SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १प्र० ३ख० ३७म० ! २३ णि सर्वाङ्गेषु तवाभवन् । पूर्णाहुतिभि राज्यस्य सर्वाणि तान्यशीशमम् ॥३॥ ध्रुवा द्यौर्भुवा पृथिवीं ध्रुवं विश्व मिदं जगत् ॥ धुवासः पर्वता इमे ध्रुवा स्त्री पतिकुले इयम् ॥ ७ ॥ अन्नपाशेन मणिना प्राण- सूत्रेण 'च' अपिच हे कन्य े ! 'तव' सर्वाङ्गेषु' समस्त शरीरांशेषु 'यानि कानि ' 'घोराणि पापानि 'अभवन्' – 'अहं' 'तानि सर्व्वाणि' 'आजास्था' धृतस्य 'आहुतिभिः' 'अगौशमम्' शमितवानिव ॥ ६॥ हे प्रार्थयमान- देव ! यथा इयं 'द्यो:' 'धुवा' स्थिरा इयं 'पृथिवी' 'धुवा', 'इदं' दृश्यमानं विश्वम् सर्व्व ं जगत् चराचरं समस्तं ‘भ्रवम्’, ‘इमे दृश्यमानाः पर्व्वताः गिरयश्च 'ध्रुवासः' ध्रुवाः स्थिराः, ‘इयं’ 'स्त्री' 'पतिकुले' अत्र पतिगृहे तथैव 'ध्रुव' भवत्विति शेषः ॥ ७ ॥ এবং হে কন্যে ! তোমার সর্ব্বাঙ্গে যেসকল ঘোরতর পাপ হইয়াছে—আমি এই স্নতের পূর্ণাহুতি প্রদানে তৎসমস্তই উপশমিত করিতেছি ॥৬ হে প্রার্থমান দেব ! যেমন এই দ্যুলোক চিরস্থায়ী, এই পৃথিবী চিরস্থায়িনী, এই পরিদৃশ্যমান সমস্ত চরাচর চিরস্থায়ী, এই অচলরাজিও চিরস্থায়ী—এই স্ত্রীও, এই পতিগৃহে সেইরূপ চিরস্থায়িনী হউক ॥৭ ० - अनष्टप कन्दः । अभिधीयमाना देवता । अनमन्त्रये विनियोगः । For Private And Personal Use Only
SR No.020627
Book TitleSamvedasya Mantra Bramhnam
Original Sutra AuthorN/A
AuthorSatyabrata Samasrami
PublisherCalcutta
Publication Year1873
Total Pages145
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy