________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
४८
मन्त्र-ब्राह्मणम् ।
तच्छकेयं तेनदर्ध्या समिदमह मनृतात् सत्य मुपैमि स्वाहा || १३ || श्रागन्त्रा समगन्महि प्रसुमतं युयोतन ।। अरिष्टाः सञ्चरेमहि खस्ति चरतादय म् ।। १४ ।। अग्निष्टे हस्त मग्र हौदयमा हस्तमग्रही न्मित्र स्त्वमसि
Acharya Shri Kailassagarsuri Gyanmandir
हे अग्न ! 'आगन्त्रा' ब्रह्मचर्ये आगमनशा लेन अनेन वटुना सह वयम् आचार्य्यादयः त्वां 'समगन्महि' उपास्महे । तु हि एन ं वालक ं ‘सुमर्त्तत्र' शोभनमनुष्य' 'युयोतन' ब्रह्मचर्ये नियुक्त' कुरु । 'अरिष्टाः विघ्नाः अस्य वयमेव 'सञ्चरेमहि' उपभुज्ञ्जामः ‘अयं’ वालकः " स्वस्ति" सुखं 'चरतात् भुञ्जतात् ॥१४॥ हे बालक ! 'ते' व 'हस्तम्' इदम् मया गृहीतम् 'अग्नि' देव 'अग्रहौत्' गृहीतवान्, शरण दत्तवानित्यर्थः मद् ग्रहणेन तस्यैव ग्रहणं सिद्ध मिति चाशयः पथा सविता देवः ‘हस्तम्’ ‘अग्रहौत्; तथैव अर्थमा देवच "हस्तम्" "अग्र होत्' । वालक ! ब्रह्मचय्या वस्थः ' त्व' 'कर्म'णा' अहिंसादिসমস্ত ব্রতের শ্রেষ্ঠ-উপনয়ন প্রভৃতি ব্রতের অধিনায়ক হে ইন্দ্ৰ! ইত্যাদি পূৰ্ব্ববৎ ॥ ১৩
>
হে অগ্নে ! ব্রহ্মচর্য্য ব্রতে প্রবৃত্ত এই বালকের সহিত আমরা (আচার্য্য প্রভৃতি) তোমার উপাসনা করিতেছি, তুমি এই বালককে এই ব্ৰত নিৰ্ব্বাহে উপযুক্ত কর ; এই বালকের বিঘ্ন সকল আমরাই ভোগ করিতে স্বীকৃত আছি, এ বালক সুখে কালযাপন করুক ॥ ১৪॥
For Private And Personal Use Only
१३- इन्द्रो देवताः । निगदः उपनयन-होमे विनिहोगः । १४ - अग्नि देवता । अनुष्ट ुप् छन्दः । श्रचय्य पठने विनियोगः
: