SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra + २प्र० २ख० १० – १२ । यः पशवो विश्वरूपा से पाएं सप्तानां मयि ति स्तु ॥११॥ एषैव सा या पर्चा व्योच्छत् सेय मण्वन्तच [ति प्रविष्टा ॥ वसूं गाय प्रथमा जनिलो विश्व - यां महिमानों अन्तः ॥ १३ ॥ एषैव सा या प्रथमा 'वनीय- द्रव्यमावं' ' गृभाय' गृहाण । गृहीत्वा च मह्य मैं वरं देहि-यत्, ' ये ग्राम्याः' 'विश्वरूपाः' विविधात्मकाः पशवः' गोमहिष्यादयः तेषां 'सप्तानी' वनमा 'मयि' मदहे 'रन्ति' रमणं प्रसव भाव: 'अस्तु' ॥ ११ ॥ 'या' अष्टका 'पूर्वा' प्रथेमकालीनैव 'वि ऐच्छत्' विशेषेण कामावती सा' एव ऐषा' । किञ्च या < 'अप्सु' दो-तंड़ादि स्थितेषु पन्तः प्रविष्टा सती ' चरति' भ्रमति सा एवं ' इयम्' । वसूंः पार्थिवान् समस्तद्रव्यान् ' जिगाय ' प्रतवती । इयंश्च प्रथमा प्रधाना' जनिची' मानयित्री मामा मिति शेषः । < www. kobatirth.org " 6 C Acharya Shri Kailassagarsuri Gyanmandir अस्याम् अन्तः अष्टकायां मध्ये 'विश्व' ود 'हि' एव ' महिमानः सन्ति ॥ १२ ॥ হিধ প্রভৃতি পশু সকল রহিয়াছে তৎসমুদয়েরই আমার হে প্ৰসন্নতা থাকুক্‌ ॥ ১১ ৷৷ পূর্ব্বকালেতে যে অষ্টকা বিশেষরূপে প্রকাশ পাইয়াছিল, নই এই অষ্টকা, এবং যে অষ্টকা জলেতে প্রবিষ্ট হইয়া মণ করিতেছিল, সেই অষ্টকা এই পার্থিব সমস্ত দ্রব্য য় করিয়াছে, এই প্রধানা, ও কামনা সকলের জননকারিণী ইতেছে, এই অষ্টকারই মধ্যে সমস্ত মহিমা আছে ৷৷ ১২ ৷৷ १२-टका देवता चिष्ट पहन्दः । भवंदाने विनियोगः । चतुर्थी- पत्र पष्ठी सम्मी - भयाच शेव मवदाय गो० ४, १ For Private And Personal Use Only
SR No.020627
Book TitleSamvedasya Mantra Bramhnam
Original Sutra AuthorN/A
AuthorSatyabrata Samasrami
PublisherCalcutta
Publication Year1873
Total Pages145
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy