________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१प्र० ३ख० ३७म० !
२३
णि सर्वाङ्गेषु तवाभवन् । पूर्णाहुतिभि राज्यस्य सर्वाणि तान्यशीशमम् ॥३॥ ध्रुवा द्यौर्भुवा पृथिवीं ध्रुवं विश्व मिदं जगत् ॥ धुवासः पर्वता इमे ध्रुवा स्त्री पतिकुले इयम् ॥ ७ ॥ अन्नपाशेन मणिना प्राण- सूत्रेण
'च' अपिच हे कन्य े ! 'तव' सर्वाङ्गेषु' समस्त शरीरांशेषु 'यानि कानि ' 'घोराणि पापानि 'अभवन्' – 'अहं' 'तानि सर्व्वाणि' 'आजास्था' धृतस्य 'आहुतिभिः' 'अगौशमम्' शमितवानिव ॥ ६॥
हे प्रार्थयमान- देव ! यथा इयं 'द्यो:' 'धुवा' स्थिरा इयं 'पृथिवी' 'धुवा', 'इदं' दृश्यमानं विश्वम् सर्व्व ं जगत् चराचरं समस्तं ‘भ्रवम्’, ‘इमे दृश्यमानाः पर्व्वताः गिरयश्च 'ध्रुवासः' ध्रुवाः स्थिराः, ‘इयं’ 'स्त्री' 'पतिकुले' अत्र पतिगृहे तथैव 'ध्रुव' भवत्विति शेषः ॥ ७ ॥
এবং হে কন্যে ! তোমার সর্ব্বাঙ্গে যেসকল ঘোরতর পাপ হইয়াছে—আমি এই স্নতের পূর্ণাহুতি প্রদানে তৎসমস্তই উপশমিত করিতেছি ॥৬
হে প্রার্থমান দেব ! যেমন এই দ্যুলোক চিরস্থায়ী, এই পৃথিবী চিরস্থায়িনী, এই পরিদৃশ্যমান সমস্ত চরাচর চিরস্থায়ী, এই অচলরাজিও চিরস্থায়ী—এই স্ত্রীও, এই পতিগৃহে সেইরূপ চিরস্থায়িনী হউক ॥৭
० - अनष्टप कन्दः । अभिधीयमाना देवता । अनमन्त्रये विनियोगः ।
For Private And Personal Use Only