________________
Shri Mahavir Jain Aradhana Kendra
१ प्र०
www. kobatirth.org
•
--
C
सवानां निवेशनौ ॥ सानः पयस्खती दुहा
उत्तरा मुक्त्तरा समां ॥ ८ ॥
अस्याः परिवडया हारादि प्रापकत्वेन गवां पालन कत्तत्वम् । 'सवत्सानां' वत्ससहितानां गवां 'निवेशनी' प्रापयित्री, दोहन समये मातृजायां वत्सस्य बन्धनात, 'सा' तन्तो, 'न: ' श्रस्माकं 'उत्तरा मुत्तरां उत्तरोत्तरम्, 'समां' वर्ष, पयवर्ती' चौरवती सती, अर्थात् इष्टफलदायिनी सतौ, 'दुहा' कामानां प्रपूरयित्रौ स्यादित्यर्थः ॥ ८ ॥
এই রজ্জু গো-সকলের মাতাস্বরূপ হইতেছে এবং বৎসের সহিত গোদিগের একত্রকারিণী হইতেছে, সেই রজ্জু উত্তরোত্তর বর্ষে ক্ষীরবর্তী হইয়া অর্থাৎ ক্ষীরবর্তী গো-সংযুক্ত হইয়া আমাদিগের কামনা সমুদয়ের পূরণকর্ত্রী হউক ।। ৮
Acharya Shri Kailassagarsuri Gyanmandir
|| हात सामवेदीये मन्त्र ब्राह्मणं प्रथमप्रपाठकस्थ अष्टमः खण्डः । समाप्तञ्चायम्प्रपाठकः ।
-:08
-तन्ती देवता । अमुष्ट पछन्दः । बङ्कवत्सस्यामुमन्त्रये विनियोगः ।
For Private And Personal Use Only