SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ अथ हितोयः प्रपाठकः । प्रथम-खण्ड: ओं॥ यःप्राच्यां दिगि मर्पराज एष ते वलिः॥ यो दक्षिणखां दिशि मर्पराज एष ते वलिः ॥१॥ य. प्रतीच्यां दिशि मर्पराज एष ते वलिः ॥ य उदीच्या _ 'प्रायां दिशि, पूर्वस्यां दिशायां 'यः सर्पराजः' यः सर्पहः वर्तमे, 'एष' मदत्तो 'वलिः' सखल 'ह' तव ग्रहणीयो भवतु; 'दक्षिणवां दिगि' ‘यः सर्पराजः' इत्यादेरपि पूर्व पदों वेदितव्यः ॥ १ ॥ २ ॥ | পূৰ্ব্বদিগ ব্যাপিয়া বৰ্ত্তমান, হে সর্পরাজ! তােমাকে. এই বলি প্রদত্ত হইল, দক্ষিণদিগ ব্যাপিয়া বর্তমান হে সপ রাজ! তােমাকে এই বলি প্রদত্ত হইল, পশ্চিমদিগ ব্যাপি বর্তমান হে সর্পরাজ ! তোমাকে এই বলি প্রদত্ত হইল, উত্ত * "अथातः श्रवणा कर्म" इति गोभिन्न::, । -~-४ ---एषां चतुर्ण सर्पोदेवता ! निगदः। मर्पवलि कर्मणि विनियोगः । ori नितीन िनिगनि गपानां निशा लााटि गी...। For Private And Personal Use Only
SR No.020627
Book TitleSamvedasya Mantra Bramhnam
Original Sutra AuthorN/A
AuthorSatyabrata Samasrami
PublisherCalcutta
Publication Year1873
Total Pages145
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy