SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २प्र. १ख० ६-८ । ७३ मानो गोषु मानो अखेषु रोरिषः। वीरान्मा नीरुद्र मामिनो बधी हविष्मन्तः सदमि त्वा हवाम है || शतायुधाय शतवीर्याय शतातये भिमाति पाहे ॥ पतं हिंसां मा कथाः, किञ्च 'न:' अस्माकं 'वौरान' विक्रान्तान् मनुथान्, 'भामिनः' तेजखिनः, 'मा बधीः' हिंसां मा कृथाः 'हविमन्तः' यजन्तो वयं, 'त्या' त्वां, 'हवामहे' आहयामः, सदमौति पादपूरणे, पुनः पुनः ‘मा नो वचनं प्रार्थनादौ प्रावश्यकत्वाइत्तम् ॥ ८ ॥ हे 'इन्द्र' ! 'नः' अस्माकं, 'शरदः' अनुपाय-हेतुत्वात् शत्र - भूताया, 'शतं' शतसंख्यां 'अजीजनत्' अजीजात् अभ्यवीभवत् , सुखेम अतिवाहयतीति स्पष्टार्थः, किञ्च 'यः' इन्द्रः 'न' 'दुरिताति दुरत्तराणि व्यसनानि, 'विश्वा' विश्वानि स| হে ঐশ্বৰ্য্যশালি রুদ্র! আমাদের পুত্রপৌত্র প্রভৃতির এবং গে অশ্ব প্রভৃতির পরমায়ু বিষয়ে হিংসা করিও না, এবং আমাদিগের বীর ও তেজস্বী মনুষ্য সকলকে নষ্ট করিও না, যজনশীল আমরা তোমাকে আহ্বান করি । ৮। | হে ইন্দ্র! আমাদিগের শত শত শরৎ ঋতু, সুখে ६- मोमसो देवते । निगदः । भूमिजपे विनियोगः । “दर्भस्तखं समूलं प्रतिष्ठाप्यं सोमीराजेतातं मन्त्र अपति" गो० ३, ७ । 6--सर्पो देवता । अनुष्टुप् छन्दः । भूमिजपे विनियोगः । “ यो सन्धी समधत तिच* गो० ३,७ । ८-कद्री देवता । जगतीच्छन्द : । हीमकर्मणि विनियोगः । "जहुयात् ** मानतीक इति द्वितीयाम्" गो० ३, ८। १० म For Private And Personal Use Only
SR No.020627
Book TitleSamvedasya Mantra Bramhnam
Original Sutra AuthorN/A
AuthorSatyabrata Samasrami
PublisherCalcutta
Publication Year1873
Total Pages145
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy