________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५० ८ ० ३-६
१३५
वि रागछतु ॥५॥ सव्यं पादमवनेनिजेऽस्मिन् राष्ट्र श्रियं दधे ॥६॥ दक्षिणं पादमवनेनिजे ऽस्मिन राष्ट्र घिय मावेशयामि ॥ ६ || पर्वमन्य मपरमन्य भभौ 'यतः' तस्मात् प्रार्थये-यदयं 'धि:' धृतिशीलः यजमानः 'मारात्' विनात् 'आगच्छतु' विनान् विस ज्य एतु ॥ ५ ॥
_ 'सव्यं' वामं पादम्' 'अवनेनिजे' प्रक्षालयामि, एनेन 'अस्मिन् गरे' एतद्-गृहस्थस्य शासनाधीन-राज्यं गुहे 'थिय" शोभा लक्ष्मों वा 'दधे' स्थापयामि ॥ ६ ॥
अस्यार्थः पूर्ववत् सुगमः ॥ ७॥ 'पूर्व प्रथमम् 'अन्य' पादम्, 'अपरं' हितीयं 'अन्य' पादम् एवं कृत्वा क्रमात् 'उभौ पादौ' 'अपने निजे' प्रक्षालयामि, एतेन किम्फल मित्याह-'राष्ट्रस्य' एसद्ग्रहस्थ-संसारस्य অতএব প্রার্থিতেছি যে, এই আমার মেধাবী জমান, বিকে অপসৃত করত আগমন করুক। ৫
বাম পাদ প্রক্ষালন করিতেছি, পাদ প্রক্ষালন প্রভাবেই এই গৃহে সক্ষমী স্থাপন করিতেছি । ৬।
দক্ষিণ পাদ প্রক্ষালন করিতেছি, প্রাদ প্রক্ষালন প্রভাবেই १३ शूटर नवी भिन कतिाउछि ॥ १॥
এই সংসার সমৃদ্ধিযুক্ত করিবার নিমিত্ত এবং অভয়ের ५ ---आपो देवताः । विराट छन्दः । पादप्रक्षालनार्थोदके विनियोगः । 'यतीदेवीरित्यप: प्रेक्षेत" गों,१० । ६ - अहणीय बौदेवता । निगदः । वामपादप्रक्षालने विनियोगः । "मयं पादमवनेमिजे इति सत्य' पादं प्रक्षालयेत् गों ५,१० । 1 -- अईगीय श्रीवता । निगदः । दक्षिण पादप्रमानने विनिधीमः "दक्षिणा पादमान निजे दति सिगा पाद प्रतापत्' गों ५.१.।
For Private And Personal Use Only