________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५० १ख० ३मः। प्रजापले मुखमेतद द्वितीयं तेन पु सोभिभवासि सर्वानवशान्वशिन्यसि राजी खाहा ॥३॥ अग्नि क्रव्यादमवान्गुहानाः स्त्रीणामुपस्थ सृषयः पुराणाः । तेना
सुराभूता 'अभवत्' 'अमुं' कन्यका 'समानय' खात्मानं प्रापय, इहोत्पद्यतामिति. भावः। है 'अग्ने' कामाग्ने ! 'अत्र' स्त्री जातिव व तब ‘परं जम्म' उत्कृष्टा जनिः, त्वं 'तपसः' पुरुषार्थस्य सिद्ध्यर्थं निम्मितः सृष्टः ‘असि' भवसि । 'स्वाहा'-एष शब्द: प्रसिद्धार्थः ॥ २ ॥ ... हे 'कन्यके' ! 'इम' 'ते' तव उपस्थ” आनन्देन्द्रियं 'मधुना' 'संसृजामि संयोजयामि ; 'एतत्' 'प्रजापतेः' 'हितीयम्" अपरं 'मुखम'; 'तेन' उपस्थ-प्रभावेण 'सान्' 'अवशान् अपि' 'पुसः' 'अभिभवासि' वशीकरोषि, वशिनो' कान्तिमती 'राज्ञी' च स्वामिनी सर्वकामानाम ‘असि' भवसि ॥३॥
| হে কনন্য! এই ত্বদীয় আনন্দেয়ি মধু-ষিক্ত করি, ইহা প্রজাপতির একটি মুখ (অর্থাৎ প্রজোৎপত্তির দ্বার) ; এই ইন্দ্রিয়-প্রভাবেই অ-বশ পুরুষ সকলকেও বশীভূত করিয়া থাক এবং কান্তিমতী স্বরূপে সৰ্বকামের অধিপতি হইয়াছ । ৩।
- मध्ये ज्योतिर्जगतीच्छन्दः । उपस्थकपः कामी देवता ।
For Private And Personal Use Only