________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मग्न-बाधणम् । भाए हस्तं गृह्मास्यसौ ॥१८॥ सूर्यसाहत मन्वावर्ग
खासौ॥१६॥प्राणानां ग्रन्धि रविमा विसमान्तकाइदं ने परिददाग्य मुम्॥२०॥ पुरस्ट ते परिददाग्यमुम्॥२१ हे गुरो ! अहं 'असौ नाम' एतबामक: 'अकि' भवामि ॥ १७ ॥
'प्रसौ' देवगमन् ! 'ते' तव 'हस्सं' 'सवितुर्दैवस्व' 'प्रसवे' अनुजाते सति 'अखिनोः' देवयोः 'बाहुभ्यो' 'पूष्णः' पूष-देवस्थ 'हस्ताभ्यां' 'अहं' 'महामि ॥ १८ ॥
असौ' हे देवशर्मन् ! तु 'सूर्यस्थ' 'आपतम्' प्रदक्षिणम् 'आ' प्राभिमुख्य न 'वत्तख' कुरु ॥ १८ ॥
है 'नाभे' ! त्व 'प्राणानां' प्राणवायादि वाहि-नाडीनां 'ग्रन्थिः' मिलनस्थानं 'असि' ; हे 'प्रतक!' 'द' वालक-शरीरं '' तुभ्यं 'परि' सर्चतः ‘ददामि' शरणापत्र करोमोति भाव: ।। २० ॥
है अहुरे!' वायो ! 'इदं वालक-शरीरं 'ते' तुभ्यं परि' सर्वतः ‘ददामि' शरणापत्रं करोमि ॥ २१ ॥
| হে দেব শৰ্ম্মন্ ! আমি সবিতা দেবতার অভিপ্রায়ানুসারে অশি নামক দেব দ্বয়ের সাহায্যে, পূষা দেবতার হস্ত দ্বারা তােমার হস্ত গ্রহণ করিতেছি।১৮
হে দেব শৰ্ম্মন্ ! ভালরূপে সূর্যকে প্রদক্ষিণ কর ।১৯ হে নাভে ! তুমি প্রাণ বায়ু প্রভৃতি বায়ু সমস্তের গ্রন্থি १७ -- अग्नि देवता। यजुः । प्रश्र प्रतिवचने विनियोगः । १८-अग्नि देवता । यजुः । पाणि-खीकरणे विनियोगः । १९-सूर्यो देवता । यजुः । सूर्य प्रदक्षिणे विनियोगः । २० - यमो देवता । यजः । नाभि-स्पर्शने विनियोगः । २१--वायुवता । यजः । नाभात्सर्पले विनियोगः ।
For Private And Personal Use Only