________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
७२
मन्त्र ब्राह्मणम् !
अहि जम्भन मसि सौमस्तं व सौम तंब महि जन्मन मसि ॥ ४ ॥ या संघा समधत्त यूयं सप्तऋषिभिः सह || तात् सर्पा मात्यक्रामिष्ट नमो वो अस्तु मा नो हिसिष्ट || ५ || मान स्तोके तनये मान आयौ मा नो
हे सोमस्तम्ब ! सोमदेवताकोदभूर्भ स्तम्ब ! 'अहि जम्भनं' अहोनां स्तम्भनं 'असि' भवसि डिवचन मादरार्थं ॥ ४ ॥ हे सर्पाः ! 'यां सन्धां' सन्धिव्यवस्थां, 'सप्तभि: ऋषिभिः सह यूयं समधत्त' सम्यक् धृतवन्तः, 'तां' व्यवस्थां 'मायक्रामिष्ट' मा श्रतिक्रमत, 'नमोवोऽस्तु' 'व: युस्माकं 'नमः' अस्तु, 'नः' अस्मान्, 'माहिंसिट' यूयं न हिंसतः ॥ ५ ॥
·
Acharya Shri Kailassagarsuri Gyanmandir
,
,
हे भगवन् 'रुद्र' ! 'नः' अस्माकं 'तोके' पौत्रादि विषये, तनये पुत्र, 'आयो' आयुषि, 'गोषु, अम्बषु' 'मा रीरिषः ' দিগের রাজা হইতেছেন, এই সোমদেবেরই আমরা উপাসক হইতেছি, হে সোমাধিদৈবত দৰ্ভস্তম্ব ! তুমি সৰ্প সকলের স্তম্ভনস্বরূপ হইতেছ, তুমিই সর্প সকলের স্তম্ভন স্বরূপ হইতেছ ৷। ৪
হে সৰ্প সকল! তোমরা সাতজন ঋষির সহিত সন্ধি পূর্ব্বক যে ব্যবস্থা ভালরূপে গ্রহণ করিয়াছিলে, সে ব্যবস্থা অতিক্রমণ করিও না, তোমাদিগকে আমরা নমস্কার করি, তোমরা আমাদিগকে হিংসা করিও না ৷৷ ৫
५—अग्निर्देवता । अनुष्टुप् छन्दः । भूमिजपे विनियोगः । “भूमौन्यची पाणीप्रतिष्ठाप्य नमः पृथिव्याइत्येतं मन्त्र' जपति” गो० ३, १
For Private And Personal Use Only