SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५० ७ख. ३-६ । ५८ भाजभृष्टिभि रिन्द्रो मरुद्भिरस्थात् प्रातर्यावभिरस्थात् ॥ दशमनिरसि दशमनि' मा कुर्वा त्वा वि. शाग्या माविश ॥ ६॥ अन् साजभृष्टिभि रिन्द्रो मुविपुला 'पृथिों समस्तामेव 'अभि अषिश्चतम्' तर्पितवन्तौ । 'वां बुवयोः सादशं 'यत्' कम्म 'तत्' 'यशः' इत्याचक्षते । तेन' 'यशसा' 'माम्' 'पभिषिसतम्' मा यशस्विनं कुरुतम् इति प्रार्थये ॥ ५ ॥ __'इन्द्रः' (इदि परमैखा तेजोरुप-परमैश्वर्य-योगादिन्द्र प्रादित्य उच्यते) प्रादित्यः 'उद्यन्' उदीयमान: त्वं 'भाजभष्टिभिः' दीप्तदृष्टिभिः 'माशिः' देवैः सह 'अस्थात्' किच्च 'प्रातर्यावभिः' प्रातरामभोमिः अन्यान्यैश्च देवैः सह 'अस्थात्' । त्वं 'दशसनिः' दशानां सनिः सम्भजनौय: 'असि' भवसि, 'मा' मामपि तथैव ‘दशसनि' दशजनानां भजनीयं कुरु ; अहम् 'आविशामि' उपगच्छामि अधिवेन त्वामिति शेषः, त्वञ्च 'मा' माम 'पाविश' फलदाढत्वे नेति भावः ॥ ६ ॥ যে প্রকারে স্ত্রীজাতিকে পুরুষ জাতির ভােগ্য বলিয়া স্থির করিয়া দিয়াছ, যে প্রকারে জলকেও সুরারূপে ভােগ্য করিয়াছ, পশিক (পাশা) গুলিকে যে প্রকারে ভােগ্য করিয়াছ, অধিক কি—এই বিপুল সমস্ত মহীমণ্ডলই যে প্রকারে পিরতৃপ্ত করিতেছ—তােমাদের সেই ক্রিয়াকে যশ বলা যায়, আমাকে সেইরূপ যশ প্রদান করিয়া যশস্বী কর। হে আদিত্য ! তুমি দীপ্ত-দৃষ্টি মরূণের সহিত এবং -८ बयाणां मया देवता : निगदः । भूर्यापस्थामे विनियोगः । For Private And Personal Use Only
SR No.020627
Book TitleSamvedasya Mantra Bramhnam
Original Sutra AuthorN/A
AuthorSatyabrata Samasrami
PublisherCalcutta
Publication Year1873
Total Pages145
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy