SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ८ । Acharya Shri Kailassagarsuri Gyanmandir २प्र० ४० ६ प्रजापतिः खाहा ॥ ७ ॥ कौतोमतं ॥ संवननं सुभाग करण ं मम ॥ नाकुली नाम ते माता प्याहं पुरुषानयः ॥ यन्नौकामस्य विच्छिन्न तन्नौ संधे घोषधे ! ॥ ८ ॥ 'पुष्टिपति:' पुष्टिदो देवः 'मयि' मत्पशौ 'पुष्टि' दधातु । 'प्रजापति देव: ' मयि मत्पशी 'प्रजां' वत्सादिकं दधात्विति काकादिगोलकन्यायेनान्वयः ॥ ७ ॥ - 'कौतोमतं' कुतः मन्यते प्रकाश्यते इति न जाने इत्यर्थे कुतो - मतमेव कौतोमतं - वचनं, 'संवनन' सम्यक् भजनात्मकं, व 'मम' 'सुभग' करणं' सौभाग्य कारि, भवसि 'ते' तव 'माता' 'नाकुली' नकुलवत् विलवासस्वभावा, जिह्वति भावः । श्रपि' 'अहं' 'पुरुषानयः' पुरुषेण हृदिस्थेन नौयते उच्चारणादि-सर्व्वकर्मसु । इदानीम् औषधिं प्रार्थये - 'नौ' श्रावयोः दम्पत्योः 'यत्' यावत् 'कामस्य' प्रणयस्य 'विच्छिन्न' विभिन्न वर्त्तते, हे 'ओषधे !' 'नौ' आवयोः 'तत्' तावत् 'सन्धेहि' सन्धिभावापत्र कुरु ॥ ८ ॥ হইয়| গবাদি পশুসকলকে রক্ষা করুন, আপনি পুষ্টিদাতা হইতেছেন, আমাতে পুষ্টি প্রদান করুন ; আপনি প্রজাপতি হইতেছেন, আমাকে এবং আমার বংসাদিকে পুষ্ট १०७ করুন ॥ ৭॥ তুমি সম্যকূরূপে উপাসনীয়, কুতোমত (অজ্ঞাত প্রকা For Private And Personal Use Only ७ -- प्रजापति देवता । उणिक् कन्दः । पशुवस्तायने विनियोगः । पण स्वस्तायम कामो श्रीहि यत्र होम प्रयुञ्जीत सहस्र वाहु पित्य इति गो० ४, ५ । ८- वागोषधी देवतं । विपादनुष्ट ुप् छन्दः । युग्ममहा वृक्ष फलदाने विनियोगः "कौक्षमतेन महा वृक्ष फलानि परि जप्य प्रयन्ते त्” गो० ४,५.
SR No.020627
Book TitleSamvedasya Mantra Bramhnam
Original Sutra AuthorN/A
AuthorSatyabrata Samasrami
PublisherCalcutta
Publication Year1873
Total Pages145
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy