SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ७२ मन्त्र ब्राह्मणम् ! अहि जम्भन मसि सौमस्तं व सौम तंब महि जन्मन मसि ॥ ४ ॥ या संघा समधत्त यूयं सप्तऋषिभिः सह || तात् सर्पा मात्यक्रामिष्ट नमो वो अस्तु मा नो हिसिष्ट || ५ || मान स्तोके तनये मान आयौ मा नो हे सोमस्तम्ब ! सोमदेवताकोदभूर्भ स्तम्ब ! 'अहि जम्भनं' अहोनां स्तम्भनं 'असि' भवसि डिवचन मादरार्थं ॥ ४ ॥ हे सर्पाः ! 'यां सन्धां' सन्धिव्यवस्थां, 'सप्तभि: ऋषिभिः सह यूयं समधत्त' सम्यक् धृतवन्तः, 'तां' व्यवस्थां 'मायक्रामिष्ट' मा श्रतिक्रमत, 'नमोवोऽस्तु' 'व: युस्माकं 'नमः' अस्तु, 'नः' अस्मान्, 'माहिंसिट' यूयं न हिंसतः ॥ ५ ॥ · Acharya Shri Kailassagarsuri Gyanmandir , , हे भगवन् 'रुद्र' ! 'नः' अस्माकं 'तोके' पौत्रादि विषये, तनये पुत्र, 'आयो' आयुषि, 'गोषु, अम्बषु' 'मा रीरिषः ' দিগের রাজা হইতেছেন, এই সোমদেবেরই আমরা উপাসক হইতেছি, হে সোমাধিদৈবত দৰ্ভস্তম্ব ! তুমি সৰ্প সকলের স্তম্ভনস্বরূপ হইতেছ, তুমিই সর্প সকলের স্তম্ভন স্বরূপ হইতেছ ৷। ৪ হে সৰ্প সকল! তোমরা সাতজন ঋষির সহিত সন্ধি পূর্ব্বক যে ব্যবস্থা ভালরূপে গ্রহণ করিয়াছিলে, সে ব্যবস্থা অতিক্রমণ করিও না, তোমাদিগকে আমরা নমস্কার করি, তোমরা আমাদিগকে হিংসা করিও না ৷৷ ৫ ५—अग्निर्देवता । अनुष्टुप् छन्दः । भूमिजपे विनियोगः । “भूमौन्यची पाणीप्रतिष्ठाप्य नमः पृथिव्याइत्येतं मन्त्र' जपति” गो० ३, १ For Private And Personal Use Only
SR No.020627
Book TitleSamvedasya Mantra Bramhnam
Original Sutra AuthorN/A
AuthorSatyabrata Samasrami
PublisherCalcutta
Publication Year1873
Total Pages145
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy