________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्त्र-ब्राह्मणम् ।
मा विदन परिपन्थिनो य आसोदन्ति दम्पती सुभि दंगमतीता मपद्रान्वरातयः॥१२॥ इह गावः प्रजायध्वमिहाखा इह पूरुषाः । इहो महस्रदक्षिणो पि पूषा निषीद तु॥१३॥ इह धति रिह खरति रिह रन्ति रि____'ये' 'परिपन्थिनः' दस्यवः ‘आसौदन्ति' पथौति शेषः, ते इमो ‘दम्पती' जाया तो रथारूढ़ी इति ‘मा विदन्' नहि विदिता भवेयुः । किञ्च 'सुगेभिः' सुगमै आँगै‘दुर्गम्' दुर्गम पन्यानम् ‘अतीताम्' व्यतीताम् । अन्य पि 'अरातयः' शत्रवः 'अपद्रान्तु' अपगता यथा स्युस्तथा पलायन्तु ॥ १२ ॥ ___ 'इह' बधूवर सम्बन्धिनि गृहे गावः' 'प्रजायध्वम्' बहुला भवन्तु । 'इह' 'अखाः' प्रजायध्वम् । इह 'पूरुषाः' पुत्रादयो वंशाः प्रजायध्वम् । 'उ' अपिच 'सहस्र-दक्षिणोऽपि' यस्य देवसा प्रसादात् गो-सहस्र-दक्षिणा अपि क्रतवः सम्पद्यन्त सोऽसौ 'पूषा' आदित्यो देव: 'इह' 'निषोदन्त, प्रसीदन्तु ॥१३॥
এই দম্পতীতে রথারূঢ় হইলেন পথি মধ্যে বিঘ্নকারী যে সমস্ত দস্যুদল আছে, তাহারা যেন জানিতে না পারে ! দুর্গম পথ সকল যেন সুগমরূপে অতীত হয় ! শত্রুরা সকলেই যেন দূর হইয়া যায় ! ॥১২
এই বধু ও বরসম্বন্ধী গৃহে গােধন পরিবর্ধিত হইতে থাকুক এরং এই গৃহে অশ্বসম্পত্তি পরিবর্ধিত হইতে থাকুক। এই গৃহে
murara.
........
..
१२.--अनुष्ठ प् छन्दः। आशास्य माना देवता। चतुष्यथाद्यामन्त्रणे । १३.- अणुष्ट प् छन्दः । भाशास्यमाना देवता। ग्रह प्रवेश विनियोगः ।
For Private And Personal Use Only