ্ম্মে বাঞ্ছিত ফলের বিন্নকারিণী হইতেছেন, আমি (ভর্তা) তাহাকে শুভ-ফল-দায়িনী বিবেচনা করিয়া, কাৰ্যসাধিনী সেই দেবতাকে ঘৃতের ধারা প্রদান পুরঃলর অর্চনা করিতেছি । যথা মন্ত্র“ কাৰ্যসাধিনী, ইষ্টফলদায়িনী, দেবীকে এই ঘৃতাহুতি প্রদান করি”। ৬
For Private And Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०
१प्र. ५८० ५- ८ । तस्य धारया यजे म राधनीमहं॥ मराधन्यै देव्य देष्ट्ये ॥६॥ विपश्चित्पच्छम भरत्तदातापुनराहरत् ॥ परे हि त्वं विपश्चित् पुमानयं जनिष्यतेऽसौ नाम ॥७॥ इय मानदमन्न मिद माय रिदममृतम् ॥ ८॥ मेधां ते मित्रावरुणौ मेधामग्निर्दधातु ते ॥ मेधां ते अ
एवं हि श्रुतम्-“विपश्चित्” देव? 'पुच्छ” पुत्रस्य प्रतिष्ठास्थानम् ‘अभरत्' अहरत् 'तत्' तदेव प्रतिष्ठा स्थानम् 'धाता' देवः 'पुनराहरत्' आहरणं करोति । 'हि' यतः, अतः हे 'विपवित्' देव ! 'त्व' 'परहि' आगच्छ प्रसन्नीभव, 'अयं' पुरुषः 'असो नाम' एतन्नामक पुत्र 'जनिष्यते' उत्पादयतु ॥ ७ ॥
हे बालक ! 'इयम्' 'प्राज्ञा' प्रज्ञा प्रज्ञावई कतात् प्रज्ञारूपमेव 'इदम्' 'अन्नम्' 'आयुः' प्रायुलानतात्, ‘इदम्' 'अमृतम्' प्राणाधारत्वात्, ॥ ८ ॥
है 'कुमार'' 'ते' तव 'मेधां' पठित-श्रु त-धारणविषयां शक्ति
এইরূপ শ্রুত আছে যে, বিপশ্চিৎ দেবতা পুত্রের স্থান অহরণ করেন, বিধাতা তাহাই ধারণ করেন। অতএব বিপশ্চিং দেবতা তুমি প্রসন্ন হও এই পুরুষ আপনাকে দেখা ইয়া) এই নামক পুত্রের উৎপাদক হউক। | হে বালক ! এই প্রজ্ঞাবর্ধক সুতরাং প্রজ্ঞাস্বরূপ অম, যু বৃদ্ধিকারক তাতএব অরুঃস্বরপ ও ইহা অমৃতস্বরপ ৮
विपञ्चिद्दे वता। यजः । गर्भाधानाङ्गक पगिण विनियोगः । ८. नानक देवता । यजः । अन यानामिकाभ्यां , कम्य प्रोहिया ने किनियो ।
For Private And Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्व-श्राह्मणम् । श्विनौ देवा वाधत्तां पुष्करखजौ ॥६॥ यत्तेसुसीमे
हृदय हितमन्तः प्रजापतौ॥ वेदाहं मन्ये तद् ब्रह्ममाह पौत्रमघं नि गाम॥१गायत्पथिव्या अनामतं दिवि 'मित्रावरुणौ' अहोरात्ररूपी देवौ ‘ाधत्ताम्' स्थापयताम्। यथा 'ते' 'मेधाम' 'अग्निः' देव: 'दधातु' स्थापयतु। तथा 'ते' 'मेधा' 'पुष्करस्रजो' अम्बरमाला-धारिणौ 'अखिनो' सूर्याचन्द्रमसौ 'देवी' प्रदीप्तौ “आधत्ताम् स्थापयताम् ॥ ८ ॥
हे चन्द्र ! 'यत्' 'ते' तव 'प्रजापतौ' प्रजापालके 'सुसीमे' ज्योत्स्नारुप-शीतल-द्रव्ये 'अन्तः' प्रविष्टतया "हृदय" सारभागः 'नि' 'हित' स्थापितमस्ति, 'अहं' 'तत' 'वेद' जानामि, 'ब्रह्म' सर्ववापकम् इति ‘मन्ये' , ततश्चास्ति वालकान्तरेपि, अतः सम्भावये-'पौत्र” पुत्रसम्बन्धि 'अघं' पापफलं शोकादिकं 'मा गाम्' नाप्नु याम् ॥ १० ॥
হে বালক! এই আহােরাত্র দেবতারা তােমাতে মেধা স্থাপন করুন, এই অগ্নি দেবতা তােমাতে মেধা স্থাপন করুন, অম্বরমালাধারী এই প্রদীপ্ত চন্দ্র সূৰ্য্য দেবতারা তোমাতে মেধা স্থাপন করুন। ৯।
হে চন্দ্র! প্রজাগণের পােষক ত্বদীয় শীতল জ্যোৎস্নার অন্তর্গত যে সার পদার্থ আছে, আমি তাহাকে সর্বব্যাপী বলিয়া জানি, সুতরাং মদীয় বালকান্তরেও অবশ্য আছে ; অতএব ভরসা করি---আমি পুত্র সম্বন্ধি পাপ-ফল (শােকাদি) शाख शेत न ! 1.
मित्रावरुणादयो देवताः । अन् टप कुन्दः । सर्पिःप्राशने विनियोगः । १०-एषां चतुणां चन्द्रौदेवता : सनष्ट प कन्दः । शिशी: प्रसवदिन तृतीयस्यां ज्योत्. सायां चन्द्रदर्शने विनियोगः ।
For Private And Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५० ५ ख० ८ १२ /
३८.
चन्द्रमसि श्रितं । वेदाम्टतस्याह नाम माह पौत्रमधषिम् ॥ ११ ॥ इन्द्राग्नी शर्म यच्छतं प्रजापती । यथा यन्न- प्रमीयेत पुत्रो जनित्रा अधि ॥ १२ ॥ यददश्च
'यत' 'अमृतं' 'पृथिव्याः,' 'न' 'दिवि' दालो के 'चन्द्रमसि ' त्वयि ‘श्रितम्' आश्रितम्, 'तत्' 'अमृतस्य' गुणम् 'अह' 'वेद' जानामि ; अतः सम्भावये --' पौतम् ' पुत्र सम्बन्धि 'अम्' पापफलं शोकादिकं ‘मा रिषम्' नाप्नुयाम् || ११ ||
'मे' मम 'प्रजायै' पुत्राय 'इन्द्राग्नी' देवते 'शर्म ' कल्याणं 'यच्छतम्' ददताम्, 'प्रजापती' प्रजापतिः प्रजानां पालको देवः तथा कुरुतात् 'यथा' असौ 'पुत्र: ' ' जनित्रयाः ' जनन्या, 'अधि' उत्सङ्गे (जौवितायां मातरीति भावः) 'न प्रमीयेत' न मृयात ॥ १२ ॥
যে অমৃত পৃথিবীতে নাই=দ্যুলোকে চন্দ্রমাকে আশ্রয় করিয়া রহিয়াছে, সেই অমৃতের গুণ আমি অবগত আছি ; অতএব ভরসাকরি আমি পুত্র সম্বন্ধি পাপফল ) শোকাদি প্রাপ্ত হইব না!। ১১
ইন্দ্রাগ্নী দেবতারা আমার এই পুত্রকে কল্যাণ প্রদান করুন, প্রজাগণের পালক দেবতাও সেইরূপ করুন—যাহাতে জননীর ক্রোড়ে (অর্থাৎ জননী জীবিতা থাকিতে) এই পুত্রের মৃত্যু না হয় ॥১২
For Private And Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्त्र ब्राह्मणम् । न्द्रमसि कृष्णं पृथिव्या हृदय श्रितं । तदह विदाए स्तत्पश्यन् माह पौत्र मघदम्॥३॥ कोसि कतमोस्येषोस्यमतोमि ॥ श्राहस्पत्य मासं प्रविशासौ ॥१४॥ ___ 'चन्द्रमसि' त्वयि 'पृथिव्याः' 'हृदयं' छायारूपम् 'कृष्ण' कणवर्णं लाञ्छनं 'श्रितम्' 'आश्रितम् 'अहं' 'विधान' पदार्थवित 'तत' लाञ्छनं च सन्' तत्वतो जानन् आशासे -'पोत्रम्' पुस बन्धि 'अघ' पापफलं शाकादिकम् उपभुज्य ‘मा दम्' न रूदामितार्थः ॥ १३ ॥
हे पालक ! त्वं 'कासि' किनामधेयोनि ? 'कतमामि' अकालमरणधर्मासि ? आहोखित् पूर्णायुर्भागसि ? न जानासि वच्छृणु---“एषोऽसि” एतनामकः भवसि किञ्च "अमृतोऽसि" अमरणधर्मा भवसि । अतः 'असी' एतनामकः त्व 'आहस्पता' अहस्पते: सूर्यस्य इदं संक्रान्ति-कृतं सोरं 'मासं' कालं “प्रविश" उपभुज ॥ १४ ॥
হে চন্দ্র! তােমাতে আশ্রিত পৃথিবীর ছায়াস্বরূপ যে কৃষ্ণবর্ণ লাঞ্ছন তাহার প্রকৃত তত্ব আমি অবগত আছি;ভরসা করি— তামাকে পুত্র সম্বন্ধি পাপ-ফল শােকাদি ভােগ করত ক্রন্দন করিতে হইবে না। ১৩ | হে বালক ! তোমার কি নাম ? তুমি কে ? (অর্থাৎ অকালমৃত্যুর পথিক অথবা দীর্ঘায়ু)। যদি অবগত নহ, তবে শ্রবণ কর—তােমার এই নাম, তুমি পূর্ণায়ু হইবে ; দিবাকিরের কৃত (সৌর) এই মাসমে কালাতিপাত কর। ১৪
१४ ---आदित्य देवता। यजः । नाम करने विनियोगः ।
For Private And Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१प्र० ५ख० १३-१२
म त्वाह्ने परिददात्वहस्त्वा राला परिददातु रात्रिस्वाहोरात्राभ्यां परिददात्वहोरात्रौ त्वाईमासेश्य: परिदत्ता मईमासास्वा मामेभ्यः परिददतु मासास्त्वर्तुभ्यः परिददत्वृतवस्त्वा संवत्सराय परिददतु सं वत्सरस्त्वायुषे जरायै परिददात्वसौ ॥ १५ ॥ अङ्गा
'सः' अहस्पतिः देवः 'वा' त्वां 'अङ्गे' दिवसाय 'आयुधे' आयुर्वर्ड नार्थ 'परिददातु' ; 'अहः' सच स्व कालेन संवर्द्धन 'ता' तां 'रात्रै' संवई नाय 'परिददातु'; 'रात्रिः' 'ता' लां 'अहोरावाभ्यां' 'परिददातु' ; 'अहोरात्रौ' 'ता' त्वां 'अईमासेभ्यः' पक्षेभ्यः ‘परिदत्ताम्'; 'अई मासाः' पक्षसङ्घाः 'वा' त्वां 'मारेभ्यः' 'परिददतु'; 'मासाः' 'वा' वां 'ऋतुभ्य:' 'परिददतु'; 'ऋतवः' 'त्या' त्वां 'संवत्सराय' 'परिददतु' ; 'संवत्सरः' 'त्वा' त्वां 'जरायै' आजराजौवनाय 'परिददातु' ; 'असो' त्वञ्च एतन्नाम्ना प्रसिद्धो भव ॥ १५ ॥
হে বালক ! এই দিবাপতি তােমার পরমায়ু বৃদ্ধির জন্য তােমাকে দিবাকালের করে সমর্পণ করুন; দিবা ঐ রূপে রাত্রির করে সমর্পণ করুন ; অহােরাত্র উভয়ে একত্রিত হইয়া মাসার্ধের অর্থাৎ পক্ষ কালের হস্তে সমর্পণ করুন; মাসার্ধগণ মাসসংঘের হস্তে সমর্পণ করুন ; মাস সকল ঋতুগণের হস্তে সমর্পণ করুন ; ঋতুগণ সংবৎসর কালে র হস্তে সমর্পণ করুন এইরূপে এক সংবৎসর দ্বিতীয় সংবৎসরের হস্তে দ্বিতীয় তৃতীয়ের হস্তে, তৃতীয় চতুর্থের হস্তে, এইরূপ ক্রমে জরা
१५...... आदित्य देवता । निगदः । नामकरण विनियोगः ।
७म
For Private And Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
४२
मन्त्र- प्राह्मणम् |
दङ्गात् सत्यवति हृदया दविजायते ॥ प्राणं ते प्राणेन सन्दधामि जोव मे याव दाय षम् ।। १६ । अङ्गादङ्गात् सम्भवसि हृदया दविजायसे ॥ वेदो वै पुत्र
हे पुत्र ! त्वं 'मे' मम 'अङ्गात् भङ्गात् ' मदीय- समस्तावयवात् संश्रवसि' संश्रुतो भूतः ; किञ्च 'हृदयात्' मदीयात् 'अधिजायसे' उत्पन्न: ; अतः 'ते' तव 'प्राणं' 'प्राणेन' मदीयेन श्रात्मप्राणविसर्जनेनापि - ' संदधामि' पोषयामि पुत्र ! 'यावदायुषं यावत् आयुषः अवधिः श्रुत्युक्तः तावत्, शतवर्ष' 'जीव' ॥ १६ ॥
हे 'पुत्र !' यः त्व ं 'अङ्गात् अङ्गात्' मदीयात् प्रतावयवात् 'सम्भवसि समुत्पत्रोऽसि, 'हृदयात्' मदीयात् 'अधिजायसे' अतः त्व' 'वै' निश्चयं 'वेद' वेदपाठी 'नाम' प्रसिद्ध: 'असि भवसि लोके ( मम वैदिकत्व-प्रसिद्धेरिति भावः) ; 'सः' त' 'शरदः शतं' शतसंख्याकं शरत् कालं 'जीव' ॥ १७ ॥ কাল পর্য্যন্ত ইহারা তোমাকে পরিবর্দ্ধন করুন এবং তুমি এই নামে প্রসিদ্ধ হও ৷৷ ১৫
হে পুত্র! তুমি আমার প্রত্যেক অঙ্গ হইতে সংশ্ৰুত হইয়াছ অর্থাৎ আমার হস্ত হইতে তোমার হস্ত হইয়াছে, আমার পাদ হইতে পাদ, মুখ হইতে মুখ, নাসিকা হইতে নাসিকা ইত্যাদি ক্রমে আমার অঙ্গ সমস্ত হইতেই ত্বদীয় সমস্ত অঙ্গ হইয়াছে। তুমি আমার আত্মা স্বরূপ হৃদয়ের ধন। অতএব আমার স্বীয় প্রাণ বিসর্জ্জনেও ত্বদীয় প্রাণ পোষণীয়—পুত্র! যাবৎকাল মনুষ্যের আয়ু হইতে পারে (অর্থাৎ শত বর্ষ) তাবৎ জীবিত হও ॥ ১৬
१६ – अम्य, परस्य, तत्परस्य च - प्रजापतिः देवता । अनुष्टुप्कन्दः । मूई प्राणने विनियोगः ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
•
• ২২-২৫।
৪২
नामासि स जोव शरदः शतम्।।१७। अश्मा भव परशा हिरण्य मस्ततं भव॥ अत्मासि पुत्र मा मृथाः म जीव. शरदः शतम् ॥१८॥ पशूनां त्वा हिङ्काযাধিজিম্বা। ২২।
৪. ‘ৰ! অমলা মন’ সৰ তৃতীসন, ‘ ম’ परशुवत् स्वयमच्छेद्यः शन णां छेदकश्च भव, 'हिरण्यं' सुवर्ण নিৰ অন’ যন-শীয় ‘ম’; নম ‘আলালি’ ‘লা : খু ন লজ্জ, গদির ‘ক’ ও ‘ম মন’ হ্মাৰ জীন’। | ওম ! অৰী মই ‘না’ না ‘সমুনা’ৰাকীনা ত্ব ‘দ্বিাৰ’ গন্ধ ম-দুৰ অমিলিমি’ নুৰীয় সঙ্গ মিনি যা ॥ ২৭ ।
হে পুত্র! যে হেতুক মদীয় প্রত্যেক অঙ্গ হইতে ত্বদীয় প্রত্যেক অঙ্গ গঠিত হইয়াছে এবং তুমি আমার হৃদয় হইতে উৎপন্ন হইয়াছ অতএব তুমি প্রসিদ্ধ বেদাধ্যয়ী হইবা, অতএব প্রার্থনা করি—তুমি শত শরৎ* আয়ু লাভ কর। ১৭
| হে পুত্র! প্রস্তরের ন্যায় দৃঢকায় হও, পরশুর ন্যায় স্বয়ং অচ্ছেদ্য ও শত্রুর ছেদক হও, সুবর্ণের ন্যায় যত্নে রক্ষপীয় (অর্থাৎ গুণবান হও, তুমি আমার আত্মা হইতেছ— অকালে মৃত হইও না প্রত্যুত শত শরৎ জীবিত থাক। ১৮
| হে পুত্র! এই আমি গােপ্রভৃতি পশুগণের ন্যায় অস্ফুট শব্দ পুর:সর ত্বদীয় মস্তক আঘ্রাণ করি। ১৯। इति सामवेदोये मन्त्र-ब्राह्मणे प्रथम प्रपाठकस्य
| : : :
২৩--সবনি: না। যল:। মিম্মঘা সিনিযীম: । * সেকালে শরৎকালই বৎসরের প্রথম ঋতু বলিয়া স্বীকৃত হইত।
For Private And Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
88
मन्त्र-ब्राह्मणम् ।
॥ अथ षष्ठः खण्डः ॥
- अाय मगात् सविता क्षरेण ॥१॥ उष्णेन वाय उदके नैधि ॥२॥ श्रापउन्दन्त जीवसे ॥३॥ विष्णोइए ष्ट्रोसि॥४॥ोषधे त्रायवैनम् ॥ ५॥ स्वधिते मैन
हे कुमार ! “सविता” सविटखरुपः 'अयं' नापितः 'क्षुरेण' वपनास्त्रेण सह क्षुरंगहीत्वेति यावत् 'आ अगात्' आभिमुख्य न सयत्नः आगतः ॥ १॥
हे 'वायो' देव ! अनव समये 'उष्ण न' 'उदकेन' सह 'एधि' एहि ॥ २ ॥
'आपः' जलदेवता कुमारस्यास्य 'जीवसे' निरुपद्रव जीवनाय इमम् 'उन्दन्तु' ले दयन्तु ॥ ३ ॥
हे क्षुर ! तू 'विष्णोः' देवस्य 'दंष्ट्रीसि' दन्तो भवसि ॥ ४ ॥
हे 'ओषधे !' लाजारुप ! भक्ष्यद्रव्य ! 'एन' वालक नायख' निर्भयं कुरु ॥ ५ ॥ | হে কুমার ! সবিতৃস্বরূপ এই নাপিত ক্ষুর লইয়া অসিয়া উপস্থিত হইয়াছে। ১
হে বায়ুরূপী নাপিত ! উষ্ণোদক গ্রহণ পুর:সর আগমন कन ॥२
হে জলদেব ! এই কুমারের নিরুপদ্রব জীবিতাৰ্থ এই মস্তক সিক্ত কর। ৩
হে ক্ষুরদেবতা! তুমি বিষ্ণুদেবতার দ্রংষ্টা স্বরূপ হই( ७ ॥ 8
१-६ एषां घमां प्रजापतिः देवता । निगदा: । चड़ाकरणाङ्गकार्य विनियोगः ।
For Private And Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8५
१५० ६ख. १---७। हिमोः॥६॥ येन पूसा बृहस्पते योरिन्द्रस्थ वाक्पत्॥ तेन तेवपामि ब्रह्मणा जीवात जीवनाय दोर्घायवाय वर्चसे ॥७॥ आयुषं जमदग्नेः कश्यपस्य आयुष मग
हे 'खधिते !' 'एन' कुमार' 'मा हिंसीः' हिंसां मा कुरु अस्य रक्तपातो यमा न स्यादिति भावः ॥ ६ ॥ ___'येन' अस्त्रेण 'पूषा' देवः 'वृहस्पतेः' देवस्य किञ्च 'बायोः' देवस्य 'च' अपिच 'इन्द्रस्य' देवस्य 'अवयत्' वपनं के शस्य कृतवान्, 'तेन' एव 'ब्रह्मणा' ब्रह्मभूतेन अस्त्रेण 'ते' तव 'जीवात' अरोग-जीवनाय 'दीर्घायुष्टाय' बहुतरायुषे, 'वर्चसे तेजी विद्यर्थञ्च वपामि केशानिति शेषः ॥ ७ ॥ ___ त्रीणि वाल-युव-स्थविरतानि आयूंषि आयुषं । 'जमदग्नेः' 'यत्' 'आयुषं'-'काश्यपस्य' यत् 'आयुष'--'अगस्त्यस्य' यत् 'वायुषं' 'देवानां' यत् 'पायुष' 'तत्' 'पायुषं 'ते' 'अस्तु' भवतु ॥ ८॥
হে অন্ন ! (লাজা, খৈ) এই বালকের ভয় অপনােদন
হে সবিত: ! এই কুমারের মস্তকে যেন রক্তপাত না रुस ! ॥
পূষা দেবতা যে অস্ত্রে বৃহস্পতির, যে অস্ত্রে বায়ুর, যে অস্ত্রে ইন্দ্রের কেশ বপন করিয়াছেন—ব্ৰহ্মস্বরূপ সেই অস্ত্রে তােমার কেশ বপন করিতেছি—এই কাৰ্যফলে তুমি দীর্ঘায়ু, নীরােগ ও তেজস্বী হইব। ৭।
0 ---प्रजापतिः देवता। उणिक छन्दः । केशवपने विनियोगः ।
For Private And Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६
मन्त्र-ब्राह्मणम् ।
स्त्यखानाधुपं यहेवानां वायुषं तत्तेस्तु बायुषम्॥८॥ अम्ने व्रतपते व्रतं चरिष्यामि तत्ते प्रवीमि तच्छक तेना समिदमहमन्टतात् सत्य नपैमि स्वाहा॥६॥ __ हे 'व्रतपते !' उपनयनादि व्रतस्याधिपते ! 'अग्न!' 'अहम्' 'इदं' 'व्रतं' ब्रह्मचर्य चरिथामि' आचरिथामि, 'तत्' तमात 'ते' तुभ्यं 'प्रब्रवीमि' अावेदयामि त्वत्प्रसादेन 'तत्' 'शकेयं चरितुमिति यावत् किञ्च 'तेन' तत्फलेन 'ऋध्यासं' सरहियुक्तो भवेयम् - इत्यञ्च 'अमृतात्' अलौकावस्थातो निर्गता 'सतं" ब्रह्म तत्प्राप्तये धृत मैतद् ब्रतम् 'उपैमि' उपगच्छामिः प्राप्नोमि ॥ ८ ॥ | জমদগ্নির যে অবস্থায়*কশ্যপের যে অবস্থায় অগস্ত্যের যে অবস্থায়—দেবগণের যে অবস্থায়, তাহা তুমি লাভ কর। ৮
উপনয়ন প্রভৃতি ব্রতের অধিনায়ক হে অগ্নে! আমি এই ব্রহ্মচর্য ব্রত আচরণ করিব, সেই জন্য প্রার্থনা করি— তৎপ্রসাদে যেন উহা নিৰ্বাহ করিতে পারি! এবং ঐ ব্রত ফলে যেন ব্ৰহ্মবচঁস লাভ করিতে পারি !–এই সমস্ত অভিপ্রায়ে বিদ্যমান অবস্থা হইতে নির্গত হইয়া সত্যস্বরূপ প্রাপ্তির জন্য এই ব্রত অবলম্বন করিতেছি। ৯
८-प्रजापति: देवता । यजुः । आशी:करणे विनियोगः । र. --अग्नि देवता । निगदः । उपनयन- होम विनियोगः ।
* ताला, तर, हन।
For Private And Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१० ख० ८-१२।
वायो व्रतपते व्रतं चरिष्यामि तत्ते प्रब्रवीमि तच्छकेयं तेना समिदमह मन्तात् मत्य मुपैमि खाहा ॥१०॥ सूर्यव्रतपते व्रतं चरिष्यामि तत्ते प्रब्रवीमि तच्छके य तेन
ा ममिदमहमनतात् सत्य ममि वाहा॥ ११ ॥ चन्द्र बतपते व्रतं चरिष्यामि तत्ते प्रब्रवीमि तच्छ्रकेयं तेना समिदमह मनतात्मत्य ममि स्वाहा ॥१२॥ व्रतानां व्रतपते व्रतं चरिष्यामि तत्ते प्रबबीमि
हे 'व्रतपते !' उपनयनादि-त्रतस्य अधिपते ! 'वायो' ! अहमितयादि पूर्ववत् ॥ १० ॥
हे 'व्रतपते !' उपनयनादि-व्रतस्य अधिपते ! 'सूर्य !' अहमितपादि पूर्ववत् ॥ ११ ॥
हे 'तपते !' उपनयनादि-व्रतस्य अधिपते ! 'चन्द्र !' अहमित्यादि पुर्ववत् ॥ १२ ॥
हे 'प्रतानाम्' उपनयनादीनां कार्याणां 'व्रतपते !' इन्द्र ! अहमितादि पुर्ववत् ॥ १३ ॥
উপনয়ন প্রভৃতি ব্রতের অধিনায়ক হে বায়াে ! ইত্যাদি পূৰ্ব্ববৎ। ১০
উপনয়ন প্রভৃতি ব্রতের অধিনায়ক হে সূৰ্য্য ! ইত্যাদি পূৰ্ব্ববৎ ॥ ১১।
উপনয়ন প্রভৃতি ব্রতের অধিনায়ক হে চন্দ্র ! ইতাদি পূৰ্ব্ববৎ ॥ ১২
१०-~-वाय देवता । निगदः । उपनयन-हीमे विनियोगः । ११---सू- देवता। निगदः। उप यन-हीम विनियोगः । १२---चन्द्री देवता । निगदः । उपनयन-हीमे विनियोगः ।
For Private And Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
४८
मन्त्र-ब्राह्मणम् ।
तच्छकेयं तेनदर्ध्या समिदमह मनृतात् सत्य मुपैमि स्वाहा || १३ || श्रागन्त्रा समगन्महि प्रसुमतं युयोतन ।। अरिष्टाः सञ्चरेमहि खस्ति चरतादय म् ।। १४ ।। अग्निष्टे हस्त मग्र हौदयमा हस्तमग्रही न्मित्र स्त्वमसि
Acharya Shri Kailassagarsuri Gyanmandir
हे अग्न ! 'आगन्त्रा' ब्रह्मचर्ये आगमनशा लेन अनेन वटुना सह वयम् आचार्य्यादयः त्वां 'समगन्महि' उपास्महे । तु हि एन ं वालक ं ‘सुमर्त्तत्र' शोभनमनुष्य' 'युयोतन' ब्रह्मचर्ये नियुक्त' कुरु । 'अरिष्टाः विघ्नाः अस्य वयमेव 'सञ्चरेमहि' उपभुज्ञ्जामः ‘अयं’ वालकः " स्वस्ति" सुखं 'चरतात् भुञ्जतात् ॥१४॥ हे बालक ! 'ते' व 'हस्तम्' इदम् मया गृहीतम् 'अग्नि' देव 'अग्रहौत्' गृहीतवान्, शरण दत्तवानित्यर्थः मद् ग्रहणेन तस्यैव ग्रहणं सिद्ध मिति चाशयः पथा सविता देवः ‘हस्तम्’ ‘अग्रहौत्; तथैव अर्थमा देवच "हस्तम्" "अग्र होत्' । वालक ! ब्रह्मचय्या वस्थः ' त्व' 'कर्म'णा' अहिंसादिসমস্ত ব্রতের শ্রেষ্ঠ-উপনয়ন প্রভৃতি ব্রতের অধিনায়ক হে ইন্দ্ৰ! ইত্যাদি পূৰ্ব্ববৎ ॥ ১৩
>
হে অগ্নে ! ব্রহ্মচর্য্য ব্রতে প্রবৃত্ত এই বালকের সহিত আমরা (আচার্য্য প্রভৃতি) তোমার উপাসনা করিতেছি, তুমি এই বালককে এই ব্ৰত নিৰ্ব্বাহে উপযুক্ত কর ; এই বালকের বিঘ্ন সকল আমরাই ভোগ করিতে স্বীকৃত আছি, এ বালক সুখে কালযাপন করুক ॥ ১৪॥
For Private And Personal Use Only
१३- इन्द्रो देवताः । निगदः उपनयन-होमे विनिहोगः । १४ - अग्नि देवता । अनुष्ट ुप् छन्दः । श्रचय्य पठने विनियोगः
:
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
{স ও • ২২-২৩।
৪.
कर्मणाग्नि राचार्यस्तव ॥ १५ ॥ ब्रह्मचर्ष मागा मुपमानयस्ख ॥ १६ ॥ को नामास्यसो नामास्मि ॥१७ বৰ ন বৰিন্তু সন্মিলীলা স্থা
ধার্য ‘মিঃ বা মিশন: ‘অন্তি’ ‘অলি’, কন্স ‘ম’ ‘আঁৰাষ্ট্ৰ: নীষমহ্ম: দুনি সানীদি, নাসলিম জানি না মাম: । ।
हे गुरो ! अहम् इदानीम् 'ब्रह्मचर्यम्' व्रतम् ‘आगाम्' स्खौজন, স্বপ্ন ‘মা’ না ‘ভনয়’ আ-মীম সাদয় । | # জুমাৰ! ‘হ্ম নাম’ জিম্বান: ভ্রম্ ‘স্বনি’ সাবি? | হে বালক! এই আমি তােমার হস্ত গ্রহণ করিলাম (অর্থাৎ শরণ দান দিলাম) ; আমার এই হস্ত গ্রহণেই তােমার অগ্নি দেবতা-কর্তৃক হস্ত গ্রহণ সিদ্ধ হইল এবং ইহাতেই সবিতৃ-দেব-কর্তৃকও হস্ত গ্রহণ সম্পন্ন হইল ও অৰ্যমা দেবতাকর্তৃকও হস্ত গৃহীত হইল। হে বালক! এই ব্রহ্মচর্য অবস্থাতে সমস্ত জীবের প্রতি অহিংসা ভাব ধারণ করি, সকল জীবই তােমার মিত্র জানিবা এবং আমাকে (আচাৰ্য্যকে) অগ্নি তুল্য সম্মানাষ্পদ জ্ঞান করিবা। (অথবা এই অগ্নিকেই আচাৰ্য বলিয়া জানিবা)।১৫
হে গুৱাে ! আমি সম্প্রতি ব্রহ্মচর্য ব্রত গ্রহণ করিলাম, অত:পর আপনি আমাকে উপনয়ন (আত্ম সমীপে নয়ন) করুন।১৬। . হে কুমার! তুমি কিন্নামধেয় ? অর্থাৎ তােমার নাম কি ?—হে গুর! আমার এই নাম।১৭
-খন্নি ই । য:। অ তিনি । १६ - अनिर्देवता। यजुः । ब्रह्मचारि प्रार्थने विनियोगः ।
८म
For Private And Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मग्न-बाधणम् । भाए हस्तं गृह्मास्यसौ ॥१८॥ सूर्यसाहत मन्वावर्ग
खासौ॥१६॥प्राणानां ग्रन्धि रविमा विसमान्तकाइदं ने परिददाग्य मुम्॥२०॥ पुरस्ट ते परिददाग्यमुम्॥२१ हे गुरो ! अहं 'असौ नाम' एतबामक: 'अकि' भवामि ॥ १७ ॥
'प्रसौ' देवगमन् ! 'ते' तव 'हस्सं' 'सवितुर्दैवस्व' 'प्रसवे' अनुजाते सति 'अखिनोः' देवयोः 'बाहुभ्यो' 'पूष्णः' पूष-देवस्थ 'हस्ताभ्यां' 'अहं' 'महामि ॥ १८ ॥
असौ' हे देवशर्मन् ! तु 'सूर्यस्थ' 'आपतम्' प्रदक्षिणम् 'आ' प्राभिमुख्य न 'वत्तख' कुरु ॥ १८ ॥
है 'नाभे' ! त्व 'प्राणानां' प्राणवायादि वाहि-नाडीनां 'ग्रन्थिः' मिलनस्थानं 'असि' ; हे 'प्रतक!' 'द' वालक-शरीरं '' तुभ्यं 'परि' सर्चतः ‘ददामि' शरणापत्र करोमोति भाव: ।। २० ॥
है अहुरे!' वायो ! 'इदं वालक-शरीरं 'ते' तुभ्यं परि' सर्वतः ‘ददामि' शरणापत्रं करोमि ॥ २१ ॥
| হে দেব শৰ্ম্মন্ ! আমি সবিতা দেবতার অভিপ্রায়ানুসারে অশি নামক দেব দ্বয়ের সাহায্যে, পূষা দেবতার হস্ত দ্বারা তােমার হস্ত গ্রহণ করিতেছি।১৮
হে দেব শৰ্ম্মন্ ! ভালরূপে সূর্যকে প্রদক্ষিণ কর ।১৯ হে নাভে ! তুমি প্রাণ বায়ু প্রভৃতি বায়ু সমস্তের গ্রন্থি १७ -- अग्नि देवता। यजुः । प्रश्र प्रतिवचने विनियोगः । १८-अग्नि देवता । यजुः । पाणि-खीकरणे विनियोगः । १९-सूर्यो देवता । यजुः । सूर्य प्रदक्षिणे विनियोगः । २० - यमो देवता । यजः । नाभि-स्पर्शने विनियोगः । २१--वायुवता । यजः । नाभात्सर्पले विनियोगः ।
For Private And Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
৫ম ও ৭২।
|
?
सशन इदं ते परिददाम्वमुमार२॥ प्रजापतये त्वापरिददायसी॥२३॥ देवाय त्वा सवित्वे परिददाग्यস্বী। ২৪। সাযয়ী। ২। বলিলাম| ‘মন! হৃমানী ! ” আজ-সৰীৰ ‘ন’ নৃয় সৰি কলনঃ হামি’ স্মাৰ জৰীলি। ২২ ।
‘অৰী’ ইমম! লা লা ‘সজঘনী’ না ‘ঘৰি হলি’ শন: মঘা জলি। ২৪ ।।
‘অৰী” (লা লা ললি’ ‘বষয়’ ‘অৰি হামি’ বলন: মাহৰ কৰি ৷৷ ২৪
‘স্বৰী ৰম! অশ্লী স্মৃবি’ সমষি-মুনি নবি ৰীৰ বুনি সন৷ ২৪ | স্বরূপ, মিলন স্থান হইতেছ-হে অন্তকারিন্ ! এই বালক শরীর তােমার করে সর্বপ্রকাকে সমর্পণ করিতেছি, রক্ষাকর।২০ | হে বায়াে! এই বালককে সর্বপ্রকারে তােমার শরণাপন্ন করিতেছি ।২১।
হে কৃশানাে ! এই বালককে সর্ব প্রকারে তােমার শরণাপন্ন করিতেছি।২২.
হে দেবশর্মন্ ! তােমাকে সর্ব প্রকারে প্রজাপতি। দেবতার শরণাপন্ন করিতছি ।২৩
হে দেবশর্মন্ ! তােমাকে সর্ব প্রকারে সবিতা দেবতার শরণাপন্ন করিতেছি।২৪
হে দেবশর্মন! তুমি ব্রহ্মচারী হইতেছ—ইহা তুমি অষগত হও।২৫
২২ - গন্নি ইম। য:। এমন লিলিহীন। ২ইসলামি বনা। য। কলিম-ই বিলিয়ী: ২৪ -- বিনা বা। য। লালন বিধিমী:। ২৪ - রি ইবনা। অন্ত:।
গান বিলিয়ী।
For Private And Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२
मन्न-बामणम् । पोशान कर्म कुरु मा दिवा खाप्सी:॥ २६ ॥ इयं दुरतात्परिवाधमाना वसे पवित्र' पुनती म भागात् । प्राणापानाभ्यां ब्बलमाहरन्तीखमा देवो सुभगा मेंखलेयम् ॥३७॥ ऋतस्य गीती तपसः परखी नतो रक्षः
हे आयुष्मन् ! 'समिधम्' समित् काष्ठम् 'प्राधेहि' आधानं कुछ अग्नाविति शेषः, प्रत्याह मिति विवेकः । 'अपः' 'अशान' आचमनोदकं प्रतिकम प्राशय । 'क' गुरु-सेवा 'कुरु' नित्य मिति भावः। 'दिवा' अहनि 'मा स्वापुसौ;' शयनं मा कार्षीः ॥ २६ ।।
इयं' 'मेखला' 'दुरुतात्' व्रात्य-नाम-दुरपवाद वचनात् 'परिवाधमाना' अपसारयन्ती 'वर्ण, ब्राह्मणाख्य 'पवित्र' हिजवे न विशुचं 'पुनती' कृतवती सती 'मे' ममान्तिके 'आ अगात्' आगतवती ; 'इयं' मेखला 'प्राणापानाभ्यां' शरीरस्थ वायुभ्यां वलम्' 'आहरन्ती' सम्पादयन्ती सती 'सुभगा' कल्याणी 'स्वसा देवी' भगिनी इव भवति ॥ २७ ॥
| হে আয়ুষ্মন্ ! প্রতি দিন তুমি অগ্নিতে সমিৎ প্রক্ষেপ করি অর্থাৎ নিত্য হােম করিব। সতত আচমন করিবা অর্থাৎ গুচি থাকিবা। গুরুর সেবায় রত থাকিবা। কদাপি দিবসে নিদ্রিত হইবা না।২৬
ব্রাত্য রূপ দুরপবাদের বাধক রূপী এই মেখলা বিপ্র
२६-अग्नि देवता । यजुः । उपदंश-कर्मणि विनियोगः । २७- अग्नि देवता ! इणिक छन्दः । मेखला परिधापने विनियोगः ।
For Private And Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
{স
এ
২৫-২।
सहमाना अरातीः॥ मा मासमन्त मभि परिभद्रे धारस्ते मेखले मा रिषाम ॥ २८॥ तत्सवितुर्वरे* ‘ নিল?’ ‘ম’ অল্প-
কায় অন্য প্রাঃ ‘বীনী দাযিলী অৰি। নম্বৰঃ ৰামৰম্ভ ‘সী দলমুনা অৰি। ৰন্থঃ : নিম্নাৰি; ‘নী' বিনাযযিনী ঋষি। স্থানী: মৰানী মনু নানা স্মৃমিমনী। ‘’ ‘ল’ মন্না ‘না’ না ‘স্মৃমি’ লন্ত ‘গ্রন্থি আৰচ্ছ। ২ ‘ম ! জাঘি ! ‘ন’ না ‘না’ আযাযি: অয় না নি’ জনাদি না ফিনিক্স ॥২ | ‘নিন: ভা-সন্নি : ‘ই’ বন ঘীনাল 'तत्' 'भर्गः' तेज: 'धीमहि ध्यायामः चिन्तयामः । कस्य देवस्य ? কুলােব বালকদিগকে বিজরূপে পবিত্র করিতে সকলের নিকটে আগমন করিয়া থাকেন। এই মেখলা প্রাণাপান নামক শরীবস্তু বায়ু দ্বারা বল আহরণ করত কল্যাণী ভগিনীর ন্যায় উপকারিণী হইয়া থাকেন।২৭ | হে মেখলে ! তুমি ব্ৰহ্মচর্য রূপ সত্য ধর্মের রক্ষয়িত্রী হইতেছ, বেদাধ্যয়ন রূপ তপস্যার প্রধান উপকরণ হইতেছ, বিকারিগণের বিনাশ কারিণী হইতেছ। শক্ত বর্গের অভিভব কারিণী হইতেছ। তুমি সর্ব প্রকারে আমার মঙ্গল লক্ষ্য করত আগমন কর। হে কল্যাণি ! তােমার ধারণকারী আমি যেন কোন রূপ ক্লেশ না পাই।২৮।
সেই জগৎ-প্রসবিতা, সর্বত্র দ্যোতমান বস্তুর (গুরু | ২০-লৱৰা না। ঘি হু:। মল-অদ্বিাদন মিলিগ্রাম: ।
For Private And Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४
मन्त्र-ब्राह्मणम् ।
एवं मर्गो देवख धीमहि धियो यो नः प्रचोदयात् ॥ २८ भूर्भुवखरो ॥ ३० ॥ सुखवः सुखवसं मा कुरु यथात्वय् सुश्रवः सुश्रवा देवेष्वव मह सुश्रवः सुश्रवा इत्याह – 'य:' देवः ‘नः' अस्माकं 'धियः' बुवौः 'प्रचोदयात्' प्रकृष्टं यथा स्यात् तथा चोदयति प्रेरयति ॥ २८ ॥
'भूः' भूलोकः । 'भुवः' अन्तरीक्षलोकः । 'ख' दालोकः । एषु त्रिषु लोकेष्वेव 'ओ' आत्मा व्यापकः ॥ ३०॥
हे 'सुश्रवः' सुष्ठु श्रवो यगः यस्य तथाविध ! दण्ड ! 'मा' 'मां' सुश्रवसं 'कुरु' । हे 'सुश्रवः ! त्व' यथा 'देवेषु' दीप्यमानेषु पदार्थसमूहेषु 'सुश्रवा:' सुविख्यातः, हे 'सुश्रषः !' 'ब्राह्मणेषु' मध्ये 'अहम्' अपि एवं' 'सुश्रवाः' 'भूयासम् ' ॥ ३१ কর্তৃক উপদিষ্ট) তেজের চিন্তা করি। যে দ্যোতমান আমাদের বুদ্ধি বৃত্তিকে উৎকৃষ্ট পথে প্রেরণ করেন ।২৯
এই ভূলোক । এইভুব (অন্তরীক্ষ) লোক। এই স্ব: (স্বর্গ অথবা দ্যু) লোক। -এই লোকয়েতেই ওঁ (আত্ম।) সৰ্ব্বব্যাপক রূপে ভাসমান রহিয়াছেন। ৩০
হে প্রথিত-কীৰ্ত্তে দণ্ড ! আমাকে প্রথিত-কীর্ত্তি কর। হে প্রথিত-কীৰ্ত্তে ! দীপ্যমান পদার্থ সমস্তের মধ্যে তুমি যেরূপ সুবিখ্যাত, হে সুবিখ্যাত! আমিহ যেন ব্রাহ্মণগণের মধ্যে সেইরূপ সুবিখ্যাত হই ।৩১
२९- अग्नि देवता । गायत्रीच्छन्दः । उपदेश - कर्मणि विनियोगः । ३० -- अग्रि देवता । यजुः । उपदेश कर्मणि विनियोगः ।
For Private And Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५० ख० २८-३२। ब्राह्मणेष भूयासम् ॥ ३१॥ अग्नये समिध माहा हस्ते जातवेदसे ॥ यथाव मन्ने समिधा ममिध्यक्षेत्र महमायुषा मेधया वर्द्धमा प्रजया पशुभि ब्रह्मवर्चसेन धनेनानायेन समेधिषीय साहा ॥ ३२ ॥ पुनर्मामैविन्द्रियं पुनरायुः पुनर्भगः ॥ पुनविण मैतु मा पुन ___ 'हते' महते 'जातवेदसे' जातप्रज्ञाय ‘अग्नये' 'समिधम्' 'पाहार्षम्' आहतवान् । हे 'अग्ने' ! 'त्वं' 'यथा' 'समिधा' अनया 'समिध्यसि' एवं 'अहम्' 'आयुषा' 'मधया' ‘वसा सेजसा, 'प्रजया' पुत्रादिलक्षणेन, 'पशुभिः' गवादिभिः 'ब्रह्म वर्चसेन', 'धनेन', 'अबाधेन' अब-प्रभृति-भोग्य-वस्तु-समस्सेन 'सम्' सम्यक् 'एधिषीय वृधियुक्तः स्याम् ॥३२॥ - रेतःस्कन्दनादि-दोषेण यत् 'इन्द्रियम्' अपचितम् 'तत्' 'पुनः' 'माम्' 'ऐतु सम्यक आगच्छतु। तथाच यत् 'आयुः' क्षोणम्, तत् ‘पुनः' ऐतु । किञ्च तेनैव कम्मला यः ‘भगः' ऐश्वर्य | জাত-প্রজ্ঞ, অতি প্রবৃদ্ধ, অগ্নির উদ্দেশে সমিৎ আহরণ করা হইয়াছে। হে অগ্নে! তুমি যেরূপ এই সমিৎ প্রদানে সমৃদ্ধ হইয়াছ আমিও সেইরূপ আয়ু, মেধা, বচ্চ, তেজ, প্রজা, পশু, ব্ৰহ্মবর্পস, ধন, অন্নপ্রভৃতি সর্বপ্রকারে বৃদ্ধিযুক্ত হই।৩
রেতঃস্কন্দনাদি দোমে যে ইন্দ্রিয় অপচিত হইয়াছে, তাহা আমার প্রত্যাবৃত্ত হউক। আমার যাবৎ আয়ু ক্ষীণ হইয়াছে, তৎ সমস্ত প্রত্যাবৃত্ত হউক। যাহা কিছু মানাদি নষ্ট হইয়াছে, তাহা প্রত্যাবৃত্ত হউক। যে সমস্ত দ্রব্যাদি অপব্যয়িত হইয়াছে, তাহা প্রত্যাবৃত্ত হউক। অধিক কি,
३१ - दण्डी देवता । पङ्क्तिच्छन्दः । दण्ड ग्रहणे विनियोगः ।
..-
हेंतता । -': । मिह --
तिमि--- ।
For Private And Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६
मन्त्र ब्राह्मणम् । ब्रामण मैतु मा ॥३३|| पुनमैनः पुनरात्मा म भागात पुनश्चक्षः पुन: थोवं म ागात् ॥ वैश्वानरी अदब्धः स्तनपा अन्त स्तिष्ठतु मे मनोऽस्मतस्य केतुः माहा ॥ ३४ ॥ मानादिलक्षणं नष्टं; स च 'पुन:' ऐतु । अपि हि तथा दुराचार प्रहत्ते यत् 'द्रविणम्' व्ययितं, तंच 'पुनः' 'मा' माम् 'ऐतु' आगच्छतु । किमधिकेन यदि कथमपि 'ब्राह्मणम्' ब्राह्मण्य सपि क्षयितं स्यात्, तदपि 'मा' माम् 'पुन:' 'ऐतु' आगच्छत ॥ ३ ॥
'मे' ममः ‘मन:' 'पुनः' भागात्' असतपथात् प्रत्यागते खस्थं भूतम्। 'चक्षुः' अपि 'पुनः' भागात् । 'मे' मम 'श्रोत्रम्' अपि 'पुनः' आगात्। शरीरस्थामा मिन्द्रियादीनां 'अदब्धः' अहिं सिता, 'तनूपाः' शरीर-रक्षकः, 'वैवानरः' प्राभ्यन्तरिकोऽग्निः 'अन्तः' यथास्थानं तिष्ठतु। 'मे' मम 'मनः' 'अमृतस्य'
आत्मनः केतुः प्रज्ञारूप: स्यात् ॥ ३४ ॥ ঐ অপকাৰ্যে যদি কোন প্রকারে আমার ব্রাহ্মণ্যও ক্ষয়িত হইয়থাকে তাহাও আমার নিকটে পুনরাগমন করুক।৩৩
| আমার মন অসৎ পথ হইতে প্রত্যাবৃত্ত হইয়া স্বস্থ ভাব। অবলম্বন করুক, চক্ষুরিন্দ্রিয়ও অসৎ পথ হইতে প্রত্যাবৃত্ত হউক, শ্রবণেন্দ্রিয়ও অসৎ পথ হইতে প্রত্যাবৃত্ত হউক। শরীরস্থ ইন্দ্রিয় সমস্তের সহায়কারী, শরীর-রক্ষক, বৈশ্বানর অগ্নিও যথাস্থানে স্থিত হউন। আমার মন, অমৃত পুরুষ সেই পরমাত্মার পতাকা স্বরূপ হউক অর্থাৎ প্রজ্ঞারূপে পরি ণত হউক।৩৪। ॥ इति सामवेदीये मन्त्र-ब्राह्मणे प्रथम प्रपाठकस्य
षष्ठः खण्डः समाप्तः॥ ३३, ३४--अनिर्देवता। निगदौ । इन्द्रियापचारे प्रायशित-कर्मणि समित् प्रचेपे ।
For Private And Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.. १प्र. ६ख • ३३-७ख० २ ।
॥ पथ सप्तमः खण्डः ॥ ये अखन्तरग्नयः प्रविष्टा गोद्य उपगोयो महको मनोहा: ॥ खलो विरूजस्तनदष्टिरिन्द्रियहा अति तमिजामि ॥१॥यदपां घोरं यदपां क्रूर यंदपामशान्त मतितत्म जामि॥२॥ यो रोचन स्तमिह गृहामि तेना
'अप्सु अन्तः' इह जलमध्ये 'गोधः' १ ‘उपगोध: मरूकः, ३ 'मनोहाः' ४ 'खलः' ५ 'विरूज', 'तनूदृष्टिः' ७ 'इन्द्रियहा:, ८ इति 'ये' अष्टविधाः 'अग्नयः' शरीर-नष्ट-कारिण स्ते जस: 'प्रविष्टाः' स्थिताः, 'तान्' अग्नीन् 'प्रतिसजामि' पतिशयेन वर्जयामि ॥ १॥
किञ्च 'अपाम्' उदक जातोनां यत्' 'घोर', 'प्रपा' 'यत्' 'क्रूरं', 'अपां' 'यत्' 'प्रशान्तम्'-एतत् त्रिविधम् अहितकरं गुणं 'तत्' तदपि 'अति सृजामि' प्रतिययेन वर्जतायि ॥ २ ॥
'यः' अग्निः 'रोचनः' शरीर-दीप्तिकरः 'दह जले 'तम्'
এই জলের মধ্যে যে গােহ্য১ উপগগাহ্য, মরূকত, মনােহ৪, খল৫; বিরূজ৬, তদৃষ্টি৭, ইন্দ্রিয়হা-নামক শরীর-হানি-কারক অষ্ট প্রকার অয়ি থাকে ; তৎ সমস্তকে আমি বিদূরিত করিতেছি।১ —এবং জলের ঘাের নামক যে দোষ, ক্রুর নামক যে দোয, অশান্ত নামক যে দোষ তাহাও বিদূরিত করিতেছি।২
१,२-पमयोः पग्रिदेवता । विगदी । ममावत न जलाभिमन्वये विनियोगः ।
८ म
For Private And Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८
मन्त्रःब्राह्मणम् ।
मामभिषिञ्चामि ॥३॥ यश तेजसे ब्रह्मवर्चसाय बलायेन्द्रियाय वीयोयानाद्याय रायसोषाय विस्था अपचित्यै ॥ 8 ॥ येन स्त्रिय महणुतं येनाया मरतए सुरां । येना ज्ञानभ्यषिञ्चतं येनेमां प्रथिवीं महीं। यहान्तदखिना-यगस्तेन!मा मभिषिञ्चतम्॥५॥ उखन् एव 'यहामि' - अनन्तरच 'अहम्' ब्रह्मचारी. 'तेन' एव जलेन 'माम पात्मानं अभिषिञ्चामि ॥ ३ ॥ . . किमर्थ -मित्याचष्टे- 'यशसे', 'तेजसे', ब्रह्मवर्चसाय , 'पलाय', 'इन्द्रियायः, 'बौयाय', 'अवाद्याय' प्रवादि-लाभाय, रायस्पोषाय' धनस्य पोषणाय, 'विर्षे कान्ये, 'अपचित्यै सम्मान प्राप्तये च (पूर्वेण सम्बन्धः) ॥ ४ ॥ .
हे 'अश्विनौ' अखाविव वेगगमनशालिनी ! 'येम' कम्प्रणा 'स्त्रियं' स्त्रीजाति 'अलणुतम्' भोग्यत्वेन निरूपितवन्तौ'येन' कम्मणा 'अपाम्' 'सुराम्' 'ऋषतम्' गमयितवन्तौ, अपः सुरात्वे न भोग्यान् कतवन्तौ-'येन' कमेणा 'पक्षान् देवनान् भोग्यान् कृतवन्तौ-किमधिकैम, 'येन' 'दमा' 'मही' महती | যে অয়ি, শরীরের দীপ্তিকারী--তাহাই এই জলে গ্রহণ করিতেছি এবং আমি (ব্রহ্মচারী) সেই নির্দোষ জলে আপনাকে সিঞ্চন করিতেছি।৩-ইহা দ্বারা আমার যশ, তেজ, बशवम, रन, रेलिग-मांगशी, दीया, अमाप्ति, धन-मन, কান্তি ও সম্মান লাভ হইবে।৪ | অশ্বের ন্যায় বেগ-গমনশীল হে সূর্য ও চন্দ্র ! তােমরা ३,४ - पनयी: अग्निदेवता । यजुः । ममावत नाभिषेके विनियोगः । ५--पश्शिनी देवते । षड़ष्टका-महापडक्तिश्छन्दः । समावर्त नाभि के विनियोगः ।
For Private And Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५० ७ख. ३-६ ।
५८
भाजभृष्टिभि रिन्द्रो मरुद्भिरस्थात् प्रातर्यावभिरस्थात् ॥ दशमनिरसि दशमनि' मा कुर्वा त्वा वि. शाग्या माविश ॥ ६॥ अन् साजभृष्टिभि रिन्द्रो मुविपुला 'पृथिों समस्तामेव 'अभि अषिश्चतम्' तर्पितवन्तौ । 'वां बुवयोः सादशं 'यत्' कम्म 'तत्' 'यशः' इत्याचक्षते । तेन' 'यशसा' 'माम्' 'पभिषिसतम्' मा यशस्विनं कुरुतम् इति प्रार्थये ॥ ५ ॥ __'इन्द्रः' (इदि परमैखा तेजोरुप-परमैश्वर्य-योगादिन्द्र प्रादित्य उच्यते) प्रादित्यः 'उद्यन्' उदीयमान: त्वं 'भाजभष्टिभिः' दीप्तदृष्टिभिः 'माशिः' देवैः सह 'अस्थात्' किच्च 'प्रातर्यावभिः' प्रातरामभोमिः अन्यान्यैश्च देवैः सह 'अस्थात्' । त्वं 'दशसनिः' दशानां सनिः सम्भजनौय: 'असि' भवसि, 'मा' मामपि तथैव ‘दशसनि' दशजनानां भजनीयं कुरु ; अहम् 'आविशामि' उपगच्छामि अधिवेन त्वामिति शेषः, त्वञ्च 'मा' माम 'पाविश' फलदाढत्वे नेति भावः ॥ ६ ॥ যে প্রকারে স্ত্রীজাতিকে পুরুষ জাতির ভােগ্য বলিয়া স্থির করিয়া দিয়াছ, যে প্রকারে জলকেও সুরারূপে ভােগ্য করিয়াছ, পশিক (পাশা) গুলিকে যে প্রকারে ভােগ্য করিয়াছ, অধিক কি—এই বিপুল সমস্ত মহীমণ্ডলই যে প্রকারে পিরতৃপ্ত করিতেছ—তােমাদের সেই ক্রিয়াকে যশ বলা যায়, আমাকে সেইরূপ যশ প্রদান করিয়া যশস্বী কর।
হে আদিত্য ! তুমি দীপ্ত-দৃষ্টি মরূণের সহিত এবং -८ बयाणां मया देवता : निगदः । भूर्यापस्थामे विनियोगः ।
For Private And Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
সন্তাম্ ।
मति रस्थात् सान्तपनेमि रस्तात् शत्तमनि रसि शतसनिं लार्वा वाविधाग्या माविथ ॥ ७ ॥ उद्यन् भाजभृष्टिभि. रिन्द्रो मरूति रखा त्माययावभि रस्थात् सहस्वसनि रमि महसमनि मा कुर्वा त्वा विशाग्या माविश ॥८॥ चक्षुरसि चक्षु-हमस्यव
বু তাৰি মুৰ। ভ ‘মনলি: মমানা নি: বলনীয়ঃ অৰি পৰি, ‘মা’ নাৰি নম্বৰ “ মননি” মননানা মনীয় হৃৰ। মুমিহি দূৰ । ৩ ।
पुनरिन्द्र इत्यादि पूर्ववत् । 'सहस्रसनिः' सहस्राणां অঙ্কুলা অনলালা বা বনি: বসুনীয: ‘অলি’ ‘মা’ সাদি तथैव 'सहस्ससनि' बहुना भजनीयं - कुरु । अहमिष्यादि দুজন। - || প্রাতরাশভােজ অন্যান্য দেবগণেরও সহিত উদিত হইয়া দেদীপ্যমান রহিয়াছ। তুমি যেরূপ দশজনের পূজনীয়, আমাকেও সেইরূপ দশজনের পূজনীয় কর। আমি যাচক রূপে তােমার নিকটে উপস্থিত হইয়াছি, তুমি দাতৃরূপে আমার নিকটে উপস্থিত হও। ৬ ।
হে আদিত্য ! ইত্যাদি পূৰ্ব্ববৎ। তুমি যেরূপ শত শত জনের পূজনীয় আমাকেও সেইরূপু শত শত জনের পূজনীয় কর। আমি যাচক ইত্যাদি।
| হে আদিত্য ! ইত্যাদি পূৰ্ব্ববৎ। তুমি যেরূপ সহস্র জনের পূজনীয়, আমাকে ও সেইরূপ সহস্র সহস্ৰ জনের পূজনীয় কর আমি যাচক ইত্যাদি। ৮
For Private And Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
৪ ০ ৩ ০ ৩-৫।
मे पापानं जहि मोम स्वा राजा ऽवतु नमस्ते स्तु माসাব্দিী: ভন বা বাম বৰু ৰাষন विमध्यमए यथाय ॥ अथादित्य व्रते वयन्तवानागमो | ২ মুঠ! ল “:” অমা বহুমুন: ‘অৰি মৰি, জি ‘বন্ধু’ যন অন্ধ নবি লম্বাবি। দ’ নন ‘হালাল, ‘অম্বল’ি নাম। মাম: : : ‘লা স্লায়ানা আঁচীনা ‘ম’ আঘাযন জীন্ত। ন’ বশ ‘ল’ ‘অ'।‘মা’ না ‘লা হিন্দী: নষ্ট না
। এ । . ? ‘ম’! অন’ অক্সা ‘ভুল’ ভাষাঙ্গ কাবাহী যিন ‘আয় ‘
ওয়ায়’ অব এ মিথিৱীৰ ; নয়ম” জমা জবাব্দী ও নি আম ‘সি’ সুয়ায় বিমায মিথিলী স্কু; মন অধরা আস্থাহী বিন | হে সূৰ্য্য! তুমি জগতের চক্ষুস্বরূপ হইতেছ এবং চক্ষুর যে শক্তি তাহাও তুমিই। আমার পাপ নষ্ট কর। প্রদীপ্ত এই চন্দ্রমা তােমাকে স্বীয় শীত কিরণদানে পরিতৃপ্ত করুন। তােমাকে নমস্কার । কেহ যেন আমাকে নষ্ট করিতে না পারে !! ৯.
হে বরুণ দেবতা! আমার উত্তমাঙ্গে কণ্ঠদিতে অবস্থিত পাশ, শিথিল করিয়া উপর হইতেই খসাইয়া দাও; মধ্যমাঙ্গে কটি দেশাদিতে অবস্থিত পাশ শিথিল করত বিযুক্ত কর; অধমাঙ্গে পাদাদিতে অবহুিত পাশও শিথিল করিয়া নীচভাগ
| এ - লুঙ্গী বনমা! গত দু:। দুর্থবান বিলিয়ীল।
For Private And Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्त्र-ब्राह्मणम् ।
अदितये स्याम ॥१०॥ श्रीरसि मचिरमस्व ॥ ११ ॥ नेत्रौ स्थो नयतं माम॥१२॥ गन्धो -स्सुपाव उपमा'अव श्रथाय नौचत एव शिथिलीकुरु ॥ किञ्च हे 'पादिता" अदितः पखणहस्थांश ! 'अथ अनन्तरं पाशमुन्नाः सन्तः 'वयं' 'तव' 'ते' कर्मणि 'अनागसः' निरपराधिनः यथा 'स्याम' तथा कुरु । किमर्थमित्याह-'अदितये' अखण्ड-फललाभाय ॥ १० ॥
हे माले ! त्वं 'यौः' शोभा 'प्रमि' प्रतः त्वाम् प्रार्थये'मयि' मम शरीरे 'रमम्ब' विहर अवस्थानं कुरु ।। ११ ॥
हे उपानही ! युवा नेत्रयी' नेहरुपौयी 'मां' देशाद् देशान्तरं सुखेनं 'नयतम् प्रापयतम् ।। १२ ।।
हे दण्ड! त्वं गन्धर्व: रक्षणसमर्थः 'असि' भवसि, 'माम' হইতেই স্বলিত করিয়া দাও। হে অখণ্ডাংশ ! আমরা পাশ মুক্ত হইয়া তােমার সন্তোষবিধান কার্ষে অখণ্ড ফল লাভের নিমিত্ত যাহাতে নিরপরাধী থাকি এরূপ কর। ১০
হে মালা দেবতা? তুমি শােভাস্বরূপা হইতেছ, অতএব প্রার্থনা করি-মদীয় শরীরে অবস্থান কর। ১১। | হে, উপান দেবতারা ! তােমরা নয়নকারিণী হইতেছ (অর্থাৎ তােমাদের সাহায্যে কণ্টকাদিতে আবৃত দুর্গম পথেও অনায়াসে যাওআ যায় আমার গমনে সুখকারিণী হও। ১২
।
१.--वरुणो देवता। पिष्ट प छन्दः । मोक्षण विनियोगः । १२-यौ देवता । यजुः । सगवन्धने विनियोगः । . १२-पान ई वता ! यजुः । उपानत-परिधाने विनियोगः ।
For Private And Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१प्र.. ख० १०.१५ ।
मव ॥ १३॥ यक्षमिव चक्षषः प्रियो वो भयासम्॥४॥ अोष्ठापिधाना नकुलो दन्तपरिमित: पविः ॥ हि मा विह्वलो वाचं चारु माघेह वादय ॥१५॥ वनस्यते 'उपाय' समीपमागत्य रक्ष। पुन: कथर ति-'माम्' 'उपाव' समीप्रमागत्य रक्ष, सततं सर्वतः रक्षेति यावत् ॥ १३ ॥
हे परिषदः ! अहं 'व:' युमाकं 'चक्षुषः' 'यक्षम्' यक्षः 'इव' 'प्रियः' 'भूयासम्', यक्षः यथा सर्वेषां प्रियः, तथा अहमपि भूयासम् इति प्रार्थये ।। १४ ।।
है 'जि' ! त्वं 'नकुलो' नकुलीवत् 'ओष्टापिधाना' प्रोष्ठाभ्यामाच्छादिता नकुलो यथा विले प्रच्छन्ना भवति क्षणेनात्मप्रकाशं करोति पुनः क्षणेन प्रच्छना भकति तथाखभावा, अहच 'विह्वलः' कामादिरिपुसाहचर्यात् 'पविः' वजः 'दन्तपरिमितः' अपि भवति, अशद्धादिरूपः उच्चारित-वागपि वजा| হে দণ্ডদেবতা! তুমি বিপদে রক্ষা করিতে সমর্থ হই তেছ অতএব তােমাকে গন্ধৰ্ব্ব বলা যায়, তুমি আমার নিকটে সতত অবস্থিতি কর। ১৩
হে সভাসদ মহােদয়গণ ! আমি আপনাদের চক্ষে যেন যক্ষের ন্যায় প্রিয় হই! ১৫
হে জিঙ্কে ! সর্বদাই অধর ও ওষ্ঠের অভ্যন্তরে অবস্থিত তুমি নকুলীর ন্যায় হইতেছ, আমরা কামাদি রিপুর বশে সৰ্ব্বদাই বিহ্বল, দন্ত সাহায্যে উচ্চারিত কোন কোন १३ - दण्डी देवता। यजुः । दण्ड ग्रहणे विनियोगः ॥ १४ ----परिषदी देवताः । यजुः । वौक्षणे विनियोगः ।। १५.- जिह्या देवता। अनुष्ट प छन्दः। मुखापिधाने विनियोग
For Private And Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्व-ब्राह्मणम् ।
वोडो हि भूया अस्मत्सखा प्रतरणः सुवीरः ॥ गोभिः मन्नडो असि वीड़यस्व ॥ अास्थाता ते जयत जेत्वानि ॥ १६ ॥ मका भवतीति भावः । अत: प्रार्थते-'अद्य' 'इह' कम्मणि मां 'चारु' शोभनं 'वाचं' वचनं 'वादय' ॥ १५ ॥ .
है 'वनस्पते !' वनस्पतिवृक्षः तदवयवेन काठे न निर्मित हे रथ ! त्व 'हि' निश्चयं 'वौडङ्गः' दृढ़ाङ्ग: 'भूयाः' किस 'अस्मात' अस्माकं 'सखा' सखि-रुपः सन् 'प्रतरण:' त्राता 'भूयाः' अपिच 'सवीरः' वीरश्रे ष्ठानां वाहक: 'भूयाः' । 'गोभिः' गोचतुष्टयैः 'सवः' संयुक्त: 'प्रसि', स त 'बौड़यख' इहैव किञ्चित् क्षणं तिष्ठ। 'ते' तव 'आस्थाता' पारोही 'जेतानि' जेतुमुपयुक्तानि परपक्षीयसेनादलानि 'जयतु' ॥ १६ ॥ বাক্যও বজ্রস্বরূপ প্রকাশ পায় ; অতএব প্রার্থনা করিঅদ্য এই কাৰ্য্যে আমাকে নির্দোষ বাক্যের বক্তা কর। ১৫
হে বন্য-কাষ্ঠ-নির্মিত রথ ! তুমি নিশ্চয়ই দৃঢ়াঙ্গ, আমাদের সখীরূপে বিপদে ত্রাতা হও ও বীরশ্রেষ্ঠদিগের বহনকারী হও । গােসঙ্ সংযুক্ত হইয়াছ ; কিঞ্চিৎক্ষণ এই স্থলেই স্থিতি কর ; তােমার আরােহী রথী মহােদয় পরপক্ষীয় সেনাদলকে জয় করুন। ১৬ ॥ इति सामदिये मन्त्र-त्राह्मणे प्रथम प्रपाठकस्य
सप्तमः खण्डः समाप्तः ।।
१६-रयो देवता। विष्ट प् छन्दः । रथाभिमर्शनारोहणे विनियोगः ।
For Private And Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१प्र० ख० १६-८ख. २।
अथ अष्टमः खण्डः । इमा में विश्वतो वीर्यो भव इन्द्रश्च रक्षतं । पूषण व पर्यावर्त यानष्टा अायं तुनो गृहान् ॥ १॥ इमा मधुमती मह्यमनष्टाः पयमा सह ॥ गाव अाज्यस्य मातर इहेमाः सन्त भूयसीः ॥ २ ॥ .. 'विश्वतोवीर्यः' सर्वतोवलशाली 'भव' ; 'मे' मम 'इमा' गाः सन्ति, 'त' ताः 'च' 'रक्ष' हे 'पूशन् !' देव ! 'व' एनाः 'पर्यावर्त य' प्रत्यावर्त व यथा च इमाः ‘अनष्टा: सत्यः 'नः' अस्माकं 'महान्' 'आयन्तु' प्रत्यागच्छन्तु तथा कुरु ॥ १ ॥
है इन्द्र ! 'दमा' 'मधुमती:' गाः पयसा' दुग्धेन 'सह' 'प्रनष्टाः' यथा स्यु स्तथा 'मह्यं प्रत्यर्पय किञ्च इमाः' 'भूयसी' भूयस्यः बहवः 'गावः' 'दह' रहे 'आज्यस्य' 'मातरः' जनयित्राः 'सन्तु' इति प्रार्थये ॥२॥ | ইন্দ্র তুমি বলশালী হও, আমার এই গােগুলি রক্ষা কর। হে পূষ! তুমি ইহাদিগকে গােষ্ঠ হইতে প্রত্যাবৃত্ত করাইব, যাহাতে ইহারা নির্বিঘ্নে আমাদের ভবনে প্রত্যাअमन कहिद भारत ! ।। | হে ইন্দ্র! এই মধুমতী গাে-সকল, যাহাতে অপরিমিত দুগ্ধবতী হয়—গােষ্ঠহইতে এইরূপ করিয়া আনয়ন কর এবং
१, २-इन्द्रीदेवता। अनुष्ट पछन्दः । गोचारण त्यागे विनियोग: !
For Private And Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
সল্প রায়। गवार लेष्मासि गानो मयि सिष्यंत ॥ ३ ॥ संग्रहण मगृहाण ये जाताः पशवो मम মম অন্ত যথা জীৱনী মুম্বয়া।৪। মুম্বন - ৰি ৰাৰ নিৰি ৰৗ কোন্ ॥ অনল
* য! ল ‘ল’ ‘ক্স মা’ : মভি' মন: অামাই‘মা: মােঃ ‘ময়ি’ লন্ত স্নিান জুবিন ॥ ২
অঙ্গ য! সম’ ও ‘ই’ ‘অম্বৰ: নাম:, অনা, না ‘ভাষ ঘা জ্বৰ, ‘হ্যা’ গা, ‘দু’ আমি : ‘ঘ’
, মঘা য’ বৰান্ত, যা জীষণ: সাধাৰ মাयन्तः एते, 'प्रप्ययात्' समय निनुः [ एते पायुमन्तो भूगा স্বামি মাষঃ ] । এই বহুতর গােবৃন্দ এই পরিবারে অপরিমিত ঘৃতের জনয়িত্রী হউক। ২।
হে বৎসেরা! তােমরা গাে-সকলের স্বচ্ছন্দ আলিঙ্গনের বস্ত, হইতেছ, অতএব প্রার্থনা করি—এই গােগুলি যেন ত্বৎ প্রসাদে মদীয় গৃহকে স্বচ্ছন্দ আলিঙ্গন করে অর্থাৎ এই গৃহেই যেন চিরকাল সুখে বাস করে। ৩।
হে সঙ্গহণ! (পূষাদেব) আমার গৃহে যে সকল পশুরা হইয়াছে, তাহাদিগকে রক্ষা কর, এবং এই পশুদিগের (গগাদিগের) পূষাদেব (আদিত্য) এরুপ কল্যাণ করুন যাহাতে ইহারা প্রাণ ধারণ করতই সময়াতিবাহন করুক, অর্থাৎ | দ্যা ইবনা। যত্ন: নীনিীল তিলিহীন। | ---অনুষ। ঘুমানা। বিলীন বিনিয়ম: ।
For Private And Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१५० ८० ३-५ ।
रिटमिलादं ॥ ५ ॥ गोपोषण मसि गोपोषख शिषे गोपोषाय त्यात सहखपोषणमसि सहल पोषस्य
Acharya Shri Kailassagarsuri Gyanmandir
?
हे स्वधिते ! अस्त्र ! त्व' 'भुवनं' भुवनोपकारकम 'सि' भवसि श्रतएव पशूनां साहस्रं वाहुल्यनिमित्त 'सि', कि 'सृमोदेवः 'त्या' त्वां 'इन्द्राय' 'प्रदात्' दरू वान्, कथम्भूतं त्वां ?' अचतं' अभग्नं नूतनं वा, 'अरिष्ट' विघ्ननाशनं 'इलाद' अवदातारं ॥ ५ ॥
"
हे स्वधिते ! 'गोपोषणं' गवां पुष्टिकरं, 'असि', किञ्च गोपीवस्य गवां पुष्ट 'इशिषे' वृद्धि कर्त्ता 'असि' अतएव 'त्वा' त्वां गोपोषाय गर्दा पुष्टार्थ, गृहीतवान् इति सम्बन्धः - अपि यतस्त्र 'सहस्र पोषणं बहूनां पशूनां पुष्टि निमित्त 'अि 'सहस्र पोवस्य' वहूनां पुष्टे : 'इशिषे' दृश्विकर्त्ता, 'असि' अत ইহারা যাহাতে আয়ুষ্মান হউক এইরূপ কল্যাণ প্রদা
কর॥ 8
হে অস্ত্র ! তুমি ভুবন মাত্রের উপকারক হইতেছ, অ এর পশুদিগের বাহুল্য বিধানে হেতুভূত তুমিই হইতে! এবং অক্ষত, বিঘ্ননাশন এবং অন্নদাতা হইতেছ, দেখ--এ নিমিত্তই তোমাকে স্বম নামক দেবতা ইন্দ্রের প্রতি সমর্পণ করিয়াছেন ॥ ৫
>
হে অস্ত্র ! তুমি গো-সকলের পুষ্টিকারী হইতেছ, আর তুমি গো-সকলের পুষ্টির উত্তরোত্তর বৃদ্ধিকারী হইতেছ, অতএব গো-সকলের পুষ্ট্যর্থ তোমাকে গ্রহণ করিয়াছি ;
५ - स्वपिति देवता । गायवीच्छन्दः वत्सस्य कर्णयो छिद्र करणे विनियोगः ।
For Private And Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८
मन्त्र ब्राह्मणम् । शिषे सहस्र पोषाय त्वा ॥६॥ लोहितेत स्वधितिना मिथुनं कणेयोः कृतं यावतीनां यावतीनां व ऐषमो लक्षण मकारिषं ॥ भूयसीनां भयमोना व उत्तरा मुत्तरा समां यासं ॥ ७॥ इय न्तन्ती गवां माता 'त्वा' त्वां सहस्र पोषाय' वडूनां पशूनां पुष्टि-हाथ, सहीतघान् इत्यनुसननीयम् ॥ ६ ॥ . हे गाव ! 'यावतीनां यावतीना' यावत् सयकाना, 'व:' युभाक, 'लोहितेन' प्रौटुम्बरेण, 'स्वधितिना' पसिना, 'मिथुनं कर्णयोः' इयोः कर्णयोः, 'कतं' वेदविहितं, 'लक्षणं' छिद्र 'ऐषमः' अस्मिन वर्षे, 'प्रकारिष सतवानस्मि, 'भूयसौनां भूय सौनां' तेभ्योपि विपुलाना, 'वः' युस्माकं, 'उत्तरामुत्तर उत्तरस्मिन् 'समा वर्षे, 'कयासम्' करिष्यामि ॥ ७ ॥ .. इयं 'तन्ती' वत्सबन्धनरज्जुः, 'गवां' 'माता' पालयिनी, এবং তুমি অনেক পশুদিগের পুষ্টির নিমিত্ত হইতেছু ও অনেক পশুদিগের পুষ্টি-বর্ধনকারী হইতেছ, অতএব আমিই অনেক পশুদিগের পুষ্টি বৃদ্ধি করিবার নিমিত্ত তােমাকে গ্রহণ করিয়াছি । ৬ | হে গাে-সকল ! এ বৎসরে তােমাদিগের যত গুলির কর্ণদ্বয়েতে লােহিত অসিদ্বারা বেদবিহিত ছিদ্র করিয়াছি, উত্তরােত্তর বর্ষেতে তাহাহইতে অধিক গুলির ঐ রূপে ছিদ্র कहित ।। १ .
६ - देवतादयः पूर्ववत् । ७-गौर्देवता । त्रिपादनुष्ट पछन्दः । कत-लक्षणस्य गोरनुमन्त्रणे विनियोगः ।
For Private And Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१ प्र०
www. kobatirth.org
•
--
C
सवानां निवेशनौ ॥ सानः पयस्खती दुहा
उत्तरा मुक्त्तरा समां ॥ ८ ॥
अस्याः परिवडया हारादि प्रापकत्वेन गवां पालन कत्तत्वम् । 'सवत्सानां' वत्ससहितानां गवां 'निवेशनी' प्रापयित्री, दोहन समये मातृजायां वत्सस्य बन्धनात, 'सा' तन्तो, 'न: ' श्रस्माकं 'उत्तरा मुत्तरां उत्तरोत्तरम्, 'समां' वर्ष, पयवर्ती' चौरवती सती, अर्थात् इष्टफलदायिनी सतौ, 'दुहा' कामानां प्रपूरयित्रौ स्यादित्यर्थः ॥ ८ ॥
এই রজ্জু গো-সকলের মাতাস্বরূপ হইতেছে এবং বৎসের সহিত গোদিগের একত্রকারিণী হইতেছে, সেই রজ্জু উত্তরোত্তর বর্ষে ক্ষীরবর্তী হইয়া অর্থাৎ ক্ষীরবর্তী গো-সংযুক্ত হইয়া আমাদিগের কামনা সমুদয়ের পূরণকর্ত্রী হউক ।। ৮
Acharya Shri Kailassagarsuri Gyanmandir
|| हात सामवेदीये मन्त्र ब्राह्मणं प्रथमप्रपाठकस्थ अष्टमः खण्डः । समाप्तञ्चायम्प्रपाठकः ।
-:08
-तन्ती देवता । अमुष्ट पछन्दः । बङ्कवत्सस्यामुमन्त्रये विनियोगः ।
For Private And Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथ हितोयः प्रपाठकः ।
प्रथम-खण्ड: ओं॥ यःप्राच्यां दिगि मर्पराज एष ते वलिः॥ यो दक्षिणखां दिशि मर्पराज एष ते वलिः ॥१॥ य. प्रतीच्यां दिशि मर्पराज एष ते वलिः ॥ य उदीच्या _ 'प्रायां दिशि, पूर्वस्यां दिशायां 'यः सर्पराजः' यः सर्पहः वर्तमे, 'एष' मदत्तो 'वलिः' सखल 'ह' तव ग्रहणीयो भवतु; 'दक्षिणवां दिगि' ‘यः सर्पराजः' इत्यादेरपि पूर्व पदों वेदितव्यः ॥ १ ॥ २ ॥ | পূৰ্ব্বদিগ ব্যাপিয়া বৰ্ত্তমান, হে সর্পরাজ! তােমাকে. এই বলি প্রদত্ত হইল, দক্ষিণদিগ ব্যাপিয়া বর্তমান হে সপ রাজ! তােমাকে এই বলি প্রদত্ত হইল, পশ্চিমদিগ ব্যাপি বর্তমান হে সর্পরাজ ! তোমাকে এই বলি প্রদত্ত হইল, উত্ত
* "अथातः श्रवणा कर्म" इति गोभिन्न::, । -~-४ ---एषां चतुर्ण सर्पोदेवता ! निगदः। मर्पवलि कर्मणि विनियोगः । ori नितीन िनिगनि गपानां निशा लााटि गी...।
For Private And Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
২ • ? ? ? ২। হিমি ভাল হয় ন নলি: ॥ ২॥ লল: ঘি ২৫ टाय विखभन्मा ते अन्ते रिषाम ॥ महतं माविषधी বিন বা মিৰী:॥ ২॥ বালা ৰা
बो रामा मोमो स्माकर राजा सोमस्य वयस्मः ॥ | ‘
বিমৃষ’! মন, ! য নম:’ ৰূিমুনাঘ-বৃথি ছঘি: ‘ছায’ সঘাৰ মুনা, ‘ন অল' নব বনী, নাtিমাম’ না বিনয়। জি ‘বন’ বন, মামিৰ বিবি‘সা অধী: না দীযিঘৰি, ‘
বিন যিযুহ্মমবি ‘মা অমি স্বামী: না আমিনগী বিঃ ॥২॥
‘ৰীমীতা আম্বালা ৰানীৰৰ গা, ‘বামীৰাজা মানা স্বীনী বৰঃ ৰালা; স্বামী অক্সা লা’ বছ', ‘ীন’ বনাময় ‘বয়’ তাহ্মা, ‘ক্স’ মন। দিক্ ব্যাপিয়া বৰ্তমান হে সর্পরাজ! তােমাকে এই বলি প্রদত্ত হইল। ১ ২
হে বিশ্ব সংসারের ভরণকারী অগ্নিদেব ! তােমাকে নমস্কার করি, তুমি পৃথিবীর রক্ষণে প্রধানভূত হইতেছ, তােমার নিকটে থাকিয়া যেন বিনাশপ্রাপ্ত না হই এবং আমাদিগের সহিত যাহারা একত্র হইয়া আছে তাহাদিগকে দি. যুক্ত করিওনা এবং যাহার বিযুক্ত হইয়া আছে তাহাদিগকে পুনঃ সংযুক্ত করিতে আনিওনা। ৩
ব্রাহ্মণদিগের সােমদেব রাজা হইতেছেন, দর্ড স্তম্ভের ও সােমদেব রাজা হইতেছেন, সােমদেবই আমা
For Private And Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
७२
मन्त्र ब्राह्मणम् !
अहि जम्भन मसि सौमस्तं व सौम तंब महि जन्मन मसि ॥ ४ ॥ या संघा समधत्त यूयं सप्तऋषिभिः सह || तात् सर्पा मात्यक्रामिष्ट नमो वो अस्तु मा नो हिसिष्ट || ५ || मान स्तोके तनये मान आयौ मा नो
हे सोमस्तम्ब ! सोमदेवताकोदभूर्भ स्तम्ब ! 'अहि जम्भनं' अहोनां स्तम्भनं 'असि' भवसि डिवचन मादरार्थं ॥ ४ ॥ हे सर्पाः ! 'यां सन्धां' सन्धिव्यवस्थां, 'सप्तभि: ऋषिभिः सह यूयं समधत्त' सम्यक् धृतवन्तः, 'तां' व्यवस्थां 'मायक्रामिष्ट' मा श्रतिक्रमत, 'नमोवोऽस्तु' 'व: युस्माकं 'नमः' अस्तु, 'नः' अस्मान्, 'माहिंसिट' यूयं न हिंसतः ॥ ५ ॥
·
Acharya Shri Kailassagarsuri Gyanmandir
,
,
हे भगवन् 'रुद्र' ! 'नः' अस्माकं 'तोके' पौत्रादि विषये, तनये पुत्र, 'आयो' आयुषि, 'गोषु, अम्बषु' 'मा रीरिषः ' দিগের রাজা হইতেছেন, এই সোমদেবেরই আমরা উপাসক হইতেছি, হে সোমাধিদৈবত দৰ্ভস্তম্ব ! তুমি সৰ্প সকলের স্তম্ভনস্বরূপ হইতেছ, তুমিই সর্প সকলের স্তম্ভন স্বরূপ হইতেছ ৷। ৪
হে সৰ্প সকল! তোমরা সাতজন ঋষির সহিত সন্ধি পূর্ব্বক যে ব্যবস্থা ভালরূপে গ্রহণ করিয়াছিলে, সে ব্যবস্থা অতিক্রমণ করিও না, তোমাদিগকে আমরা নমস্কার করি, তোমরা আমাদিগকে হিংসা করিও না ৷৷ ৫
५—अग्निर्देवता । अनुष्टुप् छन्दः । भूमिजपे विनियोगः । “भूमौन्यची पाणीप्रतिष्ठाप्य नमः पृथिव्याइत्येतं मन्त्र' जपति” गो० ३, १
For Private And Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२प्र. १ख० ६-८ ।
७३ मानो गोषु मानो अखेषु रोरिषः। वीरान्मा नीरुद्र मामिनो बधी हविष्मन्तः सदमि त्वा हवाम है || शतायुधाय शतवीर्याय शतातये भिमाति पाहे ॥ पतं हिंसां मा कथाः, किञ्च 'न:' अस्माकं 'वौरान' विक्रान्तान् मनुथान्, 'भामिनः' तेजखिनः, 'मा बधीः' हिंसां मा कृथाः 'हविमन्तः' यजन्तो वयं, 'त्या' त्वां, 'हवामहे' आहयामः, सदमौति पादपूरणे, पुनः पुनः ‘मा नो वचनं प्रार्थनादौ प्रावश्यकत्वाइत्तम् ॥ ८ ॥
हे 'इन्द्र' ! 'नः' अस्माकं, 'शरदः' अनुपाय-हेतुत्वात् शत्र - भूताया, 'शतं' शतसंख्यां 'अजीजनत्' अजीजात् अभ्यवीभवत् , सुखेम अतिवाहयतीति स्पष्टार्थः, किञ्च 'यः' इन्द्रः 'न' 'दुरिताति दुरत्तराणि व्यसनानि, 'विश्वा' विश्वानि स| হে ঐশ্বৰ্য্যশালি রুদ্র! আমাদের পুত্রপৌত্র প্রভৃতির এবং গে অশ্ব প্রভৃতির পরমায়ু বিষয়ে হিংসা করিও না, এবং আমাদিগের বীর ও তেজস্বী মনুষ্য সকলকে নষ্ট করিও না, যজনশীল আমরা তোমাকে আহ্বান করি । ৮। | হে ইন্দ্র! আমাদিগের শত শত শরৎ ঋতু, সুখে ६- मोमसो देवते । निगदः । भूमिजपे विनियोगः । “दर्भस्तखं समूलं प्रतिष्ठाप्यं सोमीराजेतातं मन्त्र अपति" गो० ३, ७ । 6--सर्पो देवता । अनुष्टुप् छन्दः । भूमिजपे विनियोगः । “ यो सन्धी समधत तिच* गो० ३,७ । ८-कद्री देवता । जगतीच्छन्द : । हीमकर्मणि विनियोगः । "जहुयात् ** मानतीक इति द्वितीयाम्" गो० ३, ८।
१० म
For Private And Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४
मन्त्र-ब्राह्मणम् ।
यो नः शरदो अजीजा दिन्द्रो नेष दतिदुरितानि
|| ये चत्वारः पथयो देवयाना अन्तरा द्यावा वियन्ति ॥ तेषां यो अज्यानि मजीनि मावहार वाणि, 'अतिनेषत्' अतिशयेन विनाशं नौतवान्। तस्मै छ ताय इन्द्राय.-'शतायुधाय', बहु-प्रकारक-बजाय, 'शत बहुवलाय, 'शंतोतये' बहु-प्रकारक-पालनोय, 'अभिमाति' मानात्मकमहत्तत्वम् पादत्त, 'पाहे' स्वाहा. हविस स्यात् ॥८॥
हे विश्वेदेवाः !' 'ये' 'चत्वारः पथयः' प्रन्यानः, 'देवय स्वर्गमार्गा: 'अन्तरा' मध्ये, 'द्यावापृथिव्योः' स्वर्ग-मत्त्व यो: 'यन्ति' विविधं गन्ति तेषां चतुर्णाम्मध्ये 'यः देवः, ज्यानि' अमृतत्व-प्राप्ति हेत', 'अजीजि' क्षेमेण अभौर অতিবিহিত করিয়া থাক এবং যে ইন্দ্র আমাদিগের সকল একবারে বিনাশ করেন, এবং যিনি বিবিধ ? বিশিষ্ট, বহু বলশালী, বিবিধ প্রকার পালনকর্তা অভিমান করিতেছে, তাহাকে এই মদীয় হবি रेल ॥ .
হেবিশ্বেদেব-দেব সকল! দ্যুলােকও মর্ত্যলােকের বিবিধ প্রকার যে চারিটী দেবমাৰ্গ অছে, উহার অমৃত লাভের হেতুভূতও কল্যাণপ্রদ বিধায় অভীপি
-इन्द्री देवता। पंक्तिच्छन्दः । प्राज्यहोमे विनियोगः । "भाज्याहुतिभिरभि जुहोति शतायुधायेतैरतत् प्रभृतिभिः' गी० ३, ८ ।
For Private And Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५
१प्र० ७ख० ८-११। नो देवा: परिदत्तेह सर्वे ॥ १० ॥ ग्रोमो हेमन्त उतनो वसन्तः शरवर्षाः मुवितन्नो अस्तु ॥ तेषा मतूनाए गत-शारदानां निवात एषा मभये स्याम ||१|| इह
आवहाः नायकः, 'तस्मै देवाय, 'इह न इहलोके स्थितान् अस्मान्, 'परिदत्त' समर्पयत, ।। १० ॥
'ग्रीष्मः' ग्रीष्मऋतुः, 'हमसः' हेमन्तऋतुः, 'उत' अपिध, 'बसन्तः' वसन्त ऋतुः, 'शरत्' शरत्ऋतुः, 'वर्षा' वर्षाऋतुः, 'न:' अस्माकम्, एते निर्दिष्टा: षट् ऋतवः! यूयं मया प्राधान्त , यत् इदं अस्माक कम्म, तत्, युमत्-प्रसादेन 'सुक्तितं सुखम् 'अस्तु' भवतु, किञ्च यत्र कम्मणि ते ऋतवः 'शत-शारदानां भूयः प्रत्यावर्तनेन वहु-शरद्-विशिष्टानाम्, 'तेषां' 'एषां ऋतुमा 'अभये' निर्भये, निवाते' प्राश्रये, 'स्याम' निर्भया भवेम ।। ११ ॥ স্থানে, যে দেব লইয়া যাইতেছেন, সেই দেবেতে ইহলোেক স্থিত আমাদিগকে সমর্পণ করুন, এই হবি আপनारज मगर्भित रेल ॥ १० ॥ | গ্রীষ্ম ঋতু, হেমন্ত ঋতু, এবং বসন্ত ঋতু ও শরৎ ঋতু, বর্ষা ঋতু, আমাদিগের সম্বন্ধে বৰ্তমান এই সকল ঋতুগণ! তাে মরা আমাদিগকর্তৃক প্রথিত হইতেছ—আমাদিগের অনুষ্ঠিত এই কৰ্ম্ম তােমাদিগের প্রসাদে উত্তম রূপে সম্পন্ন হউক ;
१.---विश्वे देवा देवताः । विष्ट पछन्दः । आज्यहीमे विनियोगः । ११---- ऋतवी देवताः । विष्ट प्छन्दः । श्राज्यहीमे विनियोगः ।
For Private And Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्त्र-ब्राह्मणम् ।
त्सराय परिवत्सराय संत्सराय क्रगुता बहन्नमः। तेषां वय सुमतौ यज्ञियानां ज्योगजीता बहतास्थाम ।। १२ । भद्रान्तः थेयः समनैष्ट देवास्त्वया वसेन __ हे स्तोतार: ! येभ्यः मनुष्य-पिट-देव-सम्बन्धि-तत्तत्-वत्सर विशेष-कालेभ्यः इदं हविः 'बहत् इत्' वृहदेव, यूयं 'कणुत' कुरुत, तस्मै 'वत्सराय परिवत्सराय संवत्सराय' तत्तत्-काल-विशेपाय 'नमः' 'तेषां' वत्सराणां 'यजियानां' यचहेतुभूतानां, 'सुमतौ' शोभनाया बुद्धी, वर्तमानाः 'वयं' 'ज्यीक्' चिरं, 'जौताः' दुरितानां जेतारः सन्त:, 'अहताः' अपौड़िताः, 'स्याम' भवेमेति प्रायते ।। १२ ॥ ___ हे 'देवाः !' ब्रीहिमया, 'त्वा' त्वां, वयं 'सशौमहि' আমরা একশত শরৎ ঋতু অর্থাৎ শতসংবৎসর যেন তােমাদিগের আশ্রয়ে নির্ভয়ে থাকি, [ অর্থাৎ রােগ-শােকাদি শূন্য एरेशा प्यन भांशू र] ॥ ॥
হে স্তাতৃগণ! তােমরা মনুষ্য, পিতৃ, দেব সম্বন্ধি যথাক্রমে বৎসর, পরিবৎসর, সংবৎসর নামক যে সকল কাল বিশেষে এই হবি প্রশস্ত করিয়া থাক, সেই সকল বৎসরাদি কাল বিশেষকে নমস্কার করি আমরা যজ্ঞ সকলের জনস্বরূপ সেই সকল বৎসরাদির অধীন হওতঃ সুমতিশালী হইয়া, চিরকাল যেন দুরিত জয়ী হইয়া রােগাদিঘারা অসংস্পষ্ট হইয়া থাকি । ১২।
१२-संवत्मरी देवता। विष्ट पछन्दः । श्राज्यहोमे विनियोगः ।
For Private And Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५० १ख १२-१३ । ममीमहि त्वा ॥ स नो मयोभः पितेवा विशव शं तो काय नन्वै योन स्वाहा । १३॥ अमोमि प्राण तहतं भुजीमहि त्वया' 'अवसेन' पाथेयभूतेन, नवं नवं वर्षशतं प्रापिताः वयं सीका भवेमेति भावः, किञ्च यूय 'नः' अस्मान्, 'श्रेयः' एतबवान-प्राशन-प्रभव मारोग्यं सम. नैष्ट' सम्यक प्रापयत, किम्भूतान् नः ? 'भद्रान्' युष्मत्-प्रसादेन भवान-प्राशन-योग्यान्, अपिच हे बौहे ! अस्माभिः यस्व प्राशनः 'स' ब्रीहिमयो देवः, 'नः' अस्मान्, 'आविशस्त्र' प्रविश, कथम्भ तस्त्वम् ? 'पितेव मयोभूः' पिता, इव सुख-जनकः, 'तोकाय' 'शं सुखरूपो भव तथा' शरीराय, 'स्योनः' सुखकरी भव ।। १३ ॥
हे 'प्राण!' त्वं, 'अमः' गतिशीलः, 'असि' भवसि, 'तत्' एतत्, 'ऋतं' सत्य', 'बमोमि' व्यता वचिा, 'हि' यस्मात्, 'अमाः' गति-गौलाः सन्तः 'सर्च' अशेषं भूत जातम् 'अनु प्रविष्टः' | হে ব্রীহিরূপিন দেব ! তােমাকে আমরা যেন ভক্ষণ করি, তুমি পাথেয় স্বরূপ, তােমাকর্তৃক নূতন নূতন বর্ষ সকল প্রাপ্ত হইয়া আমরা সকলে যেন শ্রীবিশিষ্ট হই, এবং তােমর । আমাদিগকে এই নবান্ন প্রাশনের আরােগ্য রূপ ফল ভালরূপে প্রদান কর ; আমরা তােমাদিগের প্রসাদেই নবান্ন প্রাশন কুরিতে যােগ্য হইতেছি, অপিচ—
হে ব্রীহিরূপিন্ দেব ! যেহেতুক তুমি আমাদিগের ভক্ষ হইতেছ অতএব আমাদিগের অন্তরে প্রবেশ কর, তুমি
१३-नीहयो देएताः । विए पछन्दः । व्रीहि- हविः-प्राशन विनियोगः ।
For Private And Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
মন্না । লীলা বি দন বল সনি: । ৰ ল লৰা ৰীमप मुज्य शरोरा दपाम एधि मा स्थान इन्द्र ॥१४॥ अग्निः प्रात्रात प्रथमः म हि वेदयथा हविः । शिवा ‘বি’ মনষি, ‘: সাযয়ী ইল: ‘’লম, মী’ : 'जरां शरीर परिणाम-रूपा, 'रोग' दुःखजनक वपुषि आगन्तुक লকি, অম্বয়’ অমনীয়, অল: নিহ-মনিঃ , ‘যঘি’ নন, ‘দু!” বললি ! সা! ‘ন: অক্সা, ‘না :’ নয বান্বিষী , মা গা । ২৪।
‘অলি:!' আৰীলি:, ‘সমকা: অষ, ‘বি: ‘সস্থান সামন রূৰীন ‘বি’ যন:—‘ক’ হলঃ, ‘অদ্ভাবন কয, ননি: পিতার ন্যায় সুখজনক হইতেছ, তুমি আমাদিগের পৌত্রাদির নিমিত্ত কল্যাণরূপী হইয়া উদিত হও, আমাদিগের শরীরের নিমিত্তও সুখ-কারক হও অর্থাৎ কোন রােগাদির জনক হইয়া কষ্ট দিও না। ১৩। | হে প্রাণ ! তুমি গতিশীল হইতেছ, ইহা আমি সত্যই বলিতেছি, যেহেতু ভূমি সমুদয় ভূতবর্গেতে গতিশীল হইয়াই অনুপ্রবেশ করিয়াছ, সেই প্রসিদ্ধ প্রাণরূপী দেব আমার শরীর হইতে জরা ও মােগ সকলকে অপনয়ন করত শরীরে নির্দোষ-গমন-শীল হইয়া অবস্থিতি করুন, হে প্রাণ ! তুমি আমাদিগের দেহ-বিয়ােগরূপ, মরণ-দু:খ প্রদান করিও না। ১৪।
?—সাী নন। বিহু। গঙ্গাসিলন বিলি: | " प्रत्यभिमशेरन् मुखं शिरीगानीत्यनुलोम ममीसौति" गो० ३, ८ ।
For Private And Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२प्र० १ख० ११-१५ ।।
७८
अस्मभ्य मोषधीः करणोतु विश्वचर्षणि स्वाहा ।। १५।। एतमुत्य मधुना संयुतं यवए सरस्वत्या अधिवनावच'वेद' जानाति, किञ्च 'अस्मभ्य' 'शिवाः' कन्याणकरीः, 'श्रीषधीः' धान्य विशेषान्, स: 'विश्वचर्षणिः' विश्वस्य जगत: 'चर्षणिः' स्रष्टा अग्निः ‘कृणोतु' ददातु ॥ १५ ॥
हे इन्द्र! 'एतं' ('उ' पादपूरणे) 'त्य' तं, 'मधुना संयुतं यवं' 'सरखत्या' वाचा. 'वना' सम्भजनीयं, 'अध्यवचर्कधि' अतिशयेन अधिकारं कुरु, गृहाणेति यावत्,-इदानों यवान्न ग्रहणे इन्द्रस्य औचित्य दर्शयति,-'इन्द्रः' 'शतक्रतुः' शतसंख्याक-यज्ञानुष्ठायौ सवेव 'सोर पतिः' यवादुत्पादकस्य 'सौरस्य मेघस्य' 'पतिः' अधिपतिः-संरक्षण कर्ता, 'आसौत्' अभूत् एवं यवाटुात्पत्ति-सहकारिणोपि 'सुदानवः' शोभन
জাঠর (জঠরে উৎপন্ন) অগ্নি প্রথমে এই হবি ভক্ষণ করুন, যেহেতু তিনি যেরূপ এই হবি অবগত আছেন আমি তদ্রুপ জানি না, কিঞ্চ সেই বিশ্ব সংসারের স্রষ্টা অগ্নি আমাদিগকে কল্যাণ-জনক ধান্যাদি প্রদান করুন ॥ ১৫।
| হে ইন্দ্র! বাক্য দ্বারা সম্যকরূপে ভজনীয়, মধু-সম্মিশ্রিত, এই যব, ভালরূপে অধিকার কর, শতবার যজ্ঞানুষ্ঠান করিয়া শতক্রতু নাম ধারী ইন্দ্র দেবতা বাদি অন্ন সকলের উৎপাদক মেঘের অধিপতি হইয়াছেন, এবং যবাদি অন্নের
१५ ---जाठरी नि देवता। अनुष्ट पछन्दः । श्यामाकचर-प्राशन विनियोगः । “अनि: प्राशात प्रथम मिति श्यामाकानाम्' गो० ३, ८ ।
For Private And Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
20
भन्वब्राह्मणम् ।
शषि ॥ इन्द्र आमोत्सोरपतिः मतक्रतुः कोनाशा
श्रमन्मरुतः सुदानवः खाहा ॥ १६ ॥
दातारः, 'मरुतः ' वायु- विशेषाः, 'कौनाशाः वर्षण-कर्त्तारः,
आसन् अभूवन् ॥ १६ ॥
উৎপত্তিতে সহকারী, কল্যাণ-প্রদ, মরুৎ নামক বায়ু বিশেষেরাও বর্ষণকারী হইয়াছেন ৷৷ ১৬ ॥
॥ इति सामवेदीये मन्त्र - ब्राह्मणे द्वितीय प्रपाठकस्य
प्रथमः खण्डः
Acharya Shri Kailassagarsuri Gyanmandir
अथ द्वितीयः खण्डः ।
* प्रथमा हव्यवास मा धेनुर भवद्यमे ॥ सा नः पथखती दुहा उत्तरामुत्तराट् समाम् ॥ १ ॥ प्रतिक्षत्रं
हे अग्रहायण देवते ! 'सा' 'हव्य वास' हविषि पयोलचणे कारणतया वसति या तथारूपा, 'धेनुः' 'यमे' धर्मराजस्य तोवार्थ 'प्रथमा' अग्रग्रा 'अभवत्' भवति । 'सा' तां 'पयवती' पयखतीं बहुतर- दुग्धवतीं धेनुं 'उत्तराम् उत्तराम्' उत्तरोत्तरं 'समां' वर्ष 'दुहां' अध्यधिक दुग्धदायिणों कुरु इति शेषः ॥ १ ॥
হে আগ্রহায়ণী দেবতা! ধর্মরাজের পরিতোষার্থ যে ধেনু সৰ্ব্ব 'প্রথমে দুগ্ধরূপ হবির কারণরূপে আবির্ভূত হইতে
१६ – इन्द्रो देवता । जगतौच्छन्दः । यववरुप्राशने विनियोगः ।
" तमुल्य मधुना संयुत मिति यवानाम् गौ० २,८ ।
* " अग्रहायण्यां वलि हरणम्" गो० २, टा १- आग्रहायणी देवता ।
अनुष्ट पकन्दः।
होमे विनियोगः ।
For Private And Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७० २ ख० १-२।
८१ प्रतितिष्ठामि : राष्ट्र प्रत्यक्षेष प्रतितिष्ठामि गोषु । प्रति-प्राणे प्रतितिष्ठामिण्टौ प्रत्यनेष ॥ प्रतिविछाम्यात्मनि ॥ २ ॥ प्रतिद्यावाष्टथिव्योः प्रति
हे अग्ने ! 'प्रतिक्षत्रे' क्षक्ष प्रति प्रत्येक वेश्मनि 'प्रतितिष्टामि' प्रतितिष्ठे यम् प्रथिततया प्रतिष्ठितीभवेय मित्यर्थः। 'राष्ट्र राज्यमध्ये च तथैव गुणवत्तया 'प्रत्यश्वेषु' अखम प्रति प्रतितिष्ठामि' सुचालकतया प्रतिष्ठितो भषेयम् । 'गोषु' गो-प्रभृतिपशुषु च तथैव पालकतया । 'प्रतिप्राणे' प्राण प्राणं प्रति प्राणिमात्रे 'प्रतितिष्ठामि' सुहृत्तया प्रतिष्ठितो भवेयम् । 'पुष्टौ' पुष्टिविषये वलादौ च तथैव वलवत्तया । 'प्रत्यङ्गेषु' हस्त-पदा दिषु 'प्रतितिष्ठामि' दाढी-कर्मोपयुक्तात्वादिमा प्रतिष्ठितो भवे. यम्। 'पामनि' वर्ग च तथैव जानवत्तया प्रतिष्ठितो भवेयम् ॥ २॥ ছেন, বহুতর দুগ্ধবতী সেই ধেনুকে উত্তরোত্তর বর্ষে অত্যধিক দুগ্ধদাত্রী কর । ১। | হে অয়ে! আমি যেন বিখ্যাত হওত প্রতি ক্ষত্রিয় গৃহে প্রতিষ্ঠিত হই, রাজ্য মধ্যেও গুণবত্তা প্রচার হওত যেন প্রতিষ্ঠিত হই, এবং প্রতি অশ্বেতে সুচালক গুণে যেন প্রতিষ্ঠিত হই, সেইরূপ গােপ্রভৃতি পশুবিষয়েও যেন পালন কারিতা গুণে প্রতিষ্ঠিত হই, এমন কি প্রাণিমাত্রেতেই সৌহৃদ্য গুণে যেন প্রতিষ্ঠিত হই, এইরূপ পুষ্টি-বিষয়ে, বলাদি বিষয়ে, २-- अग्निदेवता। विष्ट पछन्दः। जपे विनियोगः । ' " प्रतिक्षत्र इत्येषा व्याहृति पति” गी• ३, ।
For Private And Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८२
मन्त्र-ब्राह्मणम् । तिष्ठामि यन्ने ॥ ३ ॥ खोमा एथिविनों भवानक्षरी निवेशनी ॥ छा नं: शर्म मंथोदेवानमा भया दिति ॥ यत्पशवः प्रध्यायन मनमा
हे अग्ने ! 'प्रतिद्यावापृथिष्योः' सबवे व 'प्रतितिष्ठामि' प्रतिष्ठितो भवेयम् ! प्रद्य इह 'या' च प्रतिष्ठितो भवेयम् ॥३॥
हे 'पृथिवि !' 'प्रक्षरा' पाप शून्या 'निवेशनी' प्राणिनां धारणकारिणी वं 'स्वीना' कल्याणरूपा 'भ'। 'संप्रथः' विस्तीर्णरूपा वं 'म:' अस्मभ्यं सर्वत्र व 'मी' कल्याण 'यच्छ' देहि। 'देवात्' देव-कृतात् 'भयात्' 'मा' मी पाहौति शेषः ॥ ४ ॥ হস্তপাদ প্রভৃতি সমস্ত অঙ্গবিষয়ে; দৃঢ়তাজনক কাৰ্য কারিতা গুণেও যেন প্রতিষ্ঠিত হই এবং জীবাত্মা বিষয়ে বিদ্যারূপ ७८०१७ रन बछिछि रहे ॥ २ ॥ | হে অগ্নে! প্রতি দ্যাব। পৃথিবীর সৰ্ব্বত্রই যেন প্রতিষ্ঠিত
रे, आमा परे गाठ पन लिर्थिक रहे ॥ ७॥ | হে পৃথিবি! তুমি পাপশুন্যা ও প্রাণিদিগের ধারণ কারিণী হইতেছ, এবং অতিশয় বিস্তৃত হইতেছ, তুমি আমাদিগের সম্বন্ধে কল্যাণস্বরূপ হইতেছ, অতএব সৰ্ব্বত্র আমাদিগকে কল্যাণ প্রদান কর, এবং দৈব ভয় হইতে আমাকে রক্ষা कर ॥8॥
३-अमि देवता । यजुः । जपे विनियोगः । ४-पृथिवी देवता । पनुए पछदः । जपे विनियोगः ! सीना प्रथिवि भी भये तेरता मचं जपति गी० ३, ६। * पथ परका प्रकारकम् । पटका राशि देतेत्यादि गो., ३, १.
For Private And Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२प्र. २९. ३-५।
८३
मादयेन च वाखामाखमाशया माय बमामि को सनः Lyr* अानु ला माता ममता मनु पिता न भाता
है 'पमव:' ! यूयं यत्" येन 'मनसा दयेन च' 'प्रथायत' चितां कुरुथ, तदेव 'ब' युमाकं 'ममः' मानसम् प्रय 'सहस्रपाशया" बहुतर-रज्जु-रूपया 'वाचा' विनयवान "वभामि' स्ववशं नयामि ॥ ५ ॥
हे पयो ! देव पैनो च, कर्मणि किमियुक्तं 'त्या' त्वां, 'मामा' बदीय-जननी 'मनु मन्यताम्' देव पिट-कार्य-साधनाय शरीर विसर्जने अनुमति ददातु। 'पिता' त्वतीयजनकः पनुमन्यताम्'। 'भाता धैमानेयादिः त्वदीय: 'अनुमन्यताम्' । 'सगर्भः' मोदरः त्वदीयः 'अनुमन्यताम्' । 'सखा' त्वदीयः अनुमन्यताम्। 'सयूथाः' बदीय-यूथ-चारी अपरापरख "अनुमन्यताम् ॥ ६ ॥
হে পশুসকল! তােমরা সকলে হৃদয়ের সহিত যে মনের দ্বারা ধ্যান করিয়া থাক, তােমাদিগের সেই মানস, অদ্য বিনয় বাক্য স্বরূপ বহুতর রক্ষুদ্বারা বন্ধন করিতেছি पीए सवरा यानिटछि ॥ ४ ।। | হে পশশা ! দৈব, পৈত্র কাৰ্যে বিনিযুক্ত তােমাকে তােমার জননী দেব পিতৃ কাৰ্য্য সাধনের নিমিত্ত শরীর কিসজন করিতে অনুমতি প্রদান করুক, তােমার জনকও অনুমতি • প্রদান করুক, তোমার বৈমাত্রেয়াদি ভ্রাতারাও অনুমতি
५---पशवी देवताः । अनुष्टुप्छन्दः । होमे विनियोगः ! जुहुयात् यत् पशवः प्रध्याय तेति गो. ३,८।
For Private And Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
८४
www. kobatirth.org
मन्त्र- ब्राह्मणम् |
मुगभ्यनु सखा यूथाः ॥ ६ ॥ श्रन्तं देवेभ्यो हविः।৩ यत्पशुर्मायु महतत रोपनि राहत | अग्नि र्मा तस्मा देनसो विश्वान्मञ्च त्वथ् हमः ॥ ८ ॥ अग्ना वग्निच हे पशो ! त्वं ' देवेभ्यः' देवार्थं ' हविः' भच्यम् इति ' आ'तम्' गृहीतम् ॥ ७ ॥
हे अग्ने ! अयं ' पणः' 'यत' यावत् परिमितम् 'आयु: ' अकृत' प्राप्तषान् भोग्यत्वनेति शेषः, तत् त्वं जानासोति वाक्यान्वयः । किञ्च 'ऋत:' ऋतं यज्ञ' 'रोपहि:' स्थापयिटभि: अस्माभिः ८ आहत' अयं पशु राहन्यते इति त्वं वेत्सि । ‘ सः' ' त्वम्' ' अग्नि' 'ह' निश्चयम् ' तस्मात्' आयुषो नूग्नोकरणरूपात् एनसः पापात् 'मा' मां (न केवलं मामेव ) अपितु 'विश्वान्' सर्व्वानेव याञ्जिकान् ' मुच्च' मोचय ॥ ८ ॥ প্রদান করুক, তোমার সোদর ভ্রাতাও অনুমতি প্রদান করুক, তোমার সখা অনুমতি প্রদান করুক, অপরাপর তোমার দলপ্রবিষ্টেরাও অনুমতি প্ৰদান করুক ৷৷ ৬ ৷৷
"
হে পশে৷ ! তুমি দেবতাদিগের নিমিত্ত হবি (ভক্ষ্য) রূপে গৃহীত হইয়াছ ॥ 7 ॥
হে অগ্নে ! এই পশু যাবৎ পরিমিত আয়ু প্রাপ্ত হইয়াছিল, তাহা তুমি জ্ঞাত আছ, এবং সত্য যজ্ঞানুষ্ঠায়ি আমা
-1
Acharya Shri Kailassagarsuri Gyanmandir
६ - पश्च देवता । यजुः । अनुमन्त्रणे विनियोगः ।
हत्वा चानु मन्त्रयेतानुत्वा माता मन्यतामिति गो० ३,०। ७- पशु देवता । यजुः । उदक-सेचमे विनियोगः । आत' देवेभयो हविरित्यथैनामुदगुत् सृप्य गो० २, हा
- अग्नि देवता । अनुष्टुप्छन्दः । होमे विनियोगः । पितृ-देवत्यं संज्ञायां जुहुयात् यत् पशु मांयुक्तेति गो० ३, ९ ।
For Private And Personal Use Only
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२प्र० २ख ६-८ ।
८५ ति प्रविष्ट ऋयो खां पुत्रो अधिराज एषः ॥ पोन: संयजा यजा च यथा देवानां जनिबान द॥६॥ औलुल्लाः संप्रवदन्ति ग्रावाणो इविष्का· ऋषीणां पुचः' ऋषिभिमन्यने नोत्पाद्यमानत्वात् ऋषी । तनय पूव एषः' यः ‘अग्निः', 'अधिराजः' अध्यधिक
तः सन् 'अग्नौ' आहवनीयाग्नौ ' प्रविष्टः' प्रवेशं कुर्वन घरति' हविर्भक्षयति । “म अग्निः ‘नमस्माकं सोनः' वाणकरः भवतु। अहञ्च सुयजा याजिक: ‘देवानाम्' पां ' जनिमानि' उत्पत्यादीनि 'यथा' 'वेद' जानामि, धैव 'यजा' बजे ॥८॥
'परिवत्सरीणाम्' ' प्रति बसर सम्मायामानानां अष्ट णाम् सिद्धार्थ 'हविष्कृण्वन्तः' हविन उपयोगिन स्तगडुलान् গকর্তৃক এই পশু হত হইতেছে—ইহাও তুমি জানিতেছ, তএব আয়ুর ন্যূনতা করণ জন্য প্রত্যয় হইতে অবশ্যই ম আমাকে কেবল আমাকে নয়, এইরূপ সত্য যজ্ঞানুষ্ঠানে হী তাবৎকেই মোচন করব। ৮ ঋষিদিগকর্তৃক অরণিদ্বয় মন্থনে উৎপন্ন বিধায় ঋষিদিগের রূপী যে অগ্নি অত্যধিক প্রদীপ্ত হত আহবনীয় অগ্নিতে বেশ করিয়া হবি ভক্ষণ করেন, সেই অগ্নি আমাদিগের ব্যাণ-প্রদ, হউন, আমি যাজ্ঞিক সেই সকল দেবদিগের রূপ উৎপত্যাদি অবগত আছি, তদনুরূপেই যাগ করিशि ॥ २ ॥
-अग्नि देवता । विराट विष्ट पछन्दः । होमे विनियोगः । वतुर्य होत माज्यम् ग्टहीत्वाष्टर्च प्रथम या जुहुयादग्नावग्नि रिति गी० ४, १ ।
For Private And Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
+
२प्र० २ख० १० – १२ ।
यः पशवो विश्वरूपा से पाएं सप्तानां मयि ति स्तु ॥११॥ एषैव सा या पर्चा व्योच्छत् सेय मण्वन्तच [ति प्रविष्टा ॥ वसूं गाय प्रथमा जनिलो विश्व - यां महिमानों अन्तः ॥ १३ ॥ एषैव सा या प्रथमा 'वनीय- द्रव्यमावं' ' गृभाय' गृहाण । गृहीत्वा च मह्य मैं वरं देहि-यत्, ' ये ग्राम्याः' 'विश्वरूपाः' विविधात्मकाः पशवः' गोमहिष्यादयः तेषां 'सप्तानी' वनमा 'मयि' मदहे 'रन्ति' रमणं प्रसव भाव: 'अस्तु' ॥ ११ ॥
'या' अष्टका 'पूर्वा' प्रथेमकालीनैव 'वि ऐच्छत्' विशेषेण कामावती सा' एव ऐषा' । किञ्च या < 'अप्सु' दो-तंड़ादि स्थितेषु पन्तः प्रविष्टा सती ' चरति' भ्रमति सा एवं ' इयम्' । वसूंः पार्थिवान् समस्तद्रव्यान् ' जिगाय '
प्रतवती । इयंश्च प्रथमा
प्रधाना' जनिची' मानयित्री
मामा मिति शेषः ।
<
www. kobatirth.org
"
6
C
Acharya Shri Kailassagarsuri Gyanmandir
अस्याम् अन्तः अष्टकायां मध्ये 'विश्व'
ود
'हि' एव ' महिमानः सन्ति ॥ १२ ॥
হিধ প্রভৃতি পশু সকল রহিয়াছে তৎসমুদয়েরই আমার
হে প্ৰসন্নতা থাকুক্ ॥ ১১ ৷৷
পূর্ব্বকালেতে যে অষ্টকা বিশেষরূপে প্রকাশ পাইয়াছিল, নই এই অষ্টকা, এবং যে অষ্টকা জলেতে প্রবিষ্ট হইয়া মণ করিতেছিল, সেই অষ্টকা এই পার্থিব সমস্ত দ্রব্য য় করিয়াছে, এই প্রধানা, ও কামনা সকলের জননকারিণী ইতেছে, এই অষ্টকারই মধ্যে সমস্ত মহিমা আছে ৷৷ ১২ ৷৷
१२-टका देवता चिष्ट पहन्दः । भवंदाने विनियोगः । चतुर्थी- पत्र पष्ठी सम्मी - भयाच शेव मवदाय गो० ४, १
For Private And Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्त्र-ब्राह्मणम् ।
छत् सा घेतु रभवविश्वरूपा॥ संवत्मरस्य या पली सानो प्रस्तु-समलने ॥३।। या देवाः प्रति पश्यकि रानी -मिवायतीं। मा नः पयस्खती दुहा उत्तरा मुत्तराप समाम् ॥ १४॥ संवत्सरस्य प्रतिमा ___ 'एषा एव सा अष्टका, 'या' 'प्रथमा' पूर्वकालौना एक 'वि ऐच्छत् विशेष प्रकाशमाप्तवती । 'सा इयं 'विश्वरूपा बहुजनसेव्यत्वात् - बहुरूपा 'धेनुः' यथाभिलषितप्रदत्वात् काम-धेनुरिव । 'या' इयं 'संवत्सरस्य' ' पत्नी भोग्यत्वात् उच्यते वेदे, 'सा' 'नः' अस्माकं 'सुमङ्गली' कल्याणी · प्रस्त' ॥ १३ ॥ ___· देवाः' द्योतमानाः ‘यां' 'धेनुम् इव आयतीम् यथा गोष्ठात् धेनु रागाताव तथैव वर्षान्त पुनरागच्छतीव अष्टका इति तां 'रात्रौं' उत्तराष्टकां प्रति ‘पश्यन्ति' आगमन-पथं निरीवन्ति, 'सा' अष्टका रात्री ‘दुहा' ' कम्म-फलानि दुधन्ते यस्था स्तथा भूता 'उत्तराम् उत्तराम' तरोत्तरं 'समां' वर्ष 'पयखतो' अध्यधिक-दुग्धवतीवभव तु ॥ १४ ॥ . | এই অষ্টকাই—সেই, যে পূৰ্ব্বকালেতে বিশেষরূপে প্রকাশ পাইয়াছিল, যে অষ্টক বহু লােকের সেব্য বিধায়, বহুবিধ অভিলষিত প্রদান করায় কামধেনু স্বরূপ, এবং যে-সংবৎ সর কাল পর্যন্ত ভােগ্য হওায় সংবৎসরের পত্নীস্বরূপ, সেই অষ্টকা আমাদিগের সমন্ধে সুমঙ্গল দায়িনী হউক। ১৩।
গােষ্ঠ হইতে ধেনুর আগমনের ন্যায় বর্ষান্তে পুনরাগমশীল যে—সেই উত্তর-অষ্টকা, তাহার আগমন পথ দেব
१३, १४, १५ ---एषां मर्च पूर्ववद । बहतीच्छन्दः इत्ये व भेदः ।
For Private And Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
S
Rit.
वळा
२५० २ख० १३-१६ ।
८८ त्वा रात्रि! यजामहे ॥ प्रजामा नः कुरु रायसो षेण मसज ॥ १५ ॥ अन्वियन्नो अनुमति यज्ञ देवेष मन्यताम् । अग्निश्च हव्यवाहनः स नो ऽदाहा शः मयः ॥ १६ ॥
हे 'राषि' ! अष्टकाया रजने ! 'संवत्सरस्य' 'प्रतिमा' परिमापयिौं 'यां त्वा' त्वां यजामहे' वयं, सा त्वं 'न' अस्माकं 'प्रजा' 'अजा ' जरा-शून्यां 'कुरु' ; किञ्च अस्मान् 'राय पोषेण धनस्य सम्बन्धि-पोषणेन 'सं सज' अतिसर्जय ॥ १५ ॥ ___ इयं' 'अनुमतिः' देवी ‘देवेषु' इन्द्रादिषु यज्ञम्' इदं 'अनुमन्यताम् वोधयताम्'। 'हव्यवासयामांगानकारी 'च' 'सः' अयम् 'अग्निः' 'दाशन हवितवते यजमालय
नः' मधं 'मयः' सुखम् 'प्रदात दातु नाम তারা নিরীক্ষণ করিতেছেন, সেই অষ্টকরুণত্রি (উত্তরাষ্টকা) অত্যধিক দুগ্ধবতী গাের ন্যায়-উত্তরােত্তর বর্ষে ইষ্ট-ফল-প্রস বিনী হউক । ১৪। হে অষ্টকা-রাত্রি! তুমি সংবৎসরের পরিমাণকৰ্ত্তী, তােমাকে আমরা পূজা করিতেছি, তুমি আমাদিগের অপত্যাদিকে জরা শূন্য কর, এবং আমাদিগকে ধনের वकरी मरकापत लालन कत ॥ 6 ||
এই অনুমতি দেবী ইন্দ্রাদি দেবগণেতে যজ্ঞ বােধন কারন, এবং হব্য-সমুদয়ের বহনকারী এই অগ্নি দেবতা, দত্ত হবি আমাদিগকে সুখ প্রদান করুন। ১৬। ॥ इति मामवेदीये मन्त्र-त्राह्मणे-द्वितीयापाठकस्य
द्वितीय खगडः समाप्तः ॥ १६---अग्निदेवता। अनुष्ट प्छन्दः । हीमे विनियोगः । सौविष्ट कृत मष्टम्या जुहुयात्, गो. ४,१ __ *म-दिह-मड रारक रवि यश कक 1 .
१२ म
पनायव
For Private And Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
०
मन्त्र-ब्राह्मणम् ।
+
॥ अथ तौयः खण्डः ॥ खाडा सोमाय पिंटमते ॥ १ ॥ साहाऽग्नये कव्य-वाहनाय ॥३॥ अपहता असुरा रक्षासि वेदिषदः ॥ ३॥ ये रूपाणि प्रतिमंचमाना असुराः
यः पितृणां सोमः तस्मै स्वाहा ॥ १ ॥
कथ्य-पैनं हविः, तहहतोति कव्यवाहनः तस्मै अग्नये खाहा, तमग्निमुद्दिश्य कव्यं त्यजामि इति-भावार्थः ।।२।।
___ 'वैदिषदः वेदिगताः ये 'असुराः' विरीचनादयः, 'रक्षांसि' . राक्षसाः, ते 'अपहताः' अपनीताः भवन्तु ।। ३ ।। ... 'ये' 'असुराः 'रूपाणि स्वकीयानि रौद्राणि 'मुच्चमामाः' त्यजन्तः 'सम्तः' 'खधया' पित्रेण हविषा 'चरन्ति' जीवन्ति,
পিতৃগণ অধিষ্ঠিত হইয়া থাকেন যে সােমদেবে, তাহার উদ্দেশে এই কব্য পরিত্যক্ত হইল। ১। | পিত্যুদ্দেশে পরিত্যক্ত কব্যের (ইবি) বহনকারী যে অগ্নিদেব তাহার উদ্দেশে এই কব্য পরিত্যক্ত হইল ॥ ২ | বেদিতে আগত অসুর রাক্ষসেরা দূরীভূত হউক। ৩।
যে সকল অসুরেরা স্বকীয় রূপ পরিত্যাগ করতঃ অর্থাৎ ছদ্মবেষে পিত্যুদ্দেশে দত্ত হবির দ্বারা জীবিতেছে এবং
3 ।। ३ ।।
१,२ - पिव-देवता । यजः । उपघात होमे विनियोगः ।
"उपघातं जुहुयात, - खाहा सीमाय पिटमत इति पूर्वी खाहाप्रये कष्यवाहनयेत्यत्तराम् ' गों. ४, २ । ३-पिट देवता । यजुः । लेखील्ले खे विनियोगः । 'दनियाग्रा लेखामुलिखेदपहता असुरा इति' गों ४, ३ ।
For Private And Personal Use Only
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२.प्र.० ३खु. १-५। अश्या चरन्ति परा पुरो निपुरीये भरन्त्यलोकात प्रपदत्वस्मात् ॥ ४॥ एत पितरः मोगम्भीरभिः पथिभिः पूर्षिणेभिः ॥ दत्ता सायं ह भद्र रयिं च न: सर्ववोरं नियच्छत ।।५।। र' लोकवयं 'परा' पराभवन्ति, ये च 'पुरः' त्रिपुरवा
'नि' निघ्नन्ति, 'ये' च भरन्ति' हरन्ति हव्यादौन, जसरान् ‘अग्निः' देव: 'अस्मात्' 'लोकात्' भू-लोकात् "दूरीकरोतु ॥ ४ ॥ ग्यासः" सोम्याः सोमदर्शनाः हे 'पितरः !' 'गम्भौरेभिः'
सुविस्त तैः. 'पूविणेभिः' पूर्वे: पूर्व पुरुषाचरितैः ''मार्ग: 'एत इह पागच्छत। है पितरः ! 'दह' सं. स्मभ्य' 'द्रविणा' द्रविणम् द्रव्यं ऐशयं वा, 'दत्त' 'च' ::' प्रस्मभ्य 'भद्र कल्याण'; प्रपिच 'सर्व वीर' सबै त्रिपौत्रादयः: येन जीवन्ति तादृशं रयिं' अवधनं 'निप्रदेहि ।। ५ ॥
অসুরেরা, লােকয়কে পরাভব করিতেছে, এবং যে লােকয়-নিবাসি অসুরেরা দৈব, পৈত্র হক্যাদি তছে, হরিতেছে, সেই সকল অসুরদিগকে অগ্নিদেব कि शेख निकाभिक कनन ॥ 8 সৌম্য দর্শন পিতাসকল ! সুবিস্তৃত, পূর্ব পুরুষানুनिदेवता । किष्ट प इन्दः । कर्षिकाग्नि-स्थापन विनियोगः ।।
निदध्याद ये रूपाणि प्रतिमुञ्चमामा इति' गों ४, ३ । पेतरी देवताः । विष्टुप् छन्दः । पित्रावाहने विनियोगः । पेट नावाहयत्य त पितरः सोम्यास इति” गों ४, ३ ।
AMA
For Private And Personal Use Only
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
८५
मन्त्र- ब्राह्मणम् |
अव पितरो मादयध्व यथाभागमाष्टषायध्व' ॥ ६ ॥ श्रमी महंत पितरो यथाभागमादृषा दूषत् ॥ ७॥ नमो वः पितरो जोवाय नमों वः पितरः भूषाय ।।
Acharya Shri Kailassagarsuri Gyanmandir
'पितरः' 'अत्र' पिण्डे 'मादयध्वम्' टप्यत, 'यथा भागम्' यो यस्य भागः तम् 'श्रावृषायध्वम्' अभिलवत || ६ ||
अनेन पिण्डदानेन 'अमी' 'पितरः' 'मदन्तः' तृप्तवन्तः सन्तः 'यथा भागम्' यो यस्य भागः तं 'आहषा इषत्' अभिलषितवन्तः गृहीतवन्तः ॥ ७ ॥
हे 'पितरः' 'वः' युस्मभ्य' 'नमः' नमामि, की ? इतुरचते'जीवाय' दीर्घजीवनाय । 'शूषाय' वलाय । 'घोराय' परितृप्तये ক্রমে আচরিত, পথেরদ্বারা এই স্থানে আগমন কর; আসিয়া এই সংসারে আমাদিগকে দ্রব্য দাও, এবং কল্যাণ, দাও অপিচ, অম্লধন এরূপ প্রদান কর যদ্বারা পুত্র পৌত্রাদি সকল অনায়াসে জীবন নির্ব্বাহ করিতে পারে ৷ ৫ ৷৷
পিতাসকল এই পিণ্ডে তৃপ্ত হউন যাহার যে ভাগ তাহা লাভ করুন। ৬
এই পিণ্ডদান করায় এই সকল পিতারা পরিতৃপ্ত হইয়া আপনার আপনার ভাগ গ্রহণ করিলেন ॥৭॥
.
হে পিতাসকল! আপনাদিগকে নমস্কার করিতেছি, দীর্ঘজীবী হইবার নিমিত্ত, বলী হইবার নিমিত্ত, পরিতৃপ্ত
11 अनयोः पितरो देवताः । यजुः । जपे विनियोगः ।
,
" जपत्यत्र पितरो मादयध्वं यथाभाग मातृषायध्वमित्यपव्याहृत्य पुरोच्छासादभिपय्यावर्त्त मानो जपे दमो मदन्त पितरो यथाभाग मातृषा इषतेति” गो० ४,२ ।
For Private And Personal Use Only
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२प्र० ३ ० ६-११ । नमो वः पितरो घोराय नमो वः पितरो रसाय॥॥ नमो वः पितरः खधायै नमो वः पितरो मन्यो । नमो वः पितरः पितरो नमो वः॥ १ ॥ गृहानाः पितरो दत्त ॥ १० ॥ सदोवः पितरो देश। ११ ॥ 'रसाय' प्रानन्दाय ।। ८॥ स्वधाय' अनाय 'मन्यवे' क्रोधायक्रोधमूल-सम्पत्तये । अन्यत् सुगमम् ॥ ८ ॥
हे 'पितरः ।' 'राहावः' रहस्य अबानि 'दत्त' प्रयच्छत । अथवा 'न:' अस्मभ्यं 'गृहान् 'दत्त' प्रयच्छत ।। १० ॥
हे "पितरः' य:' युस्मभ्य 'सदः' स्थानं 'देम' वय मिति शेषः ॥ ११॥ হইবার নিমিত্ত, আনন্দ লাভের নিমিত্ত, অন্নলাভের নিমিত্ত, ইহ লােকে উপকারি-ক্রোধের মূলীভূত-সম্পত্তির নিমিত্ত, বার বার নমস্কার করিতেছি। ৮ – ৯৷
হে পিতানকল! গৃহের অন্ন [ভক্ষ) সকল প্রদান কর, অথবা আমাদিগকে গৃহ প্রভৃতি স্থাবর পদার্থ সকল প্রদান কর॥১০ | . হে পিতাসকল ! তােমাদিগকে আমরা এই স্থান উপবেশন করিতে দিলাম । ১১। ८,९- अनयोः, पितरी देवताः । उशिक छन्दः । जपे विनियोगः । 'पूर्वस्या की दक्षिणेमोत्तानो पाणी कृत्वा-ममीवः पितरो जीवाय नमीवः पितरी शूषायेति मध्यमायां, सव्योत्तामो-नमी वः पितरो घोराय नमो वः पितरी रसायेत्युत्तमायां, दक्षिणीचानौ-तमी वः पितरः खधाय नमो वः पितरी मन्यव रति, प्रथाचलिकती अपति-नमी वः पितरः पितरी नमी व इति गो.४,३। .. १.-पितरी देवता । यजुः । हिग्य वेचणे विनियोगः । 'महानवेचते ग्रहावः पितरो दत्तति' गों ४,३। ११ - पितरी देवताः । यजुः ।पिण्डाव क्षणे विनियोगः । 'पिखानवेक्षते सदी वः पितरी दे ति' ! ४, ११।।
For Private And Personal Use Only
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८.४
मन्त्र ब्राहणम्
एतदः पितरो वास॥१२॥ कन वहतो: रमत संपय. कोलालंपरिनुतखधारणतर्पयत मे पिन॥१॥आधत्त पितरोगर्भकुमास्पष्करवजा यथेहपुरुषस्यात्।। १४ ॥
हे 'पितरः !' 'क' युस्माकम् एतत्' 'वामः' परिधेयं वसमाम् ।। १२ ॥
हे आपः ! यूयं विधा' पितृणां परमारिषः 'स्थ' भवथ, प्रतः 'जनम् अत्रम् 'अमृतम्' जरामा शून्य-कारिणम् मध, 'हतं', 'पयः' चोरं 'कौलालम्' जलञ्च ‘परिसुतं' इदं सर्व 'वहन्तीः' वहन्त्यः 'एितन्' इमान् तर्पयत' परिप्तम् कुरुत ॥ १३ ॥
है 'पितरः!' 'पुष्करसजम्। अम्बरमाला धारिणम् सूर्य चन्द्र मिव वा 'कुमार पुत्ररूपं 'गर्भ' 'पाधत्त' प्रददत । पुनयो | হে পিতাসকল ! তােমাদিগকে আমরা এই বস্ত্র পরিধান कबिदक निलाश ॥ १२॥
" হে জল ! তােমরা পিতৃদিগের পরম সুখ-দায়ক হইতেছ এই হেতু অন্ন, ও জরা-মৃত্যু-প্রভৃতির বিনাশক মধু ঘৃত, দুগ্ধ, এবং পরিষ্ক্রত জল এই সকল বহন করত এই সকল পিতাকে পরিতৃপ্ত কর। ১৩।
१२--पितरो देवताः । यजुः । सूचदाने विनियोगः । मूवतन्तुं ग्टहीत्या ** पिठ निदध्यात् ** पितर्माम ग्टहीत्वा सावेत
वासी-येचाचत्वानुयाय बमनु बर्स ते खधेति, गो. ४,३॥ १३ - पितरो देवता: । पिपोलिक मध्योगिक छन्दः ! पिडपरिप्रेके विनियोगः ॥ 'पिण्डान् परिषिञ्चे दूर्ण वहन्तीरिति' गौं ४, ३। १४ - पितरो देवताः । गायत्री छन्दः पिण पाशने विनियोगः । 'मध्यम पिण्ड पत्नी पुत्रकामा प्रानीयादापत्त पितरी गर्भमिति गो० ४,३।।
For Private And Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
२प्र० ३ ख० १२–१५ ।
हविषो
अभून्नो दूतो सुरभीणि कृत्वा ॥ ते अक्षन् प्रजानन्नग्ने जातवेदः
वह वर्षां
Acharya Shri Kailassagarsuri Gyanmandir
८.५
जात वेदा अवाढव्यानि प्रादात् पितृभ्यः खधया पुनरेहि योनि ।। १५ ।। पितृभ्यो यत्तैतान्वेच्छ
मेदसः कुल्या अभितांत्
निहितान् पराचः ॥ च्यते – 'इन' मद्गर्भे 'पुरुष:' पुरुष इति विख्यातः तनयो यथास्यात्' तथा प्रसवो भवेति शेषः ॥ १8 ॥
(
'जातवेदाः' अग्निः 'मः' अस्माकं सम्बन्धिनः 'हाषषः ' ' दूतः' वाहकः अभूत्' । अतएव ' हव्यानि श्रस्महत्तानि 'सुरभीणि कृत्वा' 'अवाट्' वहमं कृतवान् । 'स्वधया' अस्मदुतया वाचा सह तानि च 'पितृभ्यः' ' प्रादात्' दत्तवान् । 'ते' च पितरः 'अन्' तानि भचितवन्तः । इदानीं प्रार्थये - हे 'अग्ने !' पितृभक्षणं 'जानन्' सन् 'योनि' स्वस्थानम् अत्र 'पुनः हि' पुनः प्रत्यागच्छ ॥ १५ ॥
হে পিতাসকল ! আকাশরূপি মালাধারি সূর্য্যের ন্যায় বা ঐরূপ চন্দ্রের ন্যায় পুত্ররূপি গর্ভ প্রদান কর, পুনশ্চ এই আমার গর্ভ পুরুষ বলিয়া খ্যাত্যাপন্ন পুত্র, যেরূপে হয় এবম্বিধ আশীর্ব্বাদ কর ॥ ১৪॥
For Private And Personal Use Only
জাতবেদ নামক অগ্নি, অম্মদাদি-প্রদত্ত-হবির দূত (বাহক) হইয়াছিল, অতএব অস্মদাদি প্রদত্ত হব্য সমুদয়কে সুগন্ধি করত বহন করিয়া ছিল ; স্বধা রূপি অস্মদাদ্যুক্ত বাক্য-সহকারে সেই সমুদয় হব্য পিতৃগণকে দিয়াছিল; পিতৃলোকেরা १५ - अग्निर्देवता। त्रिष्टुप् छन्दः । उत्बुका भ्युजणे विनियोगः ! "भूवो दूतो हृदिषो जातवेदा इत्युबुक मतिरभ्यता' ग ४, ३ ।
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्त्र-ब्राह्मणम् ।
स्ववत सत्या एषा माशिषःसंतु कामात् साहा॥९॥ जातवेदो वपया गच्छ देवाय स्तुएहि होता प्रथमो - है 'जातवेदः अग्ने ! यत्र' यस्मिन् प्रदेश 'एतान्' 'वा पितृन् 'पराच:' गमन पराङ्मुखान् उपविष्टानिति यावत् 'निहितान्' स्थितान 'इच्छ' जानीहि, तत्र व प्रदेशे तेभ्यः 'पिढभ्यः' 'वां' मेदः ( चरवि ] 'वह' प्रापय । 'मेदसः' अस्य 'कुल्याः' कविमासरितः 'तान्' अभिनवन्तु । 'एषाम्' हप्तानां कामात्' इच्छातः हेतोः 'आशिषः' पाशीर्वादाः 'सत्याः' अवृताः सफलाः 'सन्तु' ॥ १६ ॥ ... हे 'जातवेदः' अग्ने ! 'हिं यतः त्वं' 'प्रथमः' मुख्यः 'होता' সেই সমুদয় ভক্ষণ করিয়াছিলেন। সম্প্রতি প্রৰ্থিতেছি-- হে অয়ে! পিতৃলােকের ভক্ষণ জ্ঞাত হইয়া স্বস্থানে (এইস্থলে) পুনঃ প্রত্যাগমন কর। ১৫।
| হে জাতবেদ অগ্নে ! যে প্রদেশে গমন-পরা মুখ, অবস্থিত, এই সকল পিতৃলােককে জানিবা, সেই স্থানেতে পিতৃদিগকে মেদ বহন করিয়া দাও,এই মেদের কুল্যা (কৃত্রিমসরিৎ) প্রস্তুত করত অভিষেক কর; এই সকল পিতৃদিগের স্বেচ্ছা পূর্বক প্রদত্ত আশাৰ্ব্বাদ-সকল সত্য (সফল)
क । ॥
१६ अनि देवता । विष्ट प् छन्दः । वपाहीमे विनियोगः ।
*अथान्वष्टक्य स्थालीपाकेर इति गी० ४, ४ । ‘पिट देवत्रीषु पशषु वह वां जात वेदः पिटभ्य इति वपो जुहुयात् गों ४, ५ ।
पथाती हलाभियोग: गी० ४, ४ । " स्यालीपाकम्तस्य जुहुयादकाष्टका तपसा तप्यमानेति" गो• ४, ४ ॥
For Private And Personal Use Only
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०२० १६ १८ ।
बभूव ॥ सत्या वपा प्रगृहीता मे अस्तु सम्बध्यतां मे यदिदं करोमि ॥ १७ ॥ यत् कुमोदमप्रदत्तं मये हये नय मस्य निधिना चराणि ॥ इदं तदग्ने अन्नृणो भमामि जीवन्नेव प्रतिदत्ते ददानि ॥ १८ ॥ एकाष्टका - तपमा देवानामाहाता 'बभूव', अतः 'वपया' अस्मदत्तया गृहीतया 'देवान्' इन्द्रादौन् गच्छ । इयच्च 'में' मम 'प्रग्टहीता' प्रदानाय वा' 'सत्या' दोषशून्या 'अस्तु' त्वत्प्रसादादिति भावः । यत् इदं कर्म करोमि तत् 'समृध्यताम्' समृद्धि युक्तं कुरु ॥ १७ ॥ हे 'अग्न!' 'इह' जन्मनि 'यत्' 'कुसीदम्' 'अप्रदत्त' न दत्तम्, 'येन' हेतुना 'यमस्य' धर्मराजस्य 'निधिना' केश-ग्रहणेन घ राणि' अह मिति यावत्, 'तत्' 'इदं' कुसीदम् ' ददानि प्रतिदत्त च अस्मिन् अहं 'जीवन एव' जीवित शरीर एव 'अनृण: ' ऋणशून्यो भवामि ॥ १८ ॥
>
হে জাতবেদ অগ্নে ! যেহেতু তুমি দেবতাদিগের মুখ্য আহ্বান-কৰ্ত্তা হইয়াছিলে, অতএব তুমি অস্মদত্ত বপার সহিৎ ইন্দ্রাদি-দেবতা দিগের নিকটে যাও, তোমার প্রসাদে আমার দানের নিমিত্ত আয়োজিত বপা (মেদ) দোষ-শূন্য হউক, আমি এই যজ্ঞ করিতেছি অতএব আমাকে সমৃদ্ধিশালী কর ৷৷ ১৭৷ হে অগ্নে ! এই জন্মে যাহা কিছু ঋণ করিয়া কুসীদ (শুদ) প্রদান করি নাই ;—যেহেতু আমি ধর্ম্মরাজ-কর্তৃক যেন কেশা१७ -अग्नि देवता। त्रिष्टुप् छन्दः । उपा होमे विनियोगः ।
'देव देवत्येषु जातवेदो वपया गच्छ देवानिति" गौं ४, ४ ।
१८ -- अग्निदेवता | त्रिष्ट ुप् छन्दः । होमे विनियोगः ।
ऋणे प्रज्ञायमाने गोलकानां मध्यम पर्णेन जुहयात् यत् कुसीदमिति गीं ४, ४ ।
१३ म
For Private And Personal Use Only
८७
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
मन्त्र-ब्राह्मणम् ।
तप्यमाना जजान गर्भ महिमान मिन्द्र ॥ तेन देवा असहन्त शवहन्ता सुराणा मभवच्छचौभिः ।। १६ । _ 'एकाष्टकासपसा' एक संख्यकाष्टकायाः तपसा शास्त्रोक्त विधियत् कर्मणा ' तप्यमाना' तपः कर्मवती काचित् अदितिः अखण्डनीया नित्याशक्ति: 'महिमानं' महत्वयुक्तम् 'इन्द्र ऐश्वर्यशालिनं इन्द्र नामक वा 'गर्भ' 'जजान' जनितयतो । 'तेन' इन्द्र ण अधिपतिभूतेन सह मिलित्वा “देवाः' वायादयः 'शत्र न' वृत्रादीन् 'असहन्त' पराभूतान् कृतवन्तः । ततः प्रभृति स इन्द्रः ‘शचीभिः' हलवधादिभिः स्वकर्मभिः 'अमुराणां' 'हन्ता' इति प्रसिद्धः ॥ १८ ॥ কষিত হইয়া আচরণ করি অতএব সেই কুসীদ দিব, এবং দিতেছি, জীবিত থাকিতে থাকিতেই এ শরীরে খণ-শূন্য रव ॥ १ ॥ | বিধিমত একটি অষ্টকারূপ তপোদ্বারা প্যমান কোন এক অখণ্ডনীয় অদিতি নাম্নী নিত্যাশক্তি, মহিমাশালি ইন্দ্রনামে গর্ভ প্রাদুর্ভূত করিলে, বায়ু প্রভৃতি দেবতারা সেই অধিনায়ক ইন্দ্রের সহিৎ মিলিত হইয়া বৃত্ৰাদি শত্রুদিগকে পরাভব করিয়াছিলে তদবধি সেই ইন্দ্র বৃত্রবধাদি স্বীয় ক্রিয়া রূপিণী শচীর সহিৎ বিরাজমান হইয়া অসুরদিগের হন্ত। বলিয়া প্রসিদ্ধ হইলেন্ ॥ ১৯। ॥ इति सामवेदीये मन्त्र-ब्राह्मणे द्वितीय प्रपाठकस्य
टतोय-खण्डः समाप्तः॥
१८- इन्दाणो देवना । बिष्टुप् छन्दः । स्थालो पाक होम विनियोगः ।
For Private And Personal Use Only
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२प्र. 8 ख• १-01
८८
॥ अथ चतुर्थः खण्डः ॥ इदं भने भजामह इदं भद्रप सुमङ्गलं ॥ परा सपत्ना नवाघखान्नेत्रषां विन्दते वखन्नाषां विन्दते धनं ॥१॥ इम स्तोम. महते जातवेदसे रथमिव संमहेमा
हे अग्ने ! 'भूम:' 'इदं' खण्डं स्थण्डिलात्मकं भजामहे, 'इदं “भद्र'' कल्याणकरं 'सुमङ्गलं' मङ्गलकरं पुनरुतमा अतिकल्याण करं अम्माक भवविति शेषः। किञ्च ‘सपत्नान्' अस्मच्छत न 'परावाधव' पुछु, पौड़यख । किञ्चान्यदपि अन्येषां' परेषां शत्र णां वसु' धमम् ‘विन्दते' लभते इत्थं याजक इति अतमित्यभिप्रायः ॥ 'अन्य षां विन्दते धनम्'-इत्यंशस्त 'अन्य षां लिन्दते वसु' इति स्थानीयं रात्रौ पाठामिति युक्त मल ॥ १ ॥ __ 'दम' 'स्तोमं स्तवं, 'सम्म हेमा' पूजोपकरणयुक्त कुर्थाम, -किमर्थं ? 'जात. वेदसे' एतनामकाग्नये, 'अर्हते' स्तुत्याय, 'मनीषया' प्रजया, सारथि यथा 'रथमिव' रथं सम्म हे मा तत्
হে অগ্নে ! আমরা ভূমির এই স্থণ্ডিল ভাগ উপাসনাকরিতেছি তুমি আমাদের কল্যাণকর, মঙ্গলকর অতিশয় কল্যা ণকর হইতেছে, অতএব আমাদের সপত্ন-শত্ৰুদিগকে ভালরূপে পীড়া দাও এবং অন্যান্য শত্ৰুদিগের ধন হরণ কর। ১। | নিজ প্রজ্ঞাবলে সারথি যেমন রথকে চালনােপযুক্ত করে তােপ আমরা এই স্তুতিকে জাবেদ নামক অগ্নির নিমিত্ত পূজোপকরণে উপযুক্ত করি, যেহেতু, এই অগ্নির
१ - अनिर्देवता । अमुष्ट प् छन्दः ।भूमि जपे विनियोगः ।
काम्येचत ऊर्डम् गों ४, ५ ।। भूमौ न्यञ्चौ पाणी प्रतिष्ठाप्येद' भमर्भ जामह इति वखन्तं रावो धनमिति गौं ४,५ ।
For Private And Personal Use Only
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
_मन्त्र-ब्राह्मणम् ।
मनीषया॥ भद्रा हि नः प्रमति रख सत्सद्यग्ने सख्ये मारिषामा वयं तव ॥२॥ भरा मेध्य कणवामा रवीषि ते चितयन्तः पर्वणा पवेगा वयं ॥ जीवातवे प्रतराय साधया धियोऽग्ने सख्य मारिषामा वय न्तव.३॥ इति शेषः । 'हि' यतः, 'नः' अस्माक', 'अस्य' अग्ने : प्रसादात्, 'भद्रा' कल्याणी 'प्रमतिः' प्रक्वष्टा मतिः, 'संसदि' सभायां जायते; हे 'अग्ने !' 'तव' 'सख्य' सख्यतया अवस्थिताः वयं सर्वे, के नायनान दुरात्मना'मा' 'रिषामा' मा हिंसिस्महि ॥२॥ • हे 'अग्ने !' त्वदर्थं, 'ध्व' यज्ञदारु, भवाम'
आहरामः, 'हवींषि' चरु प्रभृतीनि, 'पर्वणा पर्वणा' पर्वणि पर्वणि, 'चितयन्तः' उत्पादयन्तः, 'कणवामा' सम्पादयामः, निर्व पामइति यावत्, किमर्थं ?–'प्रतरां सुदीर्घकालं, 'जौवात' जीवनाय, किञ्च ‘धियः' कम्माणि 'साधया' सफलानि कुरु, शिष्टं पूर्ववत् ॥ ३ ॥ প্রসন্নতাতেই আমাদের, সভাতে কল্যাণদায়িনী প্রকৃষ্টবুদ্ধি হইয় থাকে, হে অগ্নে! তােমার সখ্যভাবে অবস্থিত আমরা সকলে, যেন কোন দুরাত্মাদি কর্তৃক নষ্ট না হই ॥ ২॥
হে • অগ্নে ! দীর্ঘায়ুর নিমিত্ত আমরা যজ্ঞকাষ্টের আহরণ ও পৰ্ব্বে পর্বে চরু প্রভৃতি হব্য সকলের সম্পাদন করিয়া, তোমাকে দান করি, তুমি আমাদিগের কাৰ্য্য-সকল সফল কর, আমরা তােমার সহিৎ সখ্যভাবে অবস্থিত, আমাमित्राटक (शन (कान कोश रिमा ना करत ॥ ७॥ २, ३,५ - एषां त्रयाणां अग्निमारते देवते । जगती छन्दः । परिसमूहने विनियोगः ।
इम स्तोममिति त्यचेन परिसमूहेत् गों४, ५ ।
For Private And Personal Use Only
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
- २ |
Acharya Shri Kailassagarsuri Gyanmandir
२प्र० ४ ख ०
१०१
शकेम त्वा समिधः साधया धिय स्तं देवा हवि रन्त्याहुत ं ॥ त्व मादित्या ९ श्रवह तान् ह्युश्म स्यग्ने सख्ये मारिषामा वंय न्तव ॥ ४ ॥ तपश्च तेजश्च श्रद्धाच ह्रीश्च सत्यञ्च क्रोधच त्यागश्च धृतिश्च धर्मश्च सत्वं च
हे 'अग्न' त्वं' अस्माकं' 'धियः' कमाणि, वुडीर्व्वा 'साधया' साधय, त्वदाराधनयोग्यानि निष्यादय । यथा वयं 'व्वा' त्वां, 'समिधं' परिचरितु' 'शकेम' शक्न ुयाम, 'ते' त्वयि, 'आहुतं' देवा: 'अदन्ति' भचयन्ति, अतस्त्व' 'तान्' 'आदित्यान्' श्रदितेः पुत्रान्, 'आवह' आवाहय 'हि' यतः वयं 'तान्' आदित्यान् ‘उश्मसि' कामयामहे | शिष्ट पूर्ववत् ॥ ४ ॥
'तपश्च' इत्यादि यानि, 'तानि' अहं प्रपद्ये' शरणं गतोऽस्मि । 'तानि' तपः प्रभृतीनि ब्रह्मपर्यन्तानि 'मां' 'अवन्तु'
হে অগ্নে! তুমি আমাদের কর্মসকল ও বুদ্ধিনকল তোমার আরাধনের যোগ্য কর, যাহাতে আমরা তোমার পরিচর্য্যা করিতে যোগ্য হই, তোমাতে যাহা আহুতি দেওয়া যায়, তাহা দেবতারা ভক্ষণ করেন, অতএব তুমি সেই অদিতিপুত্র দেবগণকে আহ্বান কর, আমরা তাঁহাদিগকে কামনা করিতেছি, আমরা তোমার সহিত সখ্য ভাব অবলম্বন করিয়া থাকি, কোন দুরাত্মা যেন আমাদিগকে হিংসা না করে ॥ ৪ ॥
তপ, তেজ, শদ্ধা, লজ্জা, সত্য, অক্রোধ, ত্যাগ, ধারণা, ধম্ম সত্ব, বাক্য, মন, আত্মা, ব্রহ্ম, এই সকলের আমি শরণাপন্ন হইতেছি, এবং এই তপঃ প্রভৃতি ব্রহ্ম পৰ্য্যন্ত আমাকে
For Private And Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
मन्त्रःब्राह्मणम् । वाकच मनश्चात्याच ब्रह्मच तानि प्रपद्येतानि मामवन्त मर्भवः स्वर ॐ महान्त मात्मान प्रपो॥५॥ विरूपाक्षोऽसि दन्तानि स्तस्य ते शय्या पर्से गृहा
अन्तरिक्षे विमित हिरण्ययं तद्देवाना.हृदयान्य: रक्षन्तु । ततश्च ‘भूः पृथिवी, 'भुवः” अन्सरौक्ष, 'स्व' द्यो एतत् त्रिलोक व्यापकम् ‘ओं' इत्ये तत् प्रतीकेन वाध्य 'महान्स' अतिमहत्-परिमाणम् अनन्तम् ‘ात्मानम्' आत्मस्वरूपम् 'प्र-- पो' प्रपन्नोस्मि ॥ ५ ॥
हे अग्ने ! त्वं 'विरूपाक्षः' अनियमित चक्षु विशिष्टः सहसाक्षः अनन्ताक्ष इति यावत् 'असि' भवसि, ‘दन्ताजि: व्य क्ला. दन्तश्च असि सर्व मुक्त्वात् । 'तस्य' एवम्भूतस्य 'ते' तव 'पणे जका कहान, पाभि छू (शिवि) छूट [पउदीक र [] परे ত্রিলােকব্যাপক, ও—এই প্রণব বাচ্য, অতি মহান্ আত্মার, अजमानम शेजछि ॥ ॥ | হে অয়ে! তুমি বিরূপাক্ষ (অনন্তনয়ন) এবং ব্যক্ত দন্ত হইতেছ, তােমার শয্যা শুষ্ক তৃণ পত্রাদিতে হইয়া থাকে, বিদ্যুৎ রূপে প্রকাশিত হওায় অন্তরীক্ষে হিরণয় গৃহ, বিশেষ রূপে যেন নির্মিত হইয়া আছে সেই হেতু তােমার গৃহস্থিত লৌহময় ঘটের মধ্যে ইন্দ্রাদি দেবগণের মন যেন স্থাপিত হইয়া আছে, তুমি অমুদ্রিত নয়ন রাক্ষসের অপেক্ষায় প্রমাদশূন্য ও সমধিক বলশালী হইতেছ ; তুমি বলের অবসাদ
५ - रुद्ररूपोऽनिर्देवता । निगदः । जपे विनियोगः । काम्यं षुच प्रपदस्त पश्च तेजश्चेति जपित्वा गों ४,५ ।
For Private And Personal Use Only
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२प्र० 8 ० ५- ---·
१०३
यम कुम्भे अन्तः संनिहितानि बल्भञ्च वल्साञ्च रचतो प्रमनी अनिमिषतः सत्यं यत्ते द्वादश पुत्रा स्ते त्त्वा सम्बत्सरे सम्बत्सरे कामप्रेण यज्ञेन याजयित्वा पुनर्ब्रह्मचर्यमुपयन्ति त्व' देवेषु ब्राह्मणोऽ यह मनुष्येषु ब्राह्मणो बै ब्राह्मण रूपंघावत्यप त्वा धावामि शुकण-पत्रादी "मय्या' सुखगयन-स्थानम् अस्ति । 'अन्तरिक्षे ' च 'हिरण्ययं' हिरण्मय' 'विमितं विशेषेण निर्मित 'गृहा' गृहम् अस्ति विदुरक्रूपेण विद्योतमानवात् । 'तत्' तत्र च गृहे, 'अयस्मये' लोहमये 'कुम्भे' घटे 'अन्तः' मध्ये, 'सन्निहितानि' स्थापितानि इत्र देवानां इन्द्रादीनां 'हृदयानि' मनांसि सन्ति सर्व्वेषां हविर्वाहकत्वात् । 'अनिमिषतः ' अक्षिण अनिमौलितः ' रचसः' अपेक्षया 'श्रमणो' प्रमाद शून्यः स अधिक: 'वलभृत्' वल-शाली 'च' अपिच 'वलसात्' वलस्य सोदयिता কারী হইতেছ তোমার দ্বাদশটী আত্ম- ভাবাপন্ন পুত্রস কল যাহা প্রসিদ্ধ আছে, তাহা সত্য ; সেই সকল পুত্রেরা প্রতি বৎসরে যথাভিলষিত ফলপ্রদ যজ্ঞের দ্বারা তোমাকে যজন করাইয়া পুনঃপুনঃ ব্রহ্ম-সামীপ্য প্রাপ্ত করায় ; তুমি সমস্ত দেবতাদিগের (সমস্ত প্রদীপ্ত বস্তু দিগের) মধ্যে ব্রাহ্মণ [মুখ্য] হইতেছ, আমি মনুষ্যদিগের মধ্যে ব্রাহ্মণ হইতেছি; ব্রাহ্মণই ব্রাহ্মণের অর্থাৎ স্বজাতীয়ই সজাতীযের বিশেষ উপকার করিতে পারে অতএব তোমার জপানুষ্ঠায়ি আমার প্রতি প্রতিকূল জপ করিও না; তোমার উদ্দেশে হবন কারি আমার প্রতি প্রতিকূল হবন করিও না ; যাগাদ্যনুষ্ঠান কারি আমরা
For Private And Personal Use Only
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
मन्त्र ब्राह्मणम् । अपन्तं मा माप्रतिज्ञापी ईह्वन्तं मा माप्रतिहौषी: कुर्वन्त मा माप्रतिकावर्षी स्त्वां प्रपद्ये, त्वया प्रसूत इदं कर्म करिष्यामि तन्मे राध्यतां तन्मे समृध्यता त न्म उपपद्यतार समद्रो विश्वव्यचा ब्रह्मा नुजानातु हर्यो मा विश्ववेदा ब्रह्मणः पुत्रोनुजानातु त्वमसौति शेषः । 'ते' तव द्वादश संख्यकाः ‘पुत्राः' आत्मभावाः इति यत् प्रसिद्ध' तत् सत्यम् । 'ते' पुत्राः 'संवत्सरे संवत्सरे' प्रतिहायने 'कामप्रेण' ययाभिलषितफलेन 'यजन' 'त्वाम् 'याजयित्वा' 'पुनः' पुनश्च 'ब्रह्मचर्यम्' ब्रह्म-सामौप्यम् ‘उपयन्ति' प्राप्नुवन्ति । 'त्व 'देवेषु' समस्त प्रदीप्त-वस्तुषु ‘ब्राह्मणः' मुख्यः 'असि', अहं 'मनुष्ये षु' ब्राह्म गः ब्राह्मण कुलोत्पन्न इति यावत्, ‘ब्राह्मणो वे ब्राह्मणम्' सजातीय एव सजातीयम् उपधा वति उपकरीति, अतः 'जपन्त' 'मा' मां ‘मा प्रतिजापोः' प्रतिकुलजपं मा कुरु-'कुर्वन्त' यागाद्यनुष्ठान कारिणं 'मा' প্রতি প্রতিকূল যাগ করিও না, আমি তােমাকে শরণ লইতেছি ; তােমাকর্তৃক অনুজ্ঞাত হইয়াই আমি এই কাৰ্য্য করিতেছি ; তােমার প্রসন্নতাতেই আমার এই কাৰ্য সিদ্ধ হইবে, এবং তোমার প্রসন্নতাতেই আমার এই কাৰ্য্য সমৃদ্ধি যুক্ত হইবে; তােমার প্রসন্নতাতেই আমার এই কাৰ্য্য উপপন্ন হইবে ; আপনি সমুদ্রের ন্যায় অসীম, সর্বত্র গামী, ব্রহ্মা, অতি বৃহৎ পরিমাণক) হইতেছেন ; আপনি আমাকে অনুজ্ঞা করুন ; আপনি তুৰ্য্য (দব, বাড়ব, জাঠর, বৈদ্যুৎ ভেদে চতুর্থ) সৰ্ববিৎ, ব্রাহ্মণের পুত্র ঈশ্বরের পুত্র]
For Private And Personal Use Only
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५० 8 ०६-म० । खानोमा प्रचेता मैचा वरुणो नुजानातु तस्मै विश्वरू पाक्षाय दन्तांजये समुद्राय विश्वव्यचमे तुधाय विश्वमां ‘मा प्रतिकार्षीः' प्रतिकूलं कर्म मा कुरु। 'वा' 'प्रपद्य' प्रपन्नोस्मि । 'त्वया' 'प्रसूतः' अनुज्ञातः अहम् 'इदं' 'कर्म' करिथामि' 'तत्' तस्मात् त्वत् प्रसादात् 'मे' ममेदं कर्म 'राध्यतां' सिद्ध भवतु किञ्च 'तत्' तस्मात् त्वत् प्रसादात् ‘में' मेमदं कर्म ‘समृयता' समृद्धि युक्तं भवतु-तत्' तस्मात् त्वत्प्रसादात् 'मे' ममेदं 'कर्म' 'उपपद्यताम्' उपपन्न भवतु । 'समुद्र' समुद्रइव असौमः, 'विखव्यचा' विख समस्त पदार्थ विविधम् अञ्चति गच्छति यः--सः विश्वव्यचाः सर्व नगः, 'ब्रह्मा' अति वृहत् परिमाणकः भवान् 'मा' माम् ‘अनुजानातु' अनुज्ञां करोतु । 'तुर्य:' दव, वाड़व, जाठर, वैदुयतेति भेदात् चतुर्थत्व मापनः, 'विश्ववेदाः' सर्व वित् सर्वत्रस्थत्वात्, 'ब्रह्मणः पुत्रः' ईश्वरस्य तनय प्रसिद्धः आदिसृष्टि इति रूपत्वात् 'मा' माम् 'अनुजानातु' अनुज्ञा करोतु। 'खात्र:' श्वापदभयात् त्राता, प्रचेता' प्रहज्ञान:, 'मैत्रावरुणः' मित्रस्य सूर्यस्य वरुणस्य-चन्द्रस्य च अंगः, तेजोरूपत्वात् 'मा' माम् 'अनुजानातु' अनुज्ञां करोतु । 'विरूपाक्षाय' विरूपाक्ष नामतः प्रसिद्धाय १, ‘दन्ताञ्जये' दन्ता जिनामतः प्रसिद्धाय २, 'समुद्राय' समुद्रनामतः प्रसिद्धाय ३, রূপে প্রসিদ্ধ , আপনি আমাকে অনুজ্ঞা করুন ; আপনি শ্বাপদ ভীতি হইতে ত্ৰাণকৰ্ত্তা, প্রবৃদ্ধজ্ঞান শীল, সূৰ্য্য চন্দ্রের অংশ স্বরূপ, হইতেছে, আপনি আমাকে অনুজ্ঞা করুন ; বিরূপাক্ষ, ১ দস্তাঞ্জি, ২ সমুদ্র, ৩ বিশ্বব্যচা, ৪ তুৰ্য্য ৫ বিশ্ব
१३ म
For Private And Personal Use Only
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्त्र-ब्राह्मणम् ।
वेदमे श्वात्राय प्रचेतसे सहखाक्षाय ब्रह्मणः पवाय नमः॥ ६ ॥ सहस्र वाड गौ पत्यः सपश नभि रचतु॥ मयि पुष्टि पुष्टिपति र्दधातु मयि प्रजा 'विश्वव्यच से विश्वव्यचानामतः प्रसिहाय, 'तुयाय' तुर्यनामतः प्रसिद्धाय ५, 'विश्ववेदमे विखेवेदोनामतः प्रसिहाय ६, खात्राय' खात्र नामतः प्रसिद्धाय ७, 'प्रचेतसे' प्रत्तेतो नामतः प्रसिहाय ८, 'सहस्त्राक्षाय' सहस्राक्ष नामतः प्रसिद्धाय ८, 'ब्रह्मणः पुत्राय' ब्रह्मपुत्र नामतः प्रसिद्धाय १०, 'तस्मै' अग्नये 'नम.' । अत्रदमप्यवधेयं-विरूपाक्षादीनि दश नामानि, “ब्रह्मा' इति पूर्ववर्णितञ्च नाम, अग्निनाम्ना संकलनया हादश संख्या पूरयति, इत्यञ्च अग्ने हादश पुत्रा इति प्रसिद्धिः; अतएव भागवते हादश पुत्राः हादश नामानौतुक्तम् ॥ ६ ॥
'गोपत्यः' गोपतिः पशुपतिः रुद्रः सः' 'सहस्रवाहुः' अनन्तवाहुः सन् ‘पशून्' गवादीन् 'अभिरक्षतु' रक्षां करोतु । বেদা ৬ শ্বা, ৭ প্রচেতা ৮ সহস্রাক্ষ ৯ ব্ৰহ্মপুত্ৰ ১০ এই সকল নামে প্রসিদ্ধ অগ্নিকে নমস্কার করি [এই দশটী এবং পূৰ্ব্ব বর্ণিত ব্রহ্মা ও সামান্য অগ্নি এই দুইটী নাম,-এই সমুদয়ে দ্বাদশটী সঙ্খ্যা পরিপূর্ণ হয়, সুতরাং অগ্নির দ্বাদশ शुख तनिशा अमिति मिन रशेन] ॥ ७ ॥
সেই প্রসিদ্ধ, পশুপতি রূদ্র, সহস্রবাহু বা অনন্তবাহু ६ - रुद्रक पीग्निर्देवता ॥ निगदः । जपें * विनियोगः । *एष एव जपी विरूपाक्ष जप इत्युच्यते । 'प्राणायामायम्यार्थमना रूपाक्ष मारझो इसे गो० ४,५. ।
For Private And Personal Use Only
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
८ ।
Acharya Shri Kailassagarsuri Gyanmandir
२प्र० ४० ६
प्रजापतिः खाहा ॥ ७ ॥ कौतोमतं ॥ संवननं सुभाग करण ं मम ॥ नाकुली नाम ते माता प्याहं पुरुषानयः ॥ यन्नौकामस्य विच्छिन्न तन्नौ संधे घोषधे ! ॥ ८ ॥ 'पुष्टिपति:' पुष्टिदो देवः 'मयि' मत्पशौ 'पुष्टि' दधातु । 'प्रजापति देव: ' मयि मत्पशी 'प्रजां' वत्सादिकं दधात्विति काकादिगोलकन्यायेनान्वयः ॥ ७ ॥ -
'कौतोमतं' कुतः मन्यते प्रकाश्यते इति न जाने इत्यर्थे कुतो - मतमेव कौतोमतं - वचनं, 'संवनन' सम्यक् भजनात्मकं, व 'मम' 'सुभग' करणं' सौभाग्य कारि, भवसि 'ते' तव 'माता' 'नाकुली' नकुलवत् विलवासस्वभावा, जिह्वति भावः । श्रपि' 'अहं' 'पुरुषानयः' पुरुषेण हृदिस्थेन नौयते उच्चारणादि-सर्व्वकर्मसु । इदानीम् औषधिं प्रार्थये - 'नौ' श्रावयोः दम्पत्योः 'यत्' यावत् 'कामस्य' प्रणयस्य 'विच्छिन्न' विभिन्न वर्त्तते, हे 'ओषधे !' 'नौ' आवयोः 'तत्' तावत् 'सन्धेहि' सन्धिभावापत्र कुरु ॥ ८ ॥
হইয়| গবাদি পশুসকলকে রক্ষা করুন, আপনি পুষ্টিদাতা হইতেছেন, আমাতে পুষ্টি প্রদান করুন ; আপনি প্রজাপতি হইতেছেন, আমাকে এবং আমার বংসাদিকে পুষ্ট
१०७
করুন ॥ ৭॥
তুমি সম্যকূরূপে উপাসনীয়, কুতোমত (অজ্ঞাত প্রকা
For Private And Personal Use Only
७ -- प्रजापति देवता । उणिक् कन्दः । पशुवस्तायने विनियोगः ।
पण स्वस्तायम कामो श्रीहि यत्र होम प्रयुञ्जीत सहस्र वाहु पित्य इति गो० ४, ५ । ८- वागोषधी देवतं । विपादनुष्ट ुप् छन्दः । युग्ममहा वृक्ष फलदाने विनियोगः "कौक्षमतेन महा वृक्ष फलानि परि जप्य प्रयन्ते त्” गो० ४,५.
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
মন্ত- লাম।
वृक्ष इव पक्व स्तिठति सर्वान् कामान् भुवस्सते ! ॥ বদ ন ন ন ম শান্ সুন্না না । | ক “মুম্বন! মুল মৰীৱ অমিমন! মলৰান্স! ল ‘অক্স: যৰিবন্ধ: অ্য-বিনি: ‘: তুষ’ জন্দ্র লুল মঘ:মাৰ কৰ নিৰি মৰীৰানৰ অৰবি, স্মন: ‘বলী’ ‘জালা’ দলীয় নৃ ৰীনি মদ:। যঃ ন’ ভুদ : অঙ্কন ‘নে নমুনী' ‘ৰ আনানি ‘ন নামায সঙ্ক ‘ন বিমুম ‘অনা’ বয়ছিমা ‘নীলা ‘ভুল’ দু । এ । শের অবধি যাহার ) বাক্য স্বরূপ হইতেছ ; তুমি আমার সোভাগ্যকারী হইতেছ ; তােমার মাতা নকুলের ন্যায় গর্তেতে নিবাস স্বভাবাপন্ন, (অর্থাৎ জিহ্বা-ইনি বাক্যোৎপত্তির প্রতি মাতা স্বরূপা—ইহা স্পষ্টই আছে) আমি হৃদয়স্থিত পুরূষ কর্তৃক উচ্চারণ রূপি কাৰ্যে প্রেরিত হইয়াছি ; হে ঔষধে ! আমাদের দম্পতির যে পরিমাণে প্রণয়ের বিচ্ছেদ হইয়াছে , সেই পরিমাণে আমাদের পুন: সন্ধিভাব করিয়া দাও। ৮।
হে শরীরাধিপতে অন্তরাত্মন্ ! তুমি ক্ষয় বৃদ্ধি রহিত, বৃক্ষের ন্যায় উদ্ধদেশে মূল, অধধদেশে শাখা বিশিষ্ট হইয়া শরীরভ্যন্তরে অবস্থিতি করিতেছ; অতএব মনােরথ সকল তুমি জান, আমি তােমা হইতেই জানিয়া থাকি ; তুমি ব্যাপক হইতেছ, আমাকে ক্ষয় বৃদ্ধিরহিত ভােগ্য বস্তুসকল প্রদান কর। ৯ ।
---স্মলৰ নৰনা। অনুষ্ঠু হু। অন্ধান সৰিাম ।। “ন্য রননি বন্ধ গ্মি সম্বৰ দাৰি জন্ম অন্যান্সাল সিম ” নী• ১,1।
For Private And Personal Use Only
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२प्र० ४ख. ८-१०।
ऋत सत्ये प्रतिष्ठित मत भविष्यता सह ॥ आकाश उपन्निरजतु मह्यमन्य मथो थिय॥१०॥ अभि भागोसि सर्वस्मिर स्तटुसब त्वयिश्रित ॥ तेन सर्वेण ___ 'भूत" उत्पन्न वस्तु 'भविश्थता' उत्पत्स्यमान-वस्तु मा 'सह' यत्किञ्चित् ऋतं, सत्य कार्यजातं तत् 'सत्ये' सत्यस्वरूपे कारणात्मनि तुयि 'प्रतिष्ठितं' विद्यते, 'आकाशः' आकाशवत् सर्व व्यापकः स आत्मा 'मद्यम्' 'अन्न' 'निरज्जत' ददासु 'अयो' अपिच 'श्रियं' ऐवयं शोभा 'निरज्जतु' ददातु ॥ १० ॥ ___ हे आमन् ! त 'सर्वस्मिन्' प्राणिमात्र 'अभि' सब तः 'भागः' अंशात्मकः 'असि' पञ्चभूतात्मके देहे जौवरूपस्य तव अंशोविद्यत एव नान्यथा चैतन्य मुपपद्यते किञ्च तटु' तच्च 'सर्च' पाण्य प्राणि साधारणं त्वयि' परमात्म स्वरूपे 'श्रितम्' ভূতকালে উৎপন্ন বস্তু ভবিষ্যৎকালে উৎপস্যমান বস্তুর সাহিত্যে যে কিছু সত্য কাৰ্য্য-সমষ্টি হইয়াছে, ও হইতেছে, সেই সত্যাত্মক কারণ রূপি তােমাতে আকাশের ন্যায় সৰ্বব্যাপক সেই প্রসিদ্ধ আত্মা প্রতিষ্ঠিত আছে ; সেই আত্মা আমাকে তন্নপ্রদান করুন; এবং ঐশ্বৰ্য্য ও শােভা প্রদান করুন্ ॥১॥
হে আত্ম! তুমি প্রাণি মাত্রেতেই সৰ্ব্বততভাবে অংশাত্মক হইতেছ ; (পঞ্চভূতাত্মক শরীরে জীবরূপি তােমার অংশ অবশ্যই অাছে, অন্যথা চৈতন্যেরই উপপত্তি হইবে না) এবং সেই সকল প্রাণি অপ্রাণি সাধারণ ভূতবর্গ তােমাতেই १० - पात्मा, आदित्यो वा देवता । अनुष्ट छन्दः । अक्ष तण्डुल होमे विनियोगः । “हितीययादित्य परिविष्यमाण क्षतण्डु लान् जुहुयात्" गों ४,५ ।
For Private And Personal Use Only
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११०
मन्त्र ब्राह्मणम् ।
सर्वोमा विवासन! विवासय॥११॥ कोश व पर्यो वसुना त्वं प्रीतो ददसे धनं ॥ अदृष्टो दृष्टमाभर सर्वान कामान् प्रयछमे ॥ १२ ॥ अाकाशस्यैष आकाशो यदे
आथितमस्ति । हे 'विवासन !' प्रकाशक !' 'तेन' 'सबैण' महिना 'मा' मा 'विवासय' प्रकाशय ॥ ११ ॥ ___'त' 'कोशइव' कोशी धनागारं यथा धन पूर्ण भवति तथा 'वसुना' धनेन 'पूर्ण:' असि, किञ्च 'प्रोत:' पुसत्रः सन् धनं 'ददसे' । 'अदृष्टः' वहिरिन्द्रियादिभिरलक्ष्यस्त्वं 'दृष्ट' यत्फलं तत् 'आभर' आहर आनयः 'मे' मह्यं सर्वान्' 'कामान्' अभिलषितान् ‘प्रयच्छ' पदेहि ॥ १२ ॥
'एषः' आत्मा आकाशस्य' अवकाशस्य अपि 'आकाश' अवकाश अन्तर्हितः, कि स्वरूप वाह-'यत्' 'एतत् प्राकाআশ্রিত আছে, হে প্রকাশক ! সেই সকল মহিমার দ্বারা আমাকে প্রকাশিত কর । ১১। '
ধানাগার যেরূপ ধনপূর্ণ হয়, তুমি সেইরূপ ধন পূর্ণ হইতেছ ; এবং প্রসন্ন হইয়া ধন প্রদান করিয়া থাক ; তুমি বহিরিন্দ্রিয়াদি দ্বারা অলক্ষ্য হইতেছ, দৃষ্ট যে ফল তাহা আহরণ কর ; আমাকে অভীতি -সকল প্রদান কর।১২। এই আত্মা অবকাশ স্বভাবাত্মক, আকাশেরও আকাশ—অর্থাৎ ११ । प्रात्मा चन्द्रमा वा देवता । अनुष्ट प् छन्दः । तिल तुण्डल होमे विनियोगः । "टतीयया चन्द्रमसि सिलतण्ड सान्" गो ४, ५॥ १२-आत्मा आदित्योवा देवता अनुष्टुप छन्दः । उपस्थाने विनियोगः । " चतुर्यादित्य मुपस्थायाथान् प्रपद्य त” गी० ४, ५ ।
For Private And Personal Use Only
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५० ४ख ११-१३ ।
१११
तदभाति मण्डलं ॥ एवं त्वा वेद यो वेदेशाने गान् प्रयच्छ मे ॥१३।। भूर्भुवः स्व रोए सूर्य इव दृशे भूयास मग्निरिव तेजसा वायरिव प्राणेन सोम इव गन्धे न शाद वहिश्च 'मण्डलं' परिधिः ‘ीति' दीप्यते, तत् ब्रह्म आत्म - ति च । हे 'वेदेशान' वेदाधिप! आत्मन् ! 'त्या' त्वाम एवं एवम्प्रकारेण 'या' यः-अह 'वेद' जानामि, तम्म 'मे' मा 'ईशान्' ऐषयान् वच्छं ॥ १३ ॥
है 'भूर्भुवः स्वरोम् !' 'भूः' पृथिवी, 'भूवः' अन्तरीक्ष, 'स्वः' द्यौ:- एतल्लाकत्रय व्यापक ! 'ओं' आत्मन् ! [अथवा पृथिवीस्थानोऽग्निः, अन्तरीक्षस्था वायुः, स्वस्थः सूर्य:, ओ मित्यात्मनः प्रतीक एतच्चतुष्टय मेवात्र सम्बोध्यम् ] भवत: पुसादात् 'दृशे' समदर्शनाय 'सूर्य इव' 'भूयासम्', 'तेजसा' 'अग्निः इव' यथा अग्निस्त जस्त्री तथा भूयासम , 'पाणन' प्रभावेन 'वायुरिव' অবকাশ দায়ক ; তাহা কিরূপ?—যাহার আকাশ হইতেও বাহিরে পরিধি ভান হইতেছে ; উহা ব্ৰহ্ম, বা অত্মাি হইতেছে ; হে বেদাধিপ! আত্ম! তােমাকে এই রূপেই আমি জানিতেছি, আমাকে ঐশ্বৰ্য্য প্রদান কর ॥১৩। दर डूतन: [खिरनाक दाक्षिक, त [७]दक्षिा गनिन् ! আপনার প্রসাদে সকল বস্তুর সমদর্শনে যেন সূর্যের ন্যায়, তেজেতে যেন অগ্নির ন্যায় প্রভাবেতে যেন বায়ুর ন্যায়, গন্ধ গ্রহণে যেন চন্দ্রের ন্যায় বুদ্ধিতে যেন বৃহস্পতির ন্যায়
१३-~-आत्मा आदित्यीवा देवता। अनुष्ट प छन्दः । उपस्थाने विनियोगः । “पञ्चम्यादित्य मुपस्थाय गृहान् प्रपद्ये त” गो० ४, ५ ।
For Private And Personal Use Only
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२
मन्त्र-ब्राह्मणम् । वृहस्पतिरिव बध्याविनाविव रूपेणेन्द्राग्नी व बलेन ब्रह्म भाग एवाहं भूयासं पाप्मभागा मे द्विषन्तः ॥ १४ ॥ वायु यथातिप्रभाववान् तथा भूयासम्, 'गन्धे न' गन्ध ग्रहणाविषये ‘सोमश्चन्द्रमा स च गन्ध ग्राहकतया प्रशस्य तथा वत्भूयास 'ब्रहस्पतिः' जगत्पतिः सइव 'वुद्धया' युक्त भूयासम्, 'अश्विनौ' अखाविव वेगगमनयौली सूर्य चन्द्रौ तहत् रूपेण' युक्तो भूयासम्, ‘इन्द्राग्नौ' प्रज्ज्वलनेन सहावस्थितीग्निर्यथा अतिवलवान् ‘इव' तथा 'वलेन' युक्तो भूयासम् अहम् 'ब्रह्मभागः' 'एव' ब्रह्मभागी ब्रह्मध्यान पर एव 'भूयासम्' 'मे' मम 'हिषन्तः' शत्रवः 'पाप्म भागाः' पाप भागिनः सन्तु ।। १४ ।। রূপে বেগে-গমনশীল অশ্বিন দ্বয়ের (সূৰ্য্য চন্দ্র) ন্যায়, অত্যুৎকট বলে যেন জ্বালা সহ অবস্থিত অগ্নির ন্যায় হইতে পারি। আমি ব্ৰহ্মাংশে (পবিত্র অংশে) যেন জন্ম গ্রহণ করি ; আমার শত্রুরা পাপভাগী হইয়া যেন জন্ম গ্রহণ कराज ॥28॥
॥ इति सामवेदिये मन्त्र वाह्मणे द्वितीय 'प्रपाठकस्य चतुर्थ खण्डो
हितीयस्य प्रथमाई श्च ॥ ..
For Private And Personal Use Only
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५० ५ख० १-२ ।
११
११२
___n अथ पञ्चम-खण्डः ॥ मुडोधि मे वैभवणां छिरमोनु प्रवेशिनः ॥ ललाटादघखरान्घोरान्विघना ,न्विबृहा मिवखाहा ॥ १॥ ग्रीवास्यो में स्कन्धाभ्यां मे न स्तोमेन प्रवेशिनः । मखान्म वहदान् घोरान् विघनान् विहामिव वाहा ॥३॥ वाहुभ्यां मे यतो
'मे' मम 'अधि' उपरि 'अनुप्रवेशिनः' 'घखखरोन्' भक्षण शोलान् ‘घोरान्' भयानकान् विघनान्' विशेषेण हिंसा-स्वभावकान् 'वैश्रवणान्' रक्षान् ‘वः' युस्मान् 'मू_' मस्तकात्, 'शिरसः' ब्रह्मरन्धात्, 'ललाटात्' कपाल प्रदेशाच्च 'विहामि' विशेषेण दूरीकरोमि ॥ १ ॥
'मे' मम शरीरे 'अनुप्रवेशिनः' 'वरदान' दुर्बाचिनः 'धोरान्' 'विघनान्' 'वः' युस्मान् वैश्रवणान् 'मे' मम ‘ग्रीवाभ्यः' 'स्कन्धाभ्यां' 'नस्तः' नासिकाा 'मे' मम मुखात्' वदनाच 'विहामि ॥२॥ | আমার উপরে আবেশ করিতে উদ্যত, ভক্ষণশীল, ভয়ানক, উৎকট হিংসক যক্ষ তােমাদিগকে মস্তক হইতে, ব্রহ্মরন্ধ, হইতে, ললাট হইতে, কপাল প্রদেশ হইতে, ভাল রূপে দূর করিতেছি ।। আমার শরীরের অন্তরে আবেশ করিতে উদ্যত দুৰ্বাক্য প্রয়োগকারী ভয়ানক স্বরূপ যক্ষ নামে প্রসিদ্ধ তােমা१ - ७---एषां सप्तानाम् अग्निर्देवता । अनुष्टुप् छन्दः । अल क्षया अपनीदने विनियोगः · अलक्षीनिर्णोदीव जनीय प्रथीगी मूनी/म इति' गो. ४,६ ।
AmranAAAAAAAA
For Private And Personal Use Only
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११8
मन्त्र-ब्राह्मणम्
यतः पार्श्वयो कत्तुता नधि ॥ उरस्तो वद्ददान् घोरान् विघनान् विहासिव स्वाहा ॥ ३ ॥ वच्णाभ्यां मे लोहिता दान्यो निहान्यजिहानधि ॥ ऊरुभ्यो
0.
'मे' मम 'बाहुभ्यां' 'उत्' ऊर्ड स्थितान्, 'तु' अपिच 'पार्श्वयो" उभयोः 'यतोयतः' 'अधि' अधिकृत्य वर्त्तन्त', 'उरस्तः' वक्षः प्रदेशाच्च 'तान्' 'बडदान्' 'घोरान्' 'विघनान्’ 'व:' युस्मान् वैश्रवणान् 'विवृहामि' ॥ २ ॥
'मे' मम अङ्ग ेषु ‘अधि' अधिकारिणः वैश्रवणान् कीदृशान् ?-- 'लोहितादान्' लोहितानि रक्तानि ये अदन्ति तादृशान् 'योनिहान्' योनि' उत्पत्तिस्थानं ये घ्नन्ति तादृशान् अश्लिष्यमाणस्य अश्लियमाणाया वा प्राण बियोगभयशूनान ये श्लिष्यन्त अलिদিগকে আমার গ্রীবা হইতে স্কন্ধদ্বয় হইতে নাশিকাদ্বয় হইতে এবং আমার বদনমণ্ডল হইতে ভালরূপে দূরীভূত করিতেছি ॥ ২॥
বাহুদ্বয়ের ঊর্দ্ধ ভাগে অবস্থিত, পার্শ্ব দ্বয়ে যতটুকু অধিকার করিয়৷ বর্তমান, এই রূপ বক্ষ স্থলে বর্তমান, ভয়ানক, বিনাশন, যক্ষ নামে প্রসিদ্ধ, তোমাদিগকে আমরা বাহুদ্বয়ের ঊর্দ্ধ প্রদেশ হইতে পার্শ্ব দ্বয়ে ততটুকু স্থান হইতে এবং বক্ষ স্থল হইতে দূরীভূত করিতেছি ॥ ৩ ॥―
আমার অঙ্গে অধিকার করিয়া বৰ্ত্তমান, শোণিত ভক্ষক, যোনি-(উৎপত্তি স্থান) ঘাতক, আমাকর্তৃক কোন পুরুষ বা স্ত্রী গাঢ় আলিঙ্গিত হইলে তাহাদের প্রাণ বি
For Private And Personal Use Only
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५० ५ख० ३-५ ।
११५ निश्लिषो घोरान् विघनान् विहामिव स्वाहा ॥ ४॥ जधायां मे यतोयत: पाष्णों रुत्ततानधि || पादयो विकिरान् घोरान् विघनान विबृहामिव स्वाहा ॥५॥ परिबाधं यजामहे णुजघ शवलोदर॥ यो नोयं गान्ते तादृशान् ‘घोरान्' 'विघनान्' 'व:' युस्मान् वैश्ववणान. 'अक्षणार्थ्या' अषियुगलात् 'जरुभ्यः' जरुदयस्य सर्वतश्च विहामि ॥ ४ ॥ 'मे' मम अङ्गषु अधि' अधिकारिण: वैश्रवणान् ; कीदृशान् ? - 'जङ्घाभ्यां' 'उत्' उपरिष्टात् स्थितान्' 'पाणः' गुलफाधोभागयो: यतो यतः सर्वतः स्थितान् पादयोः च 'यतः' यत्र यत्र स्थितान्, 'तान्' तादृशान् 'विकिरान्' विक्षेपकान 'घोरान' विघनान व युस्मान् ‘विवहामि ॥ ५ ॥ ____'यः' 'अयं' यक्षः 'नः' अस्मभ्यं 'दानाय' 'भगाय' ऐ वाय 'च' परिबाधते अभीष्ट फल दातृन् देवानिति यावत्, तम् যােগ হইবে এবম্বিধ ভীতি শূন্য, অতএবই ভয়ানক-সৰ্ব্বথা বিনাশন, যক্ষ বলিয়া প্রসিদ্ধ তােমাদিগকে অক্ষিযুগল হইতে উরুদ্বয় হইতে দূরীভূত করিতেছি । ৪।
আমার অঙ্গে অধিকার করিয়া বর্তমান, অর্থাৎ জঙ্াদ্বয়ের উপরি ভাগে অবস্থিত, পাদদ্বয়ের যে টুকু স্থান ব্যাপিয়া অবস্থিত, বিক্ষিপ্ত কারক, অতএবই ভয়ানক, ও সর্বথা বিনাশন, যক্ষ নামে প্রসিদ্ধ তােমাদিগকে সেই সেই স্থান হইতে দুরীভূত করিতেছি। ৫।
For Private And Personal Use Only
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११६
मन्त्र ब्राह्मणम् । परिवाध ते दानाय भगायच खाहा॥६॥ अपेहि त्व परिबाध माविबाध विवाधथा. ॥ सुगं पन्थानं मे कुरु येन मा धनमेष्यति स्वाहा ॥ ७॥ प्रजापते नत्व देतान्यन्यो विश्वा जातानि परिता बभूव ॥ यत् कामा 'अणुजङ्घ' एतवामान 'शवलोदरः' एतन्नामानञ्च ‘परिबाधम्' बाधक 'यजामहे' पूजयामः ॥ ६ ॥ __ हे 'परिवाध !' हे 'विवाध !' 'त्वम्' 'अपहिः आगच्छ 'मा' 'विबाधधाः' बाधा मा कुरु, 'मे' मदर्थ 'सुङ्ग' सुगम 'पन्थान' कुरु, 'येन' पथा 'मा' मां 'धनम्' 'एथति प्राप्स्यति ॥ ७ ॥
है 'प्रजापते !' जगत् प्रभो! यानि 'एतानि' 'विश्खाजातानि' स्थावरजङ्गमानि उत्पन्नानि 'ता' नानि 'त्वत्अन्यः' त्वत्तोऽन्यः कश्चित् 'न परिबभूव' न प्रतिपालयति । अत इदं যে যক্ষ আমাদিগকে দান ঐশ্বৰ্য্যাদি দিতে অভীষ্ট ফলপ্রদ দেবগণকে বাধা দেয়, অণুজঙ্ নামক ও শবলােদর নামক সর্বতােভাবে বাধা কারক, সেই যক্ষকে অৰ্চ্চনা করি८७म् ि ॥ ७ ॥
হে সৰ্ব্বতােভাবে বাধাকারক ! হে বিশেষরূপে বাধাকারক ! তুমি আগমন কর, বাধা করিও না, আমার নিমিত্ত সুগম পথ করিয়া দাও, যে পথের দ্বারা আমার ধনসম্পতি शेत ॥ १ ॥
হে প্রজাপতে, জগৎ প্রভো! বিশ্ব-সংসারে উৎপন্ন
For Private And Personal Use Only
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
२प्र० ५ ख ०
स्ते जुडमस्तन्नो अस्तु वयट् स्याम पतयो रयोबा स्वाहा ॥ ८ ॥ यशोहं भवामि ब्राह्मवानां यशो राज्ञां यशो विशां ॥ यशः सत्यस्य भवामि ययसां यशः ॥ ८ ॥ प्रार्थये - वयं 'यत्कामा:' यत्कामं मनसि निश्चित्य 'जुहुम : होमेनेष्टम् भावयामः, 'नः' अस्माक' 'तत्' फलं 'अस्तु' 'वयम्' 'रयोगां' बहुतर धनानां 'पतयः' अधोशाः 'स्याम' भवेम ॥ ८ ॥
हे आदित्य ! त्वत्-प्रसादात् 'अहं' 'ब्राह्मणानां ' ' यशः ' 'भवामि' अनुभवामि' अनुभवितुं समर्थो भवामीति भावः, 'राजा' 'यमः ' 'विशां' 'यशः' अनुभवामि 'सत्यस्य' ब्रह्मणः 'यशः' 'यशसi' यमः कर्मणां 'यशः' अनुभवामि ॥ ८ ॥ যে এই সকল স্থাবর জঙ্গমাদি পদার্থ, তাহাকে তুমি ভিন্ন অন্য কেহ পালন করিতেছে না ; অতএবই তোমার নিকট আমারা প্রার্থনা করিতেছি,—যে কামনা করিয়া আমরা হবন করিয়াছি, আমাদের সেই কামনা, ফল বতী হউক ; আমুরা যেন বহুতর ধনের অধিপতি হই ॥ ৮ ॥
21
Acharya Shri Kailassagarsuri Gyanmandir
হে আদিত্য ! তোমার প্রসাদে আমি যেন ব্রাহ্মণের যশ অনুভব করিতে পারি, ক্ষত্রিয়ের যশ অনুভব করিতে পারি ; বৈশ্যের যশ অনুভব করিতে পারি ; সত্যের (ব্রহ্মের যশ অনুভব করিতে পারি ; যশোজনক কর্ম্ম মাত্রেরই যশ: যেন অনুভব করিতে পারি ॥৯॥
८- प्रजापति देवता । पंक्तिच्छन्दः । श्राज्यहोमे विनियोगः ।
'प्रजापत इतात्तमा' गी० ४, ६ ।
८-१३ - एषां पश्चानां, आदित्यो देवता । निमदाः । उपस्थाने विनियोगः ।
" यशो हं भवामीति यशस्काम आदित्य मुपतिष्ठत" गों० ४, ६ ।
For Private And Personal Use Only
११७
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११८
मन्त्र-ब्राह्मणम् ।
पुनर्मायन्तुः देवता यामदपचक्रमुः ॥ महवन्तो महान्तो भवाम्यस्मिन् पाले हरिते मोम. पृष्ठे ।। १०॥ रूप रूपं मे दिशःप्रातरहस्य तेजमः ॥ अन्नमग्रस्य प्राशिषमस्त वयिमयि त्वयौदमस्तु त्वयि मयोदं !॥ १॥ यदिदं पश्यामि चक्षषा त्वया दत्तप्रभासया॥ तेन मा ___ 'देवताः' अभीष्टदेवाः 'अस्मिन्' प्रत्यक्ष ‘सोमपृष्ठे' 'हरिते" पात्रे 'यामत्' गृहीतुम् ‘अपचक्रमुः' गतवन्तः, ते च 'मा" मां 'पुनः आयन्तु' पुनरागच्छन्तु, अहञ्च ‘महस्वन्त: महखान् तेजस्वी 'महान्तः' महान् भवामि' भवेयमिति प्रार्थये ॥ १० ॥
हे रूप !' दृश्य मान-समस्त-रूपात्मक ! आदित्य ! 'प्रातरनस्य' प्रभातस्य तेजसः रूपं मह्यं 'दिश विसर्जय, देहीत्यर्थः । 'उग्रस्य प्रदीप्तस्थ तव अन्नम् आशिषम् अस्तु मदर्थमिति यावत् । 'मयि' मदन्तिके यत् अस्ति, तत् ‘इद' हव्यं त्वयि' 'अस्तु" 'त्वयि' च यदस्ति 'इदं' सामर्थय तत् 'मयि' अस्तु । ११ ।।
'त्वया' 'दत्तं' दत्तया प्रकटितया 'प्रभासया' 'यत्' किञ्चन | যে অভীষ্টদেবেরা এই সসাম পৃষ্ট পাত্রে আসিয়াছে তাহারা আমার প্রতি আগমন করুন ; আমি যেন মহান ७ ८अत्री ररे-५ खारशीछि ॥ २० ॥ | হে দৃশ্যমান সমস্তের রূপ (চক্ষু) স্বরূপ আদিত্য ! প্রাতঃ কালের রূপ আমাকে প্রদান কর, তােমার প্রদীপ্ত স্বরূপ আমার নিমিত্ত আশীৰ্বাদ হউক, আমার নিকটে যাহা কিছু আছে ; সেই সকল তােমাতে সমর্পিত হউক, এবং তােমাতে যাহা কিছু সামর্থ্যাদি আছে তাহা আমাতে হউক। ১১।
For Private And Personal Use Only
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२प्र० ५ ख० १० -- १३ ।
११८
भुञ्ज मुन तेन भुक्षिषीय तेन मा विश॥ १२॥ अहनों श्रत्यपौपरद्वाचिर्नो अतिपारयत् ॥ रात्रिर्नो श्रत्यपोपरदहर्नो अतिपारयत् || १३ || आदित्य नाव मारोक्षं इदं' हय' 'चक्षुषा पश्यामि, 'तेन' हवि द्रव्येण प्राप्तन 'मा' मां 'भुज्ञ्ज' गृहाण, किञ्च 'तेन' सामर्थेन सह त्व' 'मा' माम् 'श्रविश प्रविश; आवयोः ऐकात्मा भवत्विति प्रार्थनाभि प्रायः || १२ ||
अहः' दिवारूपः त्वत्- -कृत: कालः 'नः’ अह्मान 'अति' अतिशयेन 'अपोपरत्' पुनः पुनः प्रतिदिनं परतु पालन' करोतु, 'रात्रिः' अपरश्च त्वत्- कृतः कालः 'नः अस्मान् अति अतिशयेन पारयत्' पारयतु दुस्तरं जीवनं याप यतु | अथवा 'रात्रिः' एवं 'नः' अस्मान् ' अत्यपीपरत्' प्रतिदिनं अतिशयेन पालनं करोत्त, 'अह:' च 'न:' अस्मान् 'पारयत्' पारयतु दुस्तरं जीवनं यापयतु उभयथा त्वमेवास्य पाता संहर्त्त तिचाभिप्रायः ॥ १३ ॥
তোমার আলোকে যাহা কিছু এই মদ্দত্ত হব্য চক্ষুরারা দেখিতেছি, সেই প্রাপ্ত হবি-দ্রব্য ারা আমাকে ভোগ কর ; এবং আমি ও তোমার সামর্থ্য প্রাপ্ত হইয়া উপভোগ করি ; তুমি সেই সামর্থ্যের সহিৎ আমাতে আবেশ কর, অর্থাৎ তোমাতে আমাতে একাত্মভাব হউক-এই প্ৰাথনা ॥ ১২ ৷৷
ত্বৎকৃত দিবারূপ কাল প্রতিদিন আমাকে ভালরূপে রক্ষা করুক ; এবং ত্বৎকৃত রাত্রিরূপ কাল, ভালরূপে
For Private And Personal Use Only
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०
मन्त्र-ब्राह्मणम् । पूर्णा मपरि पादिनीं॥ अछिद्रां पारयिष्णवी शतारिबाए स्वस्तये ।। प्रोन्नम आदित्याय नम आदित्याय नमादित्याय ॥ १४॥ उद्यतत्वादित्यान दियासं ॥१५॥ हे 'आदित्य !' 'नावम्' नौ-यानम् ‘आरोक्षम्' आरोहितवान् कोदश नावमित्याह-'पूर्ण' पूर्णावयवां 'अपरिपादिनीम्' आ पच्छ न्यो, 'अच्छिद्रां' छिद्ररहिता, 'पारयिष्णवौं' भवार्णव पारकरण समथीं 'शतारित्रां' बहुजनस्य विपत्त्राण कारिणी, एतादशी कपातरिम् आरोहितवानित्यर्थः ।। १४ ।। __ हे 'आदित्य !' 'उद्यन्त” 'वा' त्वां 'अनु' पश्चात् एव प्रता षएव 'उदियासम्' दण्डायमानो भूयासम् ||१५|| আমাকে জীবন যাত্রা নির্বাহ করা ; অথবা-রাত্রি অামাকে প্রতিদিন ভালরূপে রক্ষা করুক, দিবা ভালরূপে আমাকে জীবন যাত্রা নির্বাহ করাক [উভয়রূপেই তুমি জীবনের রক্ষা কর্তা এবং সংহার কর্তা-এই সমুদয়মন্ত্রের অভিপ্রায়] । ১৩।
হে আদিত্য ! সকল অবয়ব পরীপূর্ণ, আপৎশূন্য, অচ্ছিদ্র, ভবার্ণব পারকরণে সমর্থ, বহুলােকের বিপদে ত্রাণকর্তা, এবম্বিধ তােমার কৃপারূপি তরীতে আরােহণ করিয়াछि॥ 8 ॥
হে আদিত্য ! তােমার উদয়কাল শেষ হইতে না হইতেই অর্থাৎ তাহার পূর্বেই অতি প্রত্যুষে উঠিয়াছিলাম । ১৫।
१४-------आदित्यो देवमा । अनुष्टुप् छन्दः । स्वख्ययने विनियोगः । “ व स्ययन मादित्य नावमिति” गी० ४, ६ । १५---आदित्यो देवता। यजुः । पूर्वाङ्ग-प्रार्थने विनियोगः । " उद्यन्तं त्वादित्यान दिया समिति पूर्या' गी० ५, ६ ।
For Private And Personal Use Only
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
२प्र० ५० १४–१८ |
१२१
प्रतिबिठन्तं त्वादित्यायानु प्रति तिष्ठासं ||१३|| मलाय
खाहा ॥ १७॥ भङ्गाय खाहा ॥ १८ ॥
हे 'आदित्य !' 'प्रतितिष्ठन्त'अस्त ं गच्छन्त' 'त्वा' त्वाम् 'अनु' पश्चात् 'प्रतितिष्ठासम् ' प्रतिष्ठितेन उपविष्टो भूयासम् ।। त्वदीयोदयास्तं कालं दण्डायमानसमर्थो भूयासमिति भावः ॥ १६ ॥
'भलाय' दावे पालन कुर्ते इति यावत् । 'भल्लाय' संहारकलें । चादित्याय तुभ्यं, 'खाहा' हविरिदं प्रयच्छामि ॥१७,१८
হে আদিত্য ! আমি তোমার পশ্চাৎ পশ্চাৎ প্রতিষ্ঠিত হইয়া উপবিষ্ট হইয়াছি, [অর্থাৎ তোমার উদয়াবধি অন্তকাল পৰ্য্যস্ত দণ্ডায়মানে সমর্থ হইয়াছি] ॥ ১৬ ৷৷
Acharya Shri Kailassagarsuri Gyanmandir
পালন ও সংহার কৰ্ত্তা আদিত্য তোমাকে আমি এই হবি দিতেছি ॥ ১৭ ৷৷ ১৮
EC
64
१६-- चादित्यो देवता । यजुः । अपरात्र प्रार्थने विनियोगः ।
प्रतितिष्ठतं त्वादित्यानु प्रतितिष्ठा समित्यपरा " मो० ४, ६ ।
१० - १८ – बादित्यो देवता । यजुः । होमे विनियोगः ।
अभिमुखी जुहुयात् भलाय स्वाहा मम्नाय स्वाहेति गो०
१६ म
॥ इति मामवेदिये मन्त्र ब्राह्मणे द्वितीय प्रपाठकस्य पञ्चमः खण्डः समाप्तः ।
For Private And Personal Use Only
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
मन्त्र-बामणम् ।
प्रथ षड-खण्ड:* वास्तोपते प्रतिजानीयमांतखावेशो चनमोवो भवानः ॥ यत्ते महे प्रतितन्नो जुष बशन्तो भव हिपदेश चतुष्पदे । १। हये राके सिनोवालि
हे 'बास्तोष्यते' इन्द्र ! त्वं 'अस्मान्' 'प्रतिजानीहि' फलार्थिन इत्यवगच्छ, 'किञ्च नः' अस्माकस अन्धे रोगशून्यश्च भव' तथाच यथा त्वं तथास्मानपि कुरु-इति प्रार्थना। 'यत्' यस्मात् '' तुभ्यं 'महे' पूजये 'तत् तस्मात्, 'नः' अमान् ‘प्रति जुषल' प्रतिसेवय ; अभीष्ट-दानादिनेति भावः । व हि "हिपर्दे' मयि, 'न:' अस्मांक 'शं' कल्याणकरः ‘भव', 'चतुष्पदे' दम्पतीभावापत्रे 'च' मयि '' कल्याणकरः भव ॥१॥
'हये' इत्यादिपई प्रतेकं स बुहान्तम् सिनिवाली नामतो . হে গৃহপতে ইন্দ্র! তুমি আমাদিগকে ফলাকাক্ষি বলিয়া জানিবে, এবং আমাদিগের সম্বন্ধে সুন্দররূপে প্রবেশ-ক্ষম, রােগশূন্য হও, অর্থাৎ যেরূপে তুমি হইতেছ, সেই রূপ আমাদিগকে কর,- এই প্রার্থিতেছি; যেহেত্ত আমরা তােমাকে পূজা করিতেছি অতএব আমাদিগকে অভীতি ফল প্রদান কর, যেহেতু আমাদিগের দ্বি পদাবস্থায় এবং চতুষ্পদবস্থায় অর্থাৎ - দম্পতীভাব প্রাপ্ত হইলে, তুমিই কল্যাণ-প্র मानन शेउछ ॥
* अथ ग्रहप्रवेशः । १-इन्द्री देवता । पनुष्टुपचन्दः । नव ग्रह प्रवेश पायस चरहो मे विमियोमः : " पष्ट ग्रहीत जुयात् वास्तीपत इति' गों,
For Private And Personal Use Only
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२० ६९.१-३। मिनोवालि पृथुष्टुके ॥. सुभद्रे पथ्ये रेवति पथानो यश प्राय स्वाहा॥३॥ ये यन्ति प्राञ्चः पन्यानो य उबोत्तरत शाययुः ॥ ये चेमे सर्व पन्थानस्ते भितॊ यश भावह स्वाहा॥३॥ यथा यन्ति प्रपदो यथा मामादेवताइयं विद्यते । यूयं यथा' सन्मार्गेण 'म:' प्रस्मान् ‘ययः' 'भावह' प्रापय ॥ २ ॥ - 'यथा' 'प्रपदः' प्रपदाः पादाग्रभागाः उत्तरोत्तरं 'यन्ति' गच्छन्ति, 'मासा:' 'यथा' 'अहजर' अहोभिः जरात्वम् अव. सानभावं. यन्ति' गच्छन्ति; 'शोधातारः' श्रियो विधातारः देवाः 'एवं' एवमेवोत्तरोत्तरं 'सर्वतः' सम्पूर्णत: 'मा' मा 'समवयन्तु' समता भवन्सु, श्रियं ददतु इति भावः ॥ ३ ।।
'ये' 'पयानः' मार्गाः 'प्राञ्चः' 'यन्ति', 'ये' 'उत्तरोत्तरतः' . হে হয়ি প্রভৃতি দেবতারা ! তােমরা সকলে সৎমার্গের
शांना यांमानिटक या नाउ कतिमा मा७ ॥ २ ॥ . যেরূপে পাদের অগ্রভাগ সকল, উত্তরােত্তর যাইতেছে,
যেরূপে মাস সকল দিবার ক্ষয়ে ক্ষীণতা প্রাপ্ত হইতেছে ; সেইরূপে ঐ বিধাতা দেবতারা উত্তরােত্তর আমাতে সম্পূর্ণ রূপে সমবেত হউন, অথাৎ-শ্র প্রদান করুন। ৩। | যে প্রাচীন পথ-সকল চলিতেছে, যে প্রাচীন পথ-সকল Campanario २-५-- एषां चतुणी इय्यादवी देवता:। अनुष्ट प छन्दः । श्रारण्याय हायशी की निगा
___ स्वतायम होमे विनियोगः । ... . " 'हये ग इत्ये कैकयाभलिना जुहयात प्राङपक्रम्य यसमम पधील्याई' गो. ८ !
For Private And Personal Use Only
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४
मन्त्र-
प्राणम् । অজ। যন্ত্র না স্বীকানা: লন্ত বন: ভাঙ্কা। ৪। অঘা বৎ ষষনী: বলি दिशो दिशः॥ एवं मा सखायो ब्रह्मचारिणः समवयन्तु दिशो दिश स्वाहा ॥ ५ ॥ वसुवन एघि वसु‘আয়: স্নাল, জিঘিন? ‘ই মুন’ ‘ব অন্যান: ‘নামঃ ন: যঘিমি: আ: ও গালি ! ‘নঃ মক্কা যম, আবহু মা মালিনি যান । ৪। | ‘যথা কবলী: : নামিবিন: : : ‘বিয়: হিম: অক্সামি: ‘অম্ব’ ‘নয়নি’ – অষস্থলি, ‘’ হল ‘না’ না ‘জন্মবাৰিষঃ, মান অভিলা: ‘বায়ঃ নাৰা: ‘বিম: মি: বান বিষ समवयन्तु ।। ५ ।।
हे 'वसुवने वसुधनं वनति भजते इति वसुवनिः धनाউত্তরােত্তর (প্রবহমান হইয়া আসিতেছে, অধিক কি? যে এই সকল-পথ, তৎসমুদয় পথ দ্বারা হে আদিত্য! আমাদিগকে যশঃ প্রাপ্তি করাও। ৪
যেমন পৰ্বত-শিখর হইতে পরিশ্রুত নদীরা, সকল দিক হইতে আগমন করত, সমুদ্রেতে সমবেত হইতেছে, তরূপ বান্ধব, বেদ-চিন্তাশীল দ্বিজেরা, সকল দিক হইতে আগমন করত, আমাতে সমবেত হউম্ ॥৫॥ ' হে ধনাধিপ! আমার গৃহে আগমন কর, হে ধনাধিপ!
For Private And Personal Use Only
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५. (ख. ४-८
१२५
वन एघि वसुवन एधि ॥६॥ वशंगमौ देवयानी युवए स्थयो यथा युवयोः सर्वाणि भतानि वशमायन्येचं ममासौ वधमेतु स्वाहा॥ ७॥ शंखञ्च मन अायुश्च देवयानौ युवए स्थयो यथा युवयोः मर्वाणि भूतानि बशमायन्त्येवं ममाऽसौ वशमे तु स्वाहा ॥८॥ प्राकृती धिपः, तस्य सम्बोधन 'वसुवने!' हे धनाधिप! 'एधि' एहि, रक्ष रहे इति यावत् । वारवयोतिरतिथयार्था ॥६
हे 'वशङ्गमौ' ईश्वरनियमस्य वशीभूतौ चन्द्रादित्यौ! 'युवा' 'देवयानी' देवानां द्योतमानानां मार्गों 'स्थः' भवथः । 'सर्वाणि भूतानि' 'यथा' 'युवयोः' 'व' 'आयन्ति' भागछन्ति, ‘एवं' 'प्रसौ' ईश्वरः 'मम' 'वयम्' 'एत' पागछतु ।। ७ ॥
शः मनः शयथा स्वच्छः शुभः तहत् मनः 'च' प्रपिच 'आयुश्च' मौ 'युवा' 'देववानौ' 'स्थ' भवथः । अन्यत् पूर्ववत् ।। ८॥ আমার গৃহে আগমন কর, আমি পুনশ্চ বলিতেছি—আমার গৃহে অগমন কর। ৬। . হে ঈশ্বরের বশতপন্ন চন্দ্রাদিত্য দেবদ্বয় ! তােমরা দেবহয় অন্যান্য দেবতাদিগের পথ স্বরূপ হইতেছ। সকল চরাচর বর্গ যেমন তােমাদের বশে থাকে সেইরূপ এই ঈশ্বরও আমার वन अश्नि ॥१॥
শঙ্খ যেমন স্বচ্ছ, শুভ, তদ্রুপ মন ও আয়ু এই দুইটী 4-इन्दीदेवता । यजुः । नपेविनियोगः । "पाइपक्रम्य वसुवन एधीत्यर्घ मुदीक्षमाणी' गी• ४,८ । ७, चन्दादित्यो देवते । यजुः । पृथक पृथक् प्रौहि यव होम विनियोगः । "वामी शहति पृथगाइती ब्रोहियवहोमी प्रयझौत' गी ४.८।।
For Private And Personal Use Only
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६
সন্ত । दैवीं मनमा प्रपठो यन्तस्य मातर सुरवा में अस्त। यस्यास्त एक मक्षरं परए सहखा अयतंच शाखा स्तस्यै वाचे निह जुहोम्या मावरों गच्छतु थौर्य च
স্থা৷ বুলি নিৰ: জামাযৎ স্বী‘যয়’ ‘মানৰ সমানী আকুনী ৰী” মা বলল ‘মা’ অলংঘন বান্ধ ‘’ সল্পীল্পি, নিয়নি
-ন' মম ‘বৃদ্ধ’ যুষ বু য়ান ‘ম’ : ‘ম’ নষ ‘হজ’ ‘অল অব ‘ম’ ‘ব’অধিত্ব ইকা কানুন অন’ মহুৰ মিৰি যাব ‘আত্তা: হিল ‘ই’ ই ‘নিৰ আলহী আয় বাব’ বা, पिणा तुभ्यं 'शुहोमि' हविः प्रयच्छामि। तथाच 'वरः'' অৱৰ বৰঃ যথা স্বী: : যম স্ব’ ‘না’ না মা
হন্ত । দেব মার্গ হইতেছে, সকল চরাচর যেমন তােমাদের বশে থাকে তদ্রুপ এই ঈশ্বর আমার বশে থাকুন ॥ ৮।
যজ্ঞের প্রমাণ-কত্রী বাণী রূপা দেবীর মনের সহিত শরণাপন্ন হইতেছি; আমার সুন্দর রূপে আহ্বান হউক তােমার সম্বন্ধে এক বর্ণই উৎকৃষ্ট হইতেছে ; এবং সহস্র অযুত অর্থাৎ-বহুতর, শাখাও আছে ;এতদৃিশরূপে আহ্বানযােগ্য, বাণীরূপি তােমাকে আমি হবি: প্রদান করিতেছি, অতএব তুমি প্রসন্ন হইয়া এই বর প্রদান কর যে, আমাতে শ্ৰী(লক্ষী, যশ) আসিয়া সমবেত হউক । ৯। - ইবন।। যঃ। সভা কৰ মিলিয়ী। (ग्रासूफ ख विनियोगी म दश्यते ।
For Private And Personal Use Only
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५.
स. ८-१३
ममिजुहोमि खाहा ॥ १० ॥ पूर्णहोम यससे - होमि योऽस्मै जुहोति वरममै ददाति वरं हणे यश मा भामि लोके साहा ॥ ११॥ इन्द्रामवदात्तमोव: परसादहवो ज्योति मिभ्येत सबै खाहा ॥ १२ ॥ ___ 'श्रीवत्स' श्रीवत्स-मणिमिव 'द' पण्य द्रवा 'इमम्' विश्वकर्माणं' सर्वस्य स्रष्टार देवं उद्दिश्य 'अभि' अभितः ज. होमि' पग्नी पिपामि ॥ १० ॥ ..'पूर्ण होमः' पय 'यशी' यशोखाभाय 'शुहोमि' 'यः' यजमानः 'पस्म' अग्नये 'जुहोति', 'पौ' यजमानाय सः अग्निः । बर' प्रसादं ददाति, प्रतोऽहं 'वर', 'वणे' प्रार्थयेतदेवोचते= 'लोके' र 'यशसा' यशों मन ‘भामि' प्रकाशितोस्मि-इतव प्रार्थना ॥ ११ ॥ ... 'इन्द्राः' है इन्द्रादयो देवाः ! 'व:' युस्माक 'परस्तात्' पठतः स्थितं 'तमः' प्रज्ञामम् 'अवदात्' खण्डनं कुर, तथाच 'मह' 'व:' युस्माकं 'ज्योतिः' गमेयमिति शेषः । 'सर्वे' देवाः 'मा' माम् 'अभ्यत' वरं दातम् पागच्छत ॥ १२ ॥ | শ্রীবৎসমণির ন্যায় এই পণ্য দ্রব্য বিশ্বকর্মার উদ্দেশে অগ্নিতে নিক্ষেপ করিতেছি। ১০ | | এই পূর্ণাহুতি যশােলাভের নিমিত্ত হবন করিতেছি, যে, অগ্নিতে পূর্ণাহুতি হবন করে, তাহাকে সেই অগ্নিদেব বয় প্রদান করেন, অতএবই আমি বর প্রার্থনা করিতেছি-ই লােকে যেন যশস্বী হইয়া প্রখ্যাত হই। ১১
१.--वित्र का देवता। निगदः । पण्यखाभ कामस्य होमे विनियोगः । "पीमायादिदमामिमं विश्कर्माचमिति" मी. ४,८१
AAAAAAAAAX
For Private And Personal Use Only
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्व-ब्राहाणम् ।
अन्नं वा एक छन्दस्य मन्नर छक भूतेश्य छदयति खाहा ॥१३॥ थोर्वा एषा यत्मत्वानो विरोचनो मवि मत्व मवदधातु बाहा ॥ १४॥ अवस्य तमेव __'अन' प्रौद्यादिक 'वा' एवं 'एकाछन्दस्यम्' प्रतिौयं छादक 'हि' यत: 'एकम् असहायम् 'अबम्' 'भूतभ्यः' भूतान सर्वानेव 'छदयति' प्राणधारकत्वे न पाहणोति ॥ १३ ॥ ___ 'यत्' ये इमे 'सत्वानः' -भजन-कारिणः वयं तत् 'एषा '३ निसयं 'श्रीः' शोभा रखरस्य प्रादित्यस्य पैति शेषः । 'विरोचनः' दीप्तिमान् देवः प्रादित्य: 'मयि' 'सत्वम्' क्लम् 'प्रवदधातु स्थापयतु ॥ १४ ॥
'अनस्य' प्रीयादेः “तम् एवं' 'रस:' सारः, तश घृतं
হে ইন্দ্রাদি দেবতারা ! তােমাদিগের পশ্চাৎ অবস্থিত অজ্ঞান তিমিরকে নষ্ট কর, তাহা হইলে আমি তােমাদের জ্যোতি: প্রাপ্ত হই। সকলদেবতারা আমাকে বর প্রদান করিতে আগমন করুন। ১২ | অমই প্রাণীদিগের প্রাণ-ধারণে অসাধারণ কারণ, অতএব অনুই প্রাণ-ধারণ রূপ ধারা সমস্ত ভূতদিগকে রক্ষা করিতেছে ॥ ১৩
উপাসনা তৎপর যে আমরা,-ইহা সকল, অবশ্যই আদিত্যের শােভা হইতেছে, আদিত্য-দেব আমাতে বল बमान कान ॥28 १२-इन्दी देवता । गायची कन्दः । सहाय कामस पूर्वसीम विनियोगः । “सहाय काम उत्तरा" मों'४,८। ११,१४ - अनयोः पादियी देवता । निगदः । पाज्य हीम विनियोमः । "भाग्यमादित्य मभिमुखी जुयादन' वा एकछन्दस्य श्रीवा एपेनि गी ।
-
-
-
For Private And Personal Use Only
Page #133
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५० ६ख० १२-१८ रहतेनः सन्मतकाको जोमि स्वाहा । क्षुधे खाहा ॥१६॥ क्षुत्पिपामाग्या खाल॥१० म माभैणी नबरिष्यसि बरदधिविचलिरसंक्षिस नाविदमन फनमिवास्वं ॥ १८॥ तुस्मोपावमा नाप 'तेजः' खरूपं, 'सम्बत्कामः' अहं तत्तेजः 'जुहोमि' अग्नी धि: पामि ॥ १५ ॥
अनयोरर्षः सुगमः ॥ १६,१७॥
हे सर्पदष्ट ! 'मा भैषीः मृतुप भय मा कुरु, नमरिचलित 'जरदष्टिः' जराव्याप्तीको भविष्यसि । 'पाख' धास्वगा 'विषस्य' रसम् निर्यासं 'उप फेमम् इव' अवकासन मिव न अविदम्' अपितु वत्सोमाभाव॥ १८ ॥
অন্নের সার ভাগ ধৃত, তেজপ হইতেছে, আমি সম্পত্তি কামনায় ঐ তেজ অগ্নিতে হবন করিতেছি ১৫। আমি ক্ষুধা নিবৃত্ত্যর্থ, এবং ক্ষুৎপিপাসা উভয়েরই শান্ত্যর্থ व्यभिटङ वा पछि ।
मर्भ-मले । मान डस लि. नानि. निक ना, তুমি সমুদয় জরাবস্থা ব্যাপিয়া জীবীত থাকিবে, আস্যাগত এই বিষরন মরণ জনক ফেনের ন্যায় নহে কিন্তু যৎসামান্য,
१५-अग्नि देवता । बहती छन्दः । श्राज्यहोमे विनियोगः । 'अनस्य तमेवेति ग्रामे" गों ४,८।। १६,१७-सुपिपासे देवते । यजु: । सायं प्रात होम विनियोगः । सायं प्रात जुहुयात् "सुधे खाहा तुत पिपासाझ्या साहिति" गों,९ । १८ -- रूपी देवता। अनुष्टुप् छन्दः । विषापमोदने विनियोगः । “माषी नमरिष्यसीति विषवता दष्टम हि रझाक्षणअपेत" मी
१० म
For Private And Personal Use Only
Page #134
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्त्र-प्राधणम् ।
योसब माअशसियो अरातिभ्यः खन्वयनमसि ।।१९।। }'तर!' 'मा' मा 'योपाय रक्षय , हे 'नाथ!' 'मा' मां भोपाय' रषय, वैस: ?-'प्रशसिभ्यः' करकर्मभाः । 'प्रा. तिभ्यः शत्रुभाः। तरः ख 'स्वस्बयन' कखाणकारणम् 'अधि' भवसि यतस्तत एवेव प्रार्थितम् ॥ १८ ॥
হে তুর! আমাকে রক্ষা কর, হে নাথ ! আমাকে রক্ষা কন, কুকৰ্ম্মা শব্ৰুদিগ হইতে রক্ষাকর, হে তুর! তুমি যেরপে বস্ত্যয়ন স্বরূপ হইতে থাক এই রূপ প্রার্থনা कबिकि
रति चामवेदो मन्सबामे
पर खण्डः समाप्तः।
॥ अथ सप्तम-खण्डः ।। . *हत अत्रिणा क्रिमिईतस्ते जमदग्निना गोतमेन तिनौकतो ऽत्र व त्वा क्रिमे ! ब्रह्मवद्यमवद्यं ।।
'अत्रिणा' ऋषिणा 'ते' तव पूर्व पुरुषः 'क्रिमिः' 'हसः'. हिसितः, 'जमदग्निना' ऋषिणा 'तिनौकतः' तमूकतः स्वल्पी
তােমার পৃষ্ঠদেশে অবস্থিত পুরুষ অত্রি ঋষি কর্তৃক १९-दण्डीदेवता । यनुः । दहस्थापने विनियोगः । "तुरगीपायेति सातकः संवेशन बेलायां वेशवं दमुपनीयोहधीत खल्ययनार्थ" ४,।
१-मादयो देववा: । हतौलन्दः । कमिपातने विनियोगः । * खण्डे स्थिता: मर्च एव कृमि मनाः । "इतस्ते पविणा क्रिमिरिवि किमिमन्त्र देशमहिरभ्य क्षन अपत्" गों ४, ६ ।
For Private And Personal Use Only
Page #135
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| ২০ ও ২-২। এই भरद्वाजस्य मन्लेख सन्तिनोमि क्रिमे त्वा । क्रिमिए
वक्रतोदिन क्रिमिमांचानचारिणं | क्रिमि हिं. शीर्ष मर्जुन हिणीर्षर चतुर्थ ।। इत: क्रिमौर्मा क्षुद्रको ता माता इत: पिता! अथैषां भिनकः জন। ? ‘জিল! ম ম মম’‘জন্মব’ অঙ্গ ‘না’ তা অব’ নিলীয় কাগীনি মং .. | ‘জিন!” বা লা ‘
সন্স নব’ ‘নিলীনি : কম নীলি, জীম জমি নিয়াই-জিনি’ (ভি’ অঞ্জ) করূনী বি এমন ঘ-হ্মাৰি, ‘জিনি’ ‘আলা: বাৰিষ’ মন ঋয মীল, ‘জিবি’ ‘বিমী’ হল ‘বন্ধন’, ‘অন’ মুষল। ২
‘জিলী’ ‘হঃ বৰ-বন্ধু: ‘ক’, ‘মা’ অনযিয়ী জিনীঘাষ ‘মা’, ‘সিনা’ নল জিমীদাষ ‘ন। বিনষ্ট হইয়াছে, তােমার পৃষ্ঠদেশ-স্থিত পুরুষ জমদমি ঋষি কর্তৃক হিংসিত হইয়াছে এবং গৌতম ঋষি তাহাকে সূক্ষ (খাট) করিয়াছেন। হে ক্রিমে! অদ্য আমি এই স্থলেই ব্ৰহ্ম তােমাকে নিন্দনীয় করিতেছি ? ১ | হে ক্রিমে ! তুমি বক্রভাবে পীড়াজনক, অস্ত্র (দহ বন্ধক নাড়ীবিশেষ) মধ্যে গতি শীল, দ্বিমস্তক, অতএব চত্তহনুক, ও শুক্লবর্ণা হইতেছ, তােমাকে ভরদ্বাজ ঋষির মন্ত্র বলে ভালরূপে সূক্ষা করিতেছি । ২।
ক্রিমিদিগের বৎস-সমুদয় ও মাতা, পিতা সমুদয়ই আমা
~~~~~~~~~~~
--সৱালী না। হিন্দু। কলিনল বিনির্যাস।
For Private And Personal Use Only
Page #136
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
ম- ঘন্ । अम्मो य एषां विषामकः ॥३॥ क्रिमिमिन्द्रख wখা মীম অানবাধি লা: লি: ৰামানিবলীগিজা সব ‘যা ফিলীঘা ‘বিধান দ্বিধা: ‘জন্ম: জল জন্য ‘মিঃ মিঃ নমি মদঃ .
‘কামনিজাঃ অমালিহা স জানালা বনী 'মৰিহ্মা: নীল-সন্নিকন্যা লন্থ অনলা: ‘জিন জল্প ‘ক’। ন ন ‘জিমি’ নিল ‘ ’ ‘স্বাস্থ্য ‘অশ্বিন মুখী ‘আনযালৰি ঘনয়াম: . ৪। কর্তৃক বিনষ্ট হইয়াছে এবং ইহাদিগের বিষাধার, কুম্ভ ও আমাকর্তৃক বিনষ্ট হইয়াছে । ৩।
অত্যুচ্চ আশার সহিত বর্তমান, নীলমক্ষিকার সহিত বৰ্তমান, ক্রিমি-সকল আমাকর্তৃক হত হইয়াছে, সেই হত ক্রিমিকুলকে ইন্দ্রের বাহুরদ্বারা অধােমুখে পাতিত করিতেছি ।-৪।
নি বাৰীষ্ট লান্ত। सप्तमखगहः समाप्तः॥
३-भरबाजीदेवता । अनुष्टुप् छन्दः । कृमिपातने विनियोगः ।
कमिपातने विनियोगः । .
For Private And Personal Use Only
Page #137
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२प्र. ९ख० १-२
.
॥ अथ अष्टमः खण्डः ॥ .अहणा पुन वाससा घेन रभवद्यमे ॥मा नः पयखतो टुहा उतरा मुत्तरासमां ॥ १। इद मह मिमां पद्यां विराज मन्नाद्यायाधितिष्ठामि ॥ २ ॥ या ओषधीः सोमराजो बह्वीः शत___ या इयम् 'अहणा' पूजासम्पादिनी 'धेनुः' 'सा' 'यम' धर्मे अतिथि सत्कारात्मके 'अभवत्', 'सा' च धेनुः 'उत्तराम् उत्तरी' उत्तरोत्तरं 'समां' वर्ष 'नः' अस्माकं रहे ‘पयखतो' दुग्धवती सती 'दुहा' दुग्धदात्रौ भवतु ॥ १ ॥ ___ 'अहम्' अतिथिः 'इदं' आसनं, 'इमा' 'पद्या' पाह्य 'विराज' शोभितं गृहम् 'अबादाय' अनभक्षणं कत्तम् 'अधितिष्ठामि । पाश्रये ॥ २ ॥ | যে এই পূজা সম্পাদন শীল ধেনু, ইহা অতিথি সৎকার রূপি ধৰ্ম্মের নিমিত্ত হইয়াছিল, সেই এই ধেনু উত্তরােত্তর বর্ষে আমাদিগের গৃহে দুগ্ধবতী হইয়া দুগ্ধ প্রদান করুক। ১।
আমি (অতিথি) অন্ন ভক্ষণ করিবার নিমিত্ত এই আসন, এই পাদ্য গ্রহণ করিয়া শােভিত গৃহে ‘অধিকার করি (छि॥ २॥
१ - अर्हगीय-देवता । अनुष्टुप्छन्दः । धेनु बन्धने विनियोर ** अथार्चनीयप्रकरणम् । “घडाचारिहाभवन्ति - प्राचार्य - ऋषिक-नातका - राजा - विवाद्य :-प्रियोतिथिरिति, गों ४,१० । २--अहणीय-देवता । यजुः । उपविशती जपे विनियोगः "इमा पद्या ** इति प्रतिशमानो जपेत्" गौं ४,१० ।
For Private And Personal Use Only
Page #138
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१३४
मन्त्र ब्राह्मयम् ।
विचक्षणः ॥ तामयमस्मि न्वासने छिद्राः कर्म यछत ॥ ३ ॥ या श्रोषधीः सोमराजी विष्ठिता: पृथिवी मनु ॥ तामा मस्मिन् पादयोरच्छिद्राः श यत || ४ || यतो देवोः प्रतिपश्याम्याप स्ततोमारा
Acharya Shri Kailassagarsuri Gyanmandir
'या : ' ' ओषधीः' ओषध्यः फलपाकान्ता व्रीहयः, 'सोमरात्रीः' चन्द्रमा देवताका, 'बहोः' बहा: 'बहुतरा:' 'शत- विच'क्षणाः' बहु-जीवन-रक्षण- निपुण: 'अह्मिन् श्रासने 'अच्छिद्राः” निरन्तर स्थिता:-'ता' 'महल'' 'शर्म' कयाग' 'यच्छत'' प्रदानं कुरुत || ३ ||
'याः ' ' ओषधो:' श्रोषध्यः 'सोमराजौः चन्द्रमा देवताकाः 'पृथिवोम् अनु विष्ठिताः" भूमि मनुलक्ष्य अधिस्थिताः; परातीर्थी पूर्ववत् ॥ ४ ॥
हे 'आपः !' 'वत:' हेतोः युस्मान् 'देवो:' 'प्रति पश्यामि' বহু জীবন রক্ষণে নিপুণ, এই আসনে নিরন্তর অবস্থিত যে, চদ্ৰদেবতা-জীবন, ঔষধি (ধানাদি) সকল,–তাহারা আমাকে কল্যাণ প্রদান করুক ॥ ৩॥
ভূমিতে অধিষ্ঠিত, যে চন্দ্র-দেবতা জীবন, ওষধিরা, তাহারা আমাকে কল্যাণ প্রদান করুক ৷ 8
হে আপ: ! তোমাদিগকে আমি দেবতা রূপে দেখিতেছি,
For Private And Personal Use Only
~-~~-~
अयं : मोषधीर्देवता । तुष्टप् छन्दः । पादयोरधस्तात् विष्टरदाने विनियोगः "या ., धरित्यु दस रिमाया भ्रविशेत् दिवित् पृथक् पृथक्भ्यां पादयोः " गां४. १०
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५० ८ ० ३-६
१३५
वि रागछतु ॥५॥ सव्यं पादमवनेनिजेऽस्मिन् राष्ट्र श्रियं दधे ॥६॥ दक्षिणं पादमवनेनिजे ऽस्मिन राष्ट्र घिय मावेशयामि ॥ ६ || पर्वमन्य मपरमन्य भभौ 'यतः' तस्मात् प्रार्थये-यदयं 'धि:' धृतिशीलः यजमानः 'मारात्' विनात् 'आगच्छतु' विनान् विस ज्य एतु ॥ ५ ॥
_ 'सव्यं' वामं पादम्' 'अवनेनिजे' प्रक्षालयामि, एनेन 'अस्मिन् गरे' एतद्-गृहस्थस्य शासनाधीन-राज्यं गुहे 'थिय" शोभा लक्ष्मों वा 'दधे' स्थापयामि ॥ ६ ॥
अस्यार्थः पूर्ववत् सुगमः ॥ ७॥ 'पूर्व प्रथमम् 'अन्य' पादम्, 'अपरं' हितीयं 'अन्य' पादम् एवं कृत्वा क्रमात् 'उभौ पादौ' 'अपने निजे' प्रक्षालयामि, एतेन किम्फल मित्याह-'राष्ट्रस्य' एसद्ग्रहस्थ-संसारस्य অতএব প্রার্থিতেছি যে, এই আমার মেধাবী জমান, বিকে অপসৃত করত আগমন করুক। ৫
বাম পাদ প্রক্ষালন করিতেছি, পাদ প্রক্ষালন প্রভাবেই এই গৃহে সক্ষমী স্থাপন করিতেছি । ৬।
দক্ষিণ পাদ প্রক্ষালন করিতেছি, প্রাদ প্রক্ষালন প্রভাবেই १३ शूटर नवी भिन कतिाउछि ॥ १॥
এই সংসার সমৃদ্ধিযুক্ত করিবার নিমিত্ত এবং অভয়ের ५ ---आपो देवताः । विराट छन्दः । पादप्रक्षालनार्थोदके विनियोगः । 'यतीदेवीरित्यप: प्रेक्षेत" गों,१० । ६ - अहणीय बौदेवता । निगदः । वामपादप्रक्षालने विनियोगः । "मयं पादमवनेमिजे इति सत्य' पादं प्रक्षालयेत् गों ५,१० । 1 -- अईगीय श्रीवता । निगदः । दक्षिण पादप्रमानने विनिधीमः "दक्षिणा पादमान निजे दति सिगा पाद प्रतापत्' गों ५.१.।
For Private And Personal Use Only
Page #140
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्त्र-ब्राहाणम् । पादा वबनेनिजे ॥ राष्ट्रस्या अमयखावरुवा ॥८॥ अन्नस्य राष्टि रसि राष्ट्रि स्तभयास॥६॥ यशोसि यमो मयि धेहि ॥ १०॥ यशसो यगोसि ॥ ११॥ यशसो ऋछै' ऋद्वि समृद्धि कत, किञ्च 'अभयस्य' 'अवरुडेर' परिग्रहाय ॥ ८॥
हे अर्घ ! त्वम् 'अनस्य' अदनीयस्थ समस्त-वस्तुन: 'राष्ट्रिः' दीप्तिः 'असि' भवसि, अतस्त्वां प्रार्थये-'ते' तव प्रसादात् 'राष्ट्रिः' राष्ट्रिमान् दीप्तिमान् ‘भूयासम्' अहमिति शेषः ॥८॥
हे आचमनीय ! यतस्त्व 'यशः' यशस्वी शोधक = इति कौति मान् ‘असि' भवसि, अतः त्वां प्रार्थये-'मयि' मच्छरौरे 'यशः' 'धेहि' आघांनं कुरु ॥ १० ॥
मधपक्क! त्वं 'यशसः' यशखिन: 'यशः' यश:-प्रकाशकः 'असि' भवसि ॥ ११ ॥ অবরােধ করিবার নিমিত্ত প্রথমে এক পদ, পরে অন্য এক পদ, এই-ক্রমে পদদ্বয়ই প্রক্ষালন করিতেছি । ৮।
| হে অর্ঘ ! তুমি অদনীয় বস্তুমাত্রের দীপ্তিস্বরূপ হইতেছ অতএব প্রার্থিতেছি-তােমার প্রসাদে আমি দীপ্তিমান
रे॥ ॥ | হে অচিমনীয় ! তুমি যশস্বীদিগের শােধক, অতএবই যশস্বী হইতেছ, তােমার নিকট প্রার্থিতেছি—আমার শরীরে यः यशान कन ॥ ५० ॥ ८-- अर्हणीय श्रीर्देवता। जिगदः । उभयपाद-प्रक्षालने विनियोगः । "पूर्वमन्यमपरमन्यमित्यु भौ' गों ४,१० । १ - अर्धेः देवता । यजुः । अर्धप्रतिग्रहणे विनियोगः । "अन्नस्य राष्टिरसीत्यत्यन्न प्रतिगहीयात्" गों४,१० । १०.- आचमनीय देवता । यजुः । आचमनीय ग्रहणे विनियोगः । "यशीसीलाचमनीयमाचाभत" गों४,१०। ११ - मधुपर्को देवता। यजुः । मधुपर्क ग्रहणे विनियोगः । "यशमी यशोमोति मधुपर्क प्रतिगही यात्” गों ४,१० ।
For Private And Personal Use Only
Page #141
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५० दख०
- १३ ।
१३७
भक्षोमि महसो भक्षोमि श्रीभक्षोनि श्रियं मयि हि ॥ १२ ॥ मुञ्च गां वरुणपाशा द्दिषन्तमेभिधेहि ॥ तं जह्यमुष्य चोभयो रुत्सृज गामत्तु तृणानि पिबतूदकं ॥ १३ ॥ मात । मद्राणां दुहिता वसूना
'सः' यशखिनः 'भक्ष:' खादा: 'असि', 'महसः' तेजखिन: 'भतः' 'असि', 'श्री' श्रीमत: 'भतः ' ' असि' – 'मयि' 'श्रिय' लक्ष्मों ' धेहि' बाधानं कुरु ॥ १२ ॥
-
हे 'वरुण !' वरुणरूपिन् ! नापित ! 'गां' पाश बडां 'पाशात्' 'मुञ्च' 'अमुष्य' यजमानस्य 'मे' मम च 'उभयो:' अनुज्ञातः ‘गां’ ताम् ‘उत्सृज' उत्सर्गं कुरु, किञ्च 'द्विषन्त' गोशत्रु ं 'तं' खड्ग हस्त ं 'जहि' त्यज, हन्तु मिति यावत् । इंदानीमियं 'टणानि' 'उदकम् ' 'अत्त', च 'पिबतु' || १३ || इयं गौ: 'रुद्राणां ' एकादश-सङ्घाकानां तेषां, 'माता', 'वसूनां' হে মধুপর্ক ! তুমি যশস্বিদিগেরও যশঃ-প্রকাশক হই
তেছ॥ ১১ ॥
যশস্বিদিগের ভক্ষ্য হইতেছ, তেজস্বিদিগের ভক্ষ্য হইতেছ, শ্রীযুক্ত ব্যক্তিদিগের ভক্ষ্য হইতেছ, আমাকে লক্ষ্মী প্রদান কর ॥ ১२ ॥
হে বরুণ-রূপি-নাপিত! পাশবদ্ধ গোকে পাশ হইতে মুক্ত কর, এই যজমানের এবং আমার-এই উভয়ের অনুজ্ঞা প্রাপ্ত হইয়া, সেই গোকে ত্যাগ কর; (ছেড়ে দাও) আর
१२ - मधुपर्के देवता । यजुः । मधुपर्क-प्राशने विनियोगः ।
"यशम्रो भोसिस्त्रियंमयि धेहीति त्रिः पिवेत्तं ष्ण चतुर्थम्” गो० ४,१० ।
१८ म
For Private And Personal Use Only
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८
मन्त्र-ब्राह्मणम् ।
खमादित्याना मम्मतस्य नाभिः॥ प्रनवोचं चिकितुषे जनाय मागा मनागा मदितिं वधिष्ट ॥ १४॥ अष्टानां देवानां 'दुहिता', 'आदित्यानां हादशानां 'स्वसा' 'अमृतस्य' दुग्धरूपस्य 'नाभिः' उत्पत्ति स्थानम् । अतः ‘अदिति' अदीनाम् 'अनागां' निरपराधां 'गाम् इमां हे यजमान परिचारकाः! यूयं 'मा बधिष्ट' बधं मा कुरुत, अहञ्च तव प्रभो. राज्ञाचुाति दोष-प्रशमनाय 'चिकितुषे' ज्ञानवते 'जनाय' यजमानाय त्वत्-प्रभवे 'अनुवोचम्' पूर्व मेवोक्तवान्, इमिति यावत् ।। १४ ॥ খড়গহস্ত সেই গাে-শত্রুকে হনন করিবার নিমিত্ত, ত্যাগ कत ॥ १७॥ . ইনী (গাে) রুদ্র সকলের মাতা হইতেছেন, বস্তু সকলের দুহিতা হইতেছেন, আদিত্য সকলের ভগিনী হইতেছেন, অমৃতের উৎপত্তি স্থান হইতেছেন, অতএব অখণ্ডনীয় নিরপরাধ এই গােকে, হে যজমান-পরিচারকেরা! তােমরা সকলে, বধ করিও না, আমি জ্ঞানবান্ যজমানকে-অর্থাৎ তােমার প্রভুকে, তােমার প্রভুর আজ্ঞা-অবহেলা রূপ অপরাধ মার্জুনা করাইবার নিমিত্ত পূৰ্বেই বলিয়াছিলাম । ১৪। इति सामवेदीये मन्त्र वाह्मणे अष्टम-खण्डो
- द्वितीय-प्रपाठकश्च समाप्रः॥ १३ - गौर्देवता। वहती छन्दः । गोमीक्षणे विनि "मुञ्च गां वरुणपाशा ट्विषन्तं ब्रूयात्” गो. .* १४--गौर्देवता । विष्टुप् छन्दः । गवानुमन्त्रणे व "माता रुद्राणामिल्यमुमन्वयेत'' गी० ४,१० ।
For Private And Personal Use Only
Page #143
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
..
१
॥
[२] २७ कादम्बरी-सटीक २८ राजप्रशस्ति २८ अनुमानचिन्तामणि तथा अनुमानदीधिति ३० सर्वदर्शनसंग्रह ३१ भामिनीविलास-सटीक ३२ हितोपदेश-सटीक ३३ भाषापरिच्छेद मुक्तावलीसहित ३४ बहुविवाहवाद ३५ दशकुमारचरित-सटीक ३६ परिभाषेन्दुशेखर ३७ कविकल्पद्रम (वोपदेवकृत धातुपाठ) ३८ चक्रदत्त (वैद्यक) ३८ उणादिसूत्र-सटीक ४० मेदिनी कोष ४१ पञ्चतन्त्रम् [श्रीविष्णु-शर्म-सङ्कलितम्] ४२ विद्धन्मोदतरङ्गिणी (चम्मूकाव्य) ... ॥ ४३ माधवचम्प
... - ४४ तर्कसंग्रह (ईराजी अनुवाद सहित) ४५ प्रसन्नराघवनाटक (श्रीजयदेवकविरचित) १ ४६ विवेकचुडामणि [श्रीमत्शङ्कराचार्य विरचित] = ४७ काव्यसंग्रह [सम्प]] ४८ लिङ्गानुशासन (सटीक) ४६ ऋतुसंहार-सटीक ५० विक्रमोर्वशी-सटीक ५१ वसन्ततिलक भाण ५२ गायत्री [वङ्गाक्षरैः] १३ सांख्यदर्शन (भाष्यसहित) सांख्यप्रवचनभाष्य २
"
For Private And Personal Use Only
Page #144
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४ भोजप्रबन्ध ५५ नलोदय-सटीक ५६ ईश केन कठ, प्रश्न, मुण्ड, माण्ड क्य, (उपनिषद्)
[याङ्करभाष्य तथा आनन्दगिरिकृत टीका
सहित] ५७ छान्दोग्य (उपनिषदो शाङ्करभाष्य तथा
आनन्दगिरिकतटीका सहित] ... तैत्तिरीय ऐतरेय. (उपनिषद्) [शाङ्करभाष्य
तथा आनन्दगिरिकतटीका सहित] .. २ ५८. वृहदारण्यक (उपनिषद्) [भाष्यसहित] ६. सुश्रुत ६१ शार्ङ्गधर [वैद्यक] ६२ वेतालपञ्चविंशति ६३ पातजलदर्शन[महर्षि वेदव्यासकृतभाष्यसहित] ४ ६४ आत्मतत्त्वविवेक [वौद्धाधिकार] .. ६५ मुक्तिकोपनिषत् ६६ उपमानचिन्तामणि ६७ नागानन्दनाटक ६८ पूर्णप्रज्ञ दर्शनम् । मध्वस्वामितभाष्य सहितम् २ ६८ चन्द्रशेखर चम्प काव्यम् : ... १॥ ७० सामवेदस्य मन्त्रबाहम् भाष्यसहितम् - २ ७१ आरण्य संहिता भाष्य सहिता ७२ विडशाल भञ्जिका नाटिकासटिका ... ७३ कारण्ड व्यह [ वौद्धशास्त्रम् ] ... २ कलिकातासंस्कृत विद्यामन्दिरे-वि,ए,उपाधिधारिणः श्रीजीवानन्द-विद्यासागर-भट्टाचार्यस्य
सकाशात् लभ्यानि ।
०
।
For Private And Personal Use Only
Page #145
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only