________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१प्र० ९ख० १० – १२म० ।
वाससः परिधानाद् वृहस्पति विश्वेदेवा अभिरक्षन्तु पश्चात् स्वाहा॥११॥ मा तेगृहेषु निशि वोषउत्या दन्य च त्वमुदत्यः संविशन्तु ॥ मात्व रूदत्पुर वधिष्ठा जीवपत्नी पतिलोके विराज पश्यन्ती प्रजा समनस्यमानात् खाहा ॥१२॥ श्रप्रजस्यं पौत्रमयं पाप्मान
८
वास-परिधानं यावत् प्रच्छनदेश' 'बृहस्पतिः' अभिरक्षतु; 'पश्चात् ' ततोऽधस्तनस्थानानि पादाग्रादीनि उक्तभाउपरितनस्थानानि ग्रीवादीनि च 'विश्वेदेवाः' 'अभिरक्षन्तु ॥११॥
हे 'कन्ये ! 'ते' तव 'गृहेषु' 'निशि' रात्रौ 'घोष:' आतेशब्दः ‘मा उत्थात्' न उत्तिष्ठत् ; किञ्च 'त्वत्' त्वत्तः 'अन्यत्र ' शत्रुग्टहादौ 'रुदत्यः' स्त्रियः प्रविशन्त' 'त्व' 'रुदत्' रुदती
হৃদয় স্বরূপ পুত্রদিগকে সবিতা রক্ষা করুন, পরিধেয় বস্ত্রে যাবৎ আবৃত থাকে তৎসমস্ত অঙ্গ বৃহস্পতি রক্ষা করুন, এতদ্ব্যতিরিক্ত (পাদা গ্রপ্রভৃতি ও গ্রাবা প্রভৃতি) বিশ্বেদেবা দেবতারা রক্ষা করুন !১১
হে কন্যে ! তোমার গৃহে কদাপি নিশাভাগে আর্তনাদ উত্থিত না হউক ! তোমার শত্রু-গৃহাদিতে স্ত্রীগণ ক্রন্দন করিতে করিতে প্রবিষ্ট হউক ! রোদন করিতে করিতে অন্তঃ
११ - शक्करीच्छन्दः । विश्वेदेवा देवताः । आजाहोमे विनियोगः ।
१२ - अतिजगतीच्छन्दः । श्रादयो देवताः । आजाहो मे विनियोगः ।
For Private And Personal Use Only