________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५ ३ख०८-११मः ।
श स्तेन बन्नामित्वासौ ॥१०॥ सुल्मकिशुक शल्मलि विश्वरूप मुवर्णवर्णा सुकतार सुचक्रम् । अारोह सय अमृतस्य नाभिए योनं पत्ये वहन्त कृणुष्व ॥११॥ को है बधु ! 'अन्न' अदनीयं वस्तु जातं 'प्राणस्य' वायो: 'पडिंशः' वन्धनं यतः, अतः तेन' अन्नन 'त्या' त्वां ‘वनामि' वन्धनं करोमि ॥ १० ॥ - हे 'सूय्ये !' यथा सूथा तेजोरूपा तहत्ते जखति! त्वं 'सूचक्र' सून्दर-चक्रोपेतम् इमं रथम् 'स्वारोह' सुखेनारोहणं कुरु । कीदृशं रथमित्याह-'किसुक' पलाश-कुसुममिव रक्तवर्ण, 'शल्मलिं' शाल्मलि-कुसुममिव बारादिविशिष्ट विखरूपं चित्रितं, 'सुवर्णवर्णं' रक्तपीताभं, 'मुक्त' सुनिर्मितं । इमे रथाखाः 'अमृतस्य' कल्याणस्य 'नाभिम्' उत्पत्तिस्थानं त्वा वहन्तु' । खञ्च 'पत्य' भत्रे 'स्योनं' सुखं 'कणुख' कुरु ॥ ११ ॥
হে বধু ! এই যে সমস্ত অদনীয় বস্তু—ইহাই প্রাণের রক্ষণেপায় বন্ধন স্বরূপ হইয়া থাকে, অতএব এই অন্নদানে। তােমাকে আবদ্ধ করিতেছি ।১০ । - হে সূৰ্য্যতুল্য তেজস্বতি ! তুমি এই—পলাশ কুসুমের ন্যায় রক্তবর্ণ, শিমুল গুচ্ছের চিত্রে চিত্রিত, সুবর্ণ বর্ণ, বিবিধ চিত্রে সুশােভিত, সুন্দর চক্র-সমন্বিত, উৎকৃষ্ট কারুবর-বিনিৰ্ম্মিত রথে আরােহণ কর। এই রথের অশ্বগণ কল্যাণের আর তােমাকে ভালরূপে বহন করুক এবং তুমি সর্বদা পতি যাহাতে সুখী হন তাহাই করিবা ১১
१०---हिपाट् गायत्रीच्छन्दः । अन्न देवता। अन्नस्त तौ विनियोगः । ११-- विष्ट प छन्दः। कन्या देवता। रथारोहणे विनियोगः ।
For Private And Personal Use Only