SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org १३४ मन्त्र ब्राह्मयम् । विचक्षणः ॥ तामयमस्मि न्वासने छिद्राः कर्म यछत ॥ ३ ॥ या श्रोषधीः सोमराजी विष्ठिता: पृथिवी मनु ॥ तामा मस्मिन् पादयोरच्छिद्राः श यत || ४ || यतो देवोः प्रतिपश्याम्याप स्ततोमारा Acharya Shri Kailassagarsuri Gyanmandir 'या : ' ' ओषधीः' ओषध्यः फलपाकान्ता व्रीहयः, 'सोमरात्रीः' चन्द्रमा देवताका, 'बहोः' बहा: 'बहुतरा:' 'शत- विच'क्षणाः' बहु-जीवन-रक्षण- निपुण: 'अह्मिन् श्रासने 'अच्छिद्राः” निरन्तर स्थिता:-'ता' 'महल'' 'शर्म' कयाग' 'यच्छत'' प्रदानं कुरुत || ३ || 'याः ' ' ओषधो:' श्रोषध्यः 'सोमराजौः चन्द्रमा देवताकाः 'पृथिवोम् अनु विष्ठिताः" भूमि मनुलक्ष्य अधिस्थिताः; परातीर्थी पूर्ववत् ॥ ४ ॥ हे 'आपः !' 'वत:' हेतोः युस्मान् 'देवो:' 'प्रति पश्यामि' বহু জীবন রক্ষণে নিপুণ, এই আসনে নিরন্তর অবস্থিত যে, চদ্ৰদেবতা-জীবন, ঔষধি (ধানাদি) সকল,–তাহারা আমাকে কল্যাণ প্রদান করুক ॥ ৩॥ ভূমিতে অধিষ্ঠিত, যে চন্দ্র-দেবতা জীবন, ওষধিরা, তাহারা আমাকে কল্যাণ প্রদান করুক ৷ 8 হে আপ: ! তোমাদিগকে আমি দেবতা রূপে দেখিতেছি, For Private And Personal Use Only ~-~~-~ अयं : मोषधीर्देवता । तुष्टप् छन्दः । पादयोरधस्तात् विष्टरदाने विनियोगः "या ., धरित्यु दस रिमाया भ्रविशेत् दिवित् पृथक् पृथक्भ्यां पादयोः " गां४. १०
SR No.020627
Book TitleSamvedasya Mantra Bramhnam
Original Sutra AuthorN/A
AuthorSatyabrata Samasrami
PublisherCalcutta
Publication Year1873
Total Pages145
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy