SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २० मन्त्र-ब्राह्मणम् । भत्र संम्राज्ञी वां भव ॥ नानान्दरि मंत्राज्ञी भा मंबाजी अधिदेषु ॥ १४ ॥ मम व्रते ते हृदयं दधातु मम चित्त मनुचित्तन्ते अस्तु ॥ मम वाच मेकमना जुषख बृहस्पति स्ता नियुनक्तु माम् ॥१५ ॥ कन्ये ! त्वं 'खरे' खशर- मनोरञ्जने 'संम्राज्ञी प्रधाना' 'भव' | 'ख' 'सम्मान' 'भव' | 'ननान्दरि' 'सस्रानी' 'भव' | 'देवषु' देवरेषु 'अधि' अधित्य 'सम्भाजी' भवेति अनुकर्षणीयः ||१४|| कन्ये ! 'ते' तब ‘हृदयं' 'ममत्रते' मदीय कर्मणि 'दधातु ' धेहि धारय । ‘ते’ चित्तं' 'मम' 'अनुचित्तम्' 'अस्तु' । त्वम् 'एकमनाः' सतौ मम' वाचम्' जुषख' सेवस्व । 'बृहस्पतिः ' जगत्पतिर्देवः त्वां 'मां' 'मिथुनक्तु' मां प्रसादयितुं मनोर ज्जिनीं करोतु ॥१५॥ इति सामवेदीये मन्त्रब्राह्मणे प्रथम- प्रपाठकस्य द्वितीयः खण्डः ॥२॥ হে কন্যে ! তুমি শ্বশুর, শত্রু, ননন্দা, দেবর প্রভৃতি তাবৎ পরিজনের উপরেই আধিপত্য করিতে সক্ষমা হও ৷ ১৪ হে কন্যে ! তোমার হৃদয় আমার কার্য্যে নিযুক্ত কর, তোমার চিত্ত আমার চিত্তের অনুগামী হউক, তুমি একমনা হইয়া আমার আজ্ঞা প্রতিপালন কর। এই বৃহৎ জগতের পালয়িতা দেবতা তোমাকে আমার মনোরঞ্জনে নিযুক্ত করিতেছেন ! ॥১৫ १४ –अनुष्ट ुप्कन्दः । कन्या देवता । सम्राज्ञीकरणे विनियोगः । १५ - त्रिष्टुप्कन्दः । प्रार्थीमान देवता । एकीभाव-प्रार्थने विनियोगः । For Private And Personal Use Only
SR No.020627
Book TitleSamvedasya Mantra Bramhnam
Original Sutra AuthorN/A
AuthorSatyabrata Samasrami
PublisherCalcutta
Publication Year1873
Total Pages145
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy