________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
मल-ब्राह्म म् ।
ज्यमकण्ट् स्लैग्टङ्ग ं त्वाष्ट्र त्वयि तद्दधातु खाहा ॥४॥
या अकृन्तन्नक्यन् या अतनत याश्च देव्या अन्तान भितो ततन्य । तास्त्वा देव्यो जरमा संत्र्ययन्त्वायुष्मती
व
Acharya Shri Kailassagarsuri Gyanmandir
'गुहाना: ' तत्वदर्शिन: 'पुराण:' पुरातनाः 'ऋषयः ' 'स्त्रोणां' स्त्री-जातीनाम् ' उपस्थ' 'क्रव्यादम मांस भक्षकम् 'अग्निम' इति 'अक्लखन्' स्वोक्तवन्तः । किञ्च, 'तेन' संयुतं ‘वैशृङ्ग” विशृङ्ग' पुरुषशिनं तेन निर्वृतं 'त्वाष्ट्र' त्वष्टा विश्वकर्मा जगमष्टा तद्देवताकं शक्रम 'आज्यम' इति 'अकखम्' निर्णयं कृतवन्तः । हे कन्ये ! 'तत्' शुक्रं 'विधि' 'दधातु' स्थापतु कामो देवता पतिर्वेति शेषः ॥ ४ ॥
'याः' 'देव्यः' परिण्यः व्यवसायिन्य 'स्त्रिय' इदं परिधयं वस्त्रं ‘अक्कृन्तन्' कर्त्तितवत्यः एतद्वस्त्र-निर्माणार्थ सूत्र निर्मितवत्य इत्यर्थः, 'या : ' 'अवयन, उतवत्यः तन्तुसन्तानं कृतवत्यः,
তত্ত্বদর্শী, পুরাতন, ঋষিগণ স্ত্রীজাতির আনন্দেন্দ্রিয়কে মাংস-ভক্ষক অগ্নি বলিয়া স্বীকার করিয়াছেন এবং বিশ্বকর্ম্মা (সর্ব্ব-স্রষ্টা) দেবতার ইচ্ছায় তৎসংযোগে পুরুষেন্দ্রিয় হইতে প্রাদুর্ভ ত শুক্রকে হোমীয় মত বলিয়া নির্ণয় করিয়াছেন । হে কন্যে ! তোমাতে তাহা স্থাপিত হউক ॥ 8 ॥
নু
४ - उपरिष्टाज्ज्योतिरियं त्रिष्टुप् ।
उपस्थरूपः कामी देवता ।
For Private And Personal Use Only