________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०
मन्त्र-ब्राह्मणम् ।
भत्र संम्राज्ञी वां भव ॥ नानान्दरि मंत्राज्ञी भा मंबाजी अधिदेषु ॥ १४ ॥ मम व्रते ते हृदयं दधातु मम चित्त मनुचित्तन्ते अस्तु ॥ मम वाच मेकमना जुषख बृहस्पति स्ता नियुनक्तु माम् ॥१५ ॥
कन्ये ! त्वं 'खरे' खशर- मनोरञ्जने 'संम्राज्ञी प्रधाना' 'भव' | 'ख' 'सम्मान' 'भव' | 'ननान्दरि' 'सस्रानी' 'भव' | 'देवषु' देवरेषु 'अधि' अधित्य 'सम्भाजी' भवेति अनुकर्षणीयः ||१४||
कन्ये ! 'ते' तब ‘हृदयं' 'ममत्रते' मदीय कर्मणि 'दधातु ' धेहि धारय । ‘ते’ चित्तं' 'मम' 'अनुचित्तम्' 'अस्तु' । त्वम् 'एकमनाः' सतौ मम' वाचम्' जुषख' सेवस्व । 'बृहस्पतिः ' जगत्पतिर्देवः त्वां 'मां' 'मिथुनक्तु' मां प्रसादयितुं मनोर
ज्जिनीं करोतु ॥१५॥
इति सामवेदीये मन्त्रब्राह्मणे प्रथम- प्रपाठकस्य द्वितीयः खण्डः ॥२॥
হে কন্যে ! তুমি শ্বশুর, শত্রু, ননন্দা, দেবর প্রভৃতি তাবৎ পরিজনের উপরেই আধিপত্য করিতে সক্ষমা হও ৷ ১৪
হে কন্যে ! তোমার হৃদয় আমার কার্য্যে নিযুক্ত কর, তোমার চিত্ত আমার চিত্তের অনুগামী হউক, তুমি একমনা হইয়া আমার আজ্ঞা প্রতিপালন কর। এই বৃহৎ জগতের পালয়িতা দেবতা তোমাকে আমার মনোরঞ্জনে নিযুক্ত করিতেছেন ! ॥১৫
१४ –अनुष्ट ुप्कन्दः । कन्या देवता । सम्राज्ञीकरणे विनियोगः ।
१५ - त्रिष्टुप्कन्दः । प्रार्थीमान देवता । एकीभाव-प्रार्थने विनियोगः ।
For Private And Personal Use Only