________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१प्र० २ख० १४-३ख. २म० ।
___ अथः हतीय खण्ड:लेखा सन्धिषु पक्षाबारोकेषु च यानि ते॥ तानि ते पूर्णाहुत्या सर्वाणि शमयाम्यहम्॥१॥ केशेषु यच्च पापक मोक्षिते रुदि ते च यत्॥ तानि ते पूर्णाहुत्या सर्वाणि शमयाम्यहम् ॥२॥ शीलेषु यच्च पापकं भापिते
हे कन्य ! 'ते' तव 'लेखा-सन्धिषु' लेखानां रेखानां सन्धयो यत्र तादृशेषु मूद्ध-प्रदेशेषु , किञ्च 'पत्मसु' चक्षुर्लोमसु 'च' अपिच 'आवर्तेषु' नाभिरन्धादिषु यानि' अपचिङ्गानि (सन्तीति शेषः )-अहं पाणिग्रहः 'तानि सर्वाणि' 'पूर्णाहुत्या' अनया शेषाहुत्या ‘समयामि' उपशमितानि करोमि ॥ १ ॥
हे कन्ये ! 'यच्च' 'पापक' पापं अशुभकर 'ते' तव 'केशेषु ( अस्तीति शेषः) 'च' अपिच 'ईक्षिते दर्शन-क्रियायां 'उदिते' चलिते गमन क्रियायां 'यत्' अस्ति---'अहं'इत्यादि ॥२॥
হে কন্যে ! তােমার শরীরস্থ রন্ধগত রেখা সমস্তের সন্ধি সকলে , চক্ষুরিন্দ্রিয়ের পরিরক্ষক পক্ষমসকলে, এবং নাভি কূপাদি প্রদেশে যে সকল অমঙ্গল চিছু আছে—আমি এই শেষ আহুতি দ্বারা তৎ সমস্তই উপশমিত করিতেছি। ১।
হে কন্যে ! তােমার কেশ সমস্তে যে পাপ অাছে এবং তোমার ঈক্ষণে, চলনে, যাহা কিছু পাপ আছে। আমি এই শেষ আহুতি দ্বারা তৎ সমস্তই উপশমিত করিতেছি ॥২
१---लेखेत्यादीनां षमाम् --अनुष्ट प् छन्दः । अभिधीयमाना देवता। पाणि -ग्रहस्याज्यहीमे विनियोगः ।
४ म
For Private And Personal Use Only