________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्त्र-ब्राहाणम् । पादा वबनेनिजे ॥ राष्ट्रस्या अमयखावरुवा ॥८॥ अन्नस्य राष्टि रसि राष्ट्रि स्तभयास॥६॥ यशोसि यमो मयि धेहि ॥ १०॥ यशसो यगोसि ॥ ११॥ यशसो ऋछै' ऋद्वि समृद्धि कत, किञ्च 'अभयस्य' 'अवरुडेर' परिग्रहाय ॥ ८॥
हे अर्घ ! त्वम् 'अनस्य' अदनीयस्थ समस्त-वस्तुन: 'राष्ट्रिः' दीप्तिः 'असि' भवसि, अतस्त्वां प्रार्थये-'ते' तव प्रसादात् 'राष्ट्रिः' राष्ट्रिमान् दीप्तिमान् ‘भूयासम्' अहमिति शेषः ॥८॥
हे आचमनीय ! यतस्त्व 'यशः' यशस्वी शोधक = इति कौति मान् ‘असि' भवसि, अतः त्वां प्रार्थये-'मयि' मच्छरौरे 'यशः' 'धेहि' आघांनं कुरु ॥ १० ॥
मधपक्क! त्वं 'यशसः' यशखिन: 'यशः' यश:-प्रकाशकः 'असि' भवसि ॥ ११ ॥ অবরােধ করিবার নিমিত্ত প্রথমে এক পদ, পরে অন্য এক পদ, এই-ক্রমে পদদ্বয়ই প্রক্ষালন করিতেছি । ৮।
| হে অর্ঘ ! তুমি অদনীয় বস্তুমাত্রের দীপ্তিস্বরূপ হইতেছ অতএব প্রার্থিতেছি-তােমার প্রসাদে আমি দীপ্তিমান
रे॥ ॥ | হে অচিমনীয় ! তুমি যশস্বীদিগের শােধক, অতএবই যশস্বী হইতেছ, তােমার নিকট প্রার্থিতেছি—আমার শরীরে यः यशान कन ॥ ५० ॥ ८-- अर्हणीय श्रीर्देवता। जिगदः । उभयपाद-प्रक्षालने विनियोगः । "पूर्वमन्यमपरमन्यमित्यु भौ' गों ४,१० । १ - अर्धेः देवता । यजुः । अर्धप्रतिग्रहणे विनियोगः । "अन्नस्य राष्टिरसीत्यत्यन्न प्रतिगहीयात्" गों४,१० । १०.- आचमनीय देवता । यजुः । आचमनीय ग्रहणे विनियोगः । "यशीसीलाचमनीयमाचाभत" गों४,१०। ११ - मधुपर्को देवता। यजुः । मधुपर्क ग्रहणे विनियोगः । "यशमी यशोमोति मधुपर्क प्रतिगही यात्” गों ४,१० ।
For Private And Personal Use Only