SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 88 मन्त्र-ब्राह्मणम् । ॥ अथ षष्ठः खण्डः ॥ - अाय मगात् सविता क्षरेण ॥१॥ उष्णेन वाय उदके नैधि ॥२॥ श्रापउन्दन्त जीवसे ॥३॥ विष्णोइए ष्ट्रोसि॥४॥ोषधे त्रायवैनम् ॥ ५॥ स्वधिते मैन हे कुमार ! “सविता” सविटखरुपः 'अयं' नापितः 'क्षुरेण' वपनास्त्रेण सह क्षुरंगहीत्वेति यावत् 'आ अगात्' आभिमुख्य न सयत्नः आगतः ॥ १॥ हे 'वायो' देव ! अनव समये 'उष्ण न' 'उदकेन' सह 'एधि' एहि ॥ २ ॥ 'आपः' जलदेवता कुमारस्यास्य 'जीवसे' निरुपद्रव जीवनाय इमम् 'उन्दन्तु' ले दयन्तु ॥ ३ ॥ हे क्षुर ! तू 'विष्णोः' देवस्य 'दंष्ट्रीसि' दन्तो भवसि ॥ ४ ॥ हे 'ओषधे !' लाजारुप ! भक्ष्यद्रव्य ! 'एन' वालक नायख' निर्भयं कुरु ॥ ५ ॥ | হে কুমার ! সবিতৃস্বরূপ এই নাপিত ক্ষুর লইয়া অসিয়া উপস্থিত হইয়াছে। ১ হে বায়ুরূপী নাপিত ! উষ্ণোদক গ্রহণ পুর:সর আগমন कन ॥२ হে জলদেব ! এই কুমারের নিরুপদ্রব জীবিতাৰ্থ এই মস্তক সিক্ত কর। ৩ হে ক্ষুরদেবতা! তুমি বিষ্ণুদেবতার দ্রংষ্টা স্বরূপ হই( ७ ॥ 8 १-६ एषां घमां प्रजापतिः देवता । निगदा: । चड़ाकरणाङ्गकार्य विनियोगः । For Private And Personal Use Only
SR No.020627
Book TitleSamvedasya Mantra Bramhnam
Original Sutra AuthorN/A
AuthorSatyabrata Samasrami
PublisherCalcutta
Publication Year1873
Total Pages145
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy