SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६ मन्त्र ब्राह्मणम् । ब्रामण मैतु मा ॥३३|| पुनमैनः पुनरात्मा म भागात पुनश्चक्षः पुन: थोवं म ागात् ॥ वैश्वानरी अदब्धः स्तनपा अन्त स्तिष्ठतु मे मनोऽस्मतस्य केतुः माहा ॥ ३४ ॥ मानादिलक्षणं नष्टं; स च 'पुन:' ऐतु । अपि हि तथा दुराचार प्रहत्ते यत् 'द्रविणम्' व्ययितं, तंच 'पुनः' 'मा' माम् 'ऐतु' आगच्छतु । किमधिकेन यदि कथमपि 'ब्राह्मणम्' ब्राह्मण्य सपि क्षयितं स्यात्, तदपि 'मा' माम् 'पुन:' 'ऐतु' आगच्छत ॥ ३ ॥ 'मे' ममः ‘मन:' 'पुनः' भागात्' असतपथात् प्रत्यागते खस्थं भूतम्। 'चक्षुः' अपि 'पुनः' भागात् । 'मे' मम 'श्रोत्रम्' अपि 'पुनः' आगात्। शरीरस्थामा मिन्द्रियादीनां 'अदब्धः' अहिं सिता, 'तनूपाः' शरीर-रक्षकः, 'वैवानरः' प्राभ्यन्तरिकोऽग्निः 'अन्तः' यथास्थानं तिष्ठतु। 'मे' मम 'मनः' 'अमृतस्य' आत्मनः केतुः प्रज्ञारूप: स्यात् ॥ ३४ ॥ ঐ অপকাৰ্যে যদি কোন প্রকারে আমার ব্রাহ্মণ্যও ক্ষয়িত হইয়থাকে তাহাও আমার নিকটে পুনরাগমন করুক।৩৩ | আমার মন অসৎ পথ হইতে প্রত্যাবৃত্ত হইয়া স্বস্থ ভাব। অবলম্বন করুক, চক্ষুরিন্দ্রিয়ও অসৎ পথ হইতে প্রত্যাবৃত্ত হউক, শ্রবণেন্দ্রিয়ও অসৎ পথ হইতে প্রত্যাবৃত্ত হউক। শরীরস্থ ইন্দ্রিয় সমস্তের সহায়কারী, শরীর-রক্ষক, বৈশ্বানর অগ্নিও যথাস্থানে স্থিত হউন। আমার মন, অমৃত পুরুষ সেই পরমাত্মার পতাকা স্বরূপ হউক অর্থাৎ প্রজ্ঞারূপে পরি ণত হউক।৩৪। ॥ इति सामवेदीये मन्त्र-ब्राह्मणे प्रथम प्रपाठकस्य षष्ठः खण्डः समाप्तः॥ ३३, ३४--अनिर्देवता। निगदौ । इन्द्रियापचारे प्रायशित-कर्मणि समित् प्रचेपे । For Private And Personal Use Only
SR No.020627
Book TitleSamvedasya Mantra Bramhnam
Original Sutra AuthorN/A
AuthorSatyabrata Samasrami
PublisherCalcutta
Publication Year1873
Total Pages145
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy