________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८
मन्त्र ब्राह्मणम् । शिषे सहस्र पोषाय त्वा ॥६॥ लोहितेत स्वधितिना मिथुनं कणेयोः कृतं यावतीनां यावतीनां व ऐषमो लक्षण मकारिषं ॥ भूयसीनां भयमोना व उत्तरा मुत्तरा समां यासं ॥ ७॥ इय न्तन्ती गवां माता 'त्वा' त्वां सहस्र पोषाय' वडूनां पशूनां पुष्टि-हाथ, सहीतघान् इत्यनुसननीयम् ॥ ६ ॥ . हे गाव ! 'यावतीनां यावतीना' यावत् सयकाना, 'व:' युभाक, 'लोहितेन' प्रौटुम्बरेण, 'स्वधितिना' पसिना, 'मिथुनं कर्णयोः' इयोः कर्णयोः, 'कतं' वेदविहितं, 'लक्षणं' छिद्र 'ऐषमः' अस्मिन वर्षे, 'प्रकारिष सतवानस्मि, 'भूयसौनां भूय सौनां' तेभ्योपि विपुलाना, 'वः' युस्माकं, 'उत्तरामुत्तर उत्तरस्मिन् 'समा वर्षे, 'कयासम्' करिष्यामि ॥ ७ ॥ .. इयं 'तन्ती' वत्सबन्धनरज्जुः, 'गवां' 'माता' पालयिनी, এবং তুমি অনেক পশুদিগের পুষ্টির নিমিত্ত হইতেছু ও অনেক পশুদিগের পুষ্টি-বর্ধনকারী হইতেছ, অতএব আমিই অনেক পশুদিগের পুষ্টি বৃদ্ধি করিবার নিমিত্ত তােমাকে গ্রহণ করিয়াছি । ৬ | হে গাে-সকল ! এ বৎসরে তােমাদিগের যত গুলির কর্ণদ্বয়েতে লােহিত অসিদ্বারা বেদবিহিত ছিদ্র করিয়াছি, উত্তরােত্তর বর্ষেতে তাহাহইতে অধিক গুলির ঐ রূপে ছিদ্র कहित ।। १ .
६ - देवतादयः पूर्ववत् । ७-गौर्देवता । त्रिपादनुष्ट पछन्दः । कत-लक्षणस्य गोरनुमन्त्रणे विनियोगः ।
For Private And Personal Use Only