________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
88
मन्त्र-ब्राह्मणम् ।
॥ अथ षष्ठः खण्डः ॥
- अाय मगात् सविता क्षरेण ॥१॥ उष्णेन वाय उदके नैधि ॥२॥ श्रापउन्दन्त जीवसे ॥३॥ विष्णोइए ष्ट्रोसि॥४॥ोषधे त्रायवैनम् ॥ ५॥ स्वधिते मैन
हे कुमार ! “सविता” सविटखरुपः 'अयं' नापितः 'क्षुरेण' वपनास्त्रेण सह क्षुरंगहीत्वेति यावत् 'आ अगात्' आभिमुख्य न सयत्नः आगतः ॥ १॥
हे 'वायो' देव ! अनव समये 'उष्ण न' 'उदकेन' सह 'एधि' एहि ॥ २ ॥
'आपः' जलदेवता कुमारस्यास्य 'जीवसे' निरुपद्रव जीवनाय इमम् 'उन्दन्तु' ले दयन्तु ॥ ३ ॥
हे क्षुर ! तू 'विष्णोः' देवस्य 'दंष्ट्रीसि' दन्तो भवसि ॥ ४ ॥
हे 'ओषधे !' लाजारुप ! भक्ष्यद्रव्य ! 'एन' वालक नायख' निर्भयं कुरु ॥ ५ ॥ | হে কুমার ! সবিতৃস্বরূপ এই নাপিত ক্ষুর লইয়া অসিয়া উপস্থিত হইয়াছে। ১
হে বায়ুরূপী নাপিত ! উষ্ণোদক গ্রহণ পুর:সর আগমন कन ॥२
হে জলদেব ! এই কুমারের নিরুপদ্রব জীবিতাৰ্থ এই মস্তক সিক্ত কর। ৩
হে ক্ষুরদেবতা! তুমি বিষ্ণুদেবতার দ্রংষ্টা স্বরূপ হই( ७ ॥ 8
१-६ एषां घमां प्रजापतिः देवता । निगदा: । चड़ाकरणाङ्गकार्य विनियोगः ।
For Private And Personal Use Only