________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१० ख० ८-१२।
वायो व्रतपते व्रतं चरिष्यामि तत्ते प्रब्रवीमि तच्छकेयं तेना समिदमह मन्तात् मत्य मुपैमि खाहा ॥१०॥ सूर्यव्रतपते व्रतं चरिष्यामि तत्ते प्रब्रवीमि तच्छके य तेन
ा ममिदमहमनतात् सत्य ममि वाहा॥ ११ ॥ चन्द्र बतपते व्रतं चरिष्यामि तत्ते प्रब्रवीमि तच्छ्रकेयं तेना समिदमह मनतात्मत्य ममि स्वाहा ॥१२॥ व्रतानां व्रतपते व्रतं चरिष्यामि तत्ते प्रबबीमि
हे 'व्रतपते !' उपनयनादि-त्रतस्य अधिपते ! 'वायो' ! अहमितयादि पूर्ववत् ॥ १० ॥
हे 'व्रतपते !' उपनयनादि-व्रतस्य अधिपते ! 'सूर्य !' अहमितपादि पूर्ववत् ॥ ११ ॥
हे 'तपते !' उपनयनादि-व्रतस्य अधिपते ! 'चन्द्र !' अहमित्यादि पुर्ववत् ॥ १२ ॥
हे 'प्रतानाम्' उपनयनादीनां कार्याणां 'व्रतपते !' इन्द्र ! अहमितादि पुर्ववत् ॥ १३ ॥
উপনয়ন প্রভৃতি ব্রতের অধিনায়ক হে বায়াে ! ইত্যাদি পূৰ্ব্ববৎ। ১০
উপনয়ন প্রভৃতি ব্রতের অধিনায়ক হে সূৰ্য্য ! ইত্যাদি পূৰ্ব্ববৎ ॥ ১১।
উপনয়ন প্রভৃতি ব্রতের অধিনায়ক হে চন্দ্র ! ইতাদি পূৰ্ব্ববৎ ॥ ১২
१०-~-वाय देवता । निगदः । उपनयन-हीमे विनियोगः । ११---सू- देवता। निगदः। उप यन-हीम विनियोगः । १२---चन्द्री देवता । निगदः । उपनयन-हीमे विनियोगः ।
For Private And Personal Use Only