SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४ न्व-ब्राह्मणम् । चिना॥ वनामि सत्यग्रन्थिना मनच हृदयंच ते॥ यदेतजूदयं तव नहस्तः हृदयं मम । यदिदए हृदयं मम तदस्तु- हृदयं तव ॥६॥ अन्नं माणस्य पतिए __ हे वधु ! 'ते' तव 'ममः' वित्त 'च' अपिच हृदयं भावं 'वनामि' वन्धनं करोमि ववशं नयामौत्यर्थः । कथम् ? इत्याह'मणिना' मणितुलान, रत्न-सदृशेम ‘प्राण-सूत्रण' अपिच 'सत्यग्रन्धिना' सत्यरुप-ग्रन्थिना । अयं भावः-तुमा मणिमयं यदिदं अत्रम् ददामि तव हृदयस्य मनसश्च वन्धनाय तत् पाशरूपं भवति, यदिदं रत्नतुल्यं मदीयं प्राणसङ्घ तत् समस्तमेव तुभा मुतसृजे, उत्सृष्टञ्च तत् तत्पाश-बन्धनायोपयोगि सूत्र भवति, तत्र च ग्रन्थिः सत्य-वचनं प्रतिज्ञा-कथममिति ॥ ८॥ . ___ हे बधु ! 'यत् एतत्' अनुभूतं 'तव' सम्बन्धि 'हृदयं' 'तत्' 'मम' सम्बन्धि 'अस्तु' भवतु-किञ्च, 'मम' 'यत्' 'हृदयं' 'तत्' 'तव' 'अस्तु' आवयो रेक-हृदयं भवतु इत्यर्थः ॥ ८ ॥ হে বধু ! তােমার মন ও হৃদয় মণিতুল্য অন্নদানরূপ পাশে এবং রত্ন সদৃশ প্রাণরূপ সূত্রে ও সত্যস্বরূপ গ্রন্থি দ্বারা বন্ধন করিতেছি ॥৮ হে বধু! এই যে ত্বদীয় হৃদয়—ইহা আমার হউক অর্থাৎ তুমি মর্মবেদনা পাইলে সেই যাতনা আমার হউক এবং অমার এই হৃদয় তােমার হউক অর্থাৎ আমার মর্মবেদনা তােমার মৰ্ম্মাঘাতকর হউক। এইরূপ তােমার সুখে আমার সুখ এবং আমার সুখে তােমার সুখ হউক ॥৯। ८-अनुष्ट प् छन्दः । अन्न देवता। अन्न-प्राशने विनियोगः । -अनुष्ट,प् छन्दः। प्रार्थनमाना देवता। हृदयको विनियोगः । For Private And Personal Use Only
SR No.020627
Book TitleSamvedasya Mantra Bramhnam
Original Sutra AuthorN/A
AuthorSatyabrata Samasrami
PublisherCalcutta
Publication Year1873
Total Pages145
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy