________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८
मन्त्रःब्राह्मणम् ।
मामभिषिञ्चामि ॥३॥ यश तेजसे ब्रह्मवर्चसाय बलायेन्द्रियाय वीयोयानाद्याय रायसोषाय विस्था अपचित्यै ॥ 8 ॥ येन स्त्रिय महणुतं येनाया मरतए सुरां । येना ज्ञानभ्यषिञ्चतं येनेमां प्रथिवीं महीं। यहान्तदखिना-यगस्तेन!मा मभिषिञ्चतम्॥५॥ उखन् एव 'यहामि' - अनन्तरच 'अहम्' ब्रह्मचारी. 'तेन' एव जलेन 'माम पात्मानं अभिषिञ्चामि ॥ ३ ॥ . . किमर्थ -मित्याचष्टे- 'यशसे', 'तेजसे', ब्रह्मवर्चसाय , 'पलाय', 'इन्द्रियायः, 'बौयाय', 'अवाद्याय' प्रवादि-लाभाय, रायस्पोषाय' धनस्य पोषणाय, 'विर्षे कान्ये, 'अपचित्यै सम्मान प्राप्तये च (पूर्वेण सम्बन्धः) ॥ ४ ॥ .
हे 'अश्विनौ' अखाविव वेगगमनशालिनी ! 'येम' कम्प्रणा 'स्त्रियं' स्त्रीजाति 'अलणुतम्' भोग्यत्वेन निरूपितवन्तौ'येन' कम्मणा 'अपाम्' 'सुराम्' 'ऋषतम्' गमयितवन्तौ, अपः सुरात्वे न भोग्यान् कतवन्तौ-'येन' कमेणा 'पक्षान् देवनान् भोग्यान् कृतवन्तौ-किमधिकैम, 'येन' 'दमा' 'मही' महती | যে অয়ি, শরীরের দীপ্তিকারী--তাহাই এই জলে গ্রহণ করিতেছি এবং আমি (ব্রহ্মচারী) সেই নির্দোষ জলে আপনাকে সিঞ্চন করিতেছি।৩-ইহা দ্বারা আমার যশ, তেজ, बशवम, रन, रेलिग-मांगशी, दीया, अमाप्ति, धन-मन, কান্তি ও সম্মান লাভ হইবে।৪ | অশ্বের ন্যায় বেগ-গমনশীল হে সূর্য ও চন্দ্র ! তােমরা ३,४ - पनयी: अग्निदेवता । यजुः । ममावत नाभिषेके विनियोगः । ५--पश्शिनी देवते । षड़ष्टका-महापडक्तिश्छन्दः । समावर्त नाभि के विनियोगः ।
For Private And Personal Use Only