SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११८ मन्त्र-ब्राह्मणम् । पुनर्मायन्तुः देवता यामदपचक्रमुः ॥ महवन्तो महान्तो भवाम्यस्मिन् पाले हरिते मोम. पृष्ठे ।। १०॥ रूप रूपं मे दिशःप्रातरहस्य तेजमः ॥ अन्नमग्रस्य प्राशिषमस्त वयिमयि त्वयौदमस्तु त्वयि मयोदं !॥ १॥ यदिदं पश्यामि चक्षषा त्वया दत्तप्रभासया॥ तेन मा ___ 'देवताः' अभीष्टदेवाः 'अस्मिन्' प्रत्यक्ष ‘सोमपृष्ठे' 'हरिते" पात्रे 'यामत्' गृहीतुम् ‘अपचक्रमुः' गतवन्तः, ते च 'मा" मां 'पुनः आयन्तु' पुनरागच्छन्तु, अहञ्च ‘महस्वन्त: महखान् तेजस्वी 'महान्तः' महान् भवामि' भवेयमिति प्रार्थये ॥ १० ॥ हे रूप !' दृश्य मान-समस्त-रूपात्मक ! आदित्य ! 'प्रातरनस्य' प्रभातस्य तेजसः रूपं मह्यं 'दिश विसर्जय, देहीत्यर्थः । 'उग्रस्य प्रदीप्तस्थ तव अन्नम् आशिषम् अस्तु मदर्थमिति यावत् । 'मयि' मदन्तिके यत् अस्ति, तत् ‘इद' हव्यं त्वयि' 'अस्तु" 'त्वयि' च यदस्ति 'इदं' सामर्थय तत् 'मयि' अस्तु । ११ ।। 'त्वया' 'दत्तं' दत्तया प्रकटितया 'प्रभासया' 'यत्' किञ्चन | যে অভীষ্টদেবেরা এই সসাম পৃষ্ট পাত্রে আসিয়াছে তাহারা আমার প্রতি আগমন করুন ; আমি যেন মহান ७ ८अत्री ररे-५ खारशीछि ॥ २० ॥ | হে দৃশ্যমান সমস্তের রূপ (চক্ষু) স্বরূপ আদিত্য ! প্রাতঃ কালের রূপ আমাকে প্রদান কর, তােমার প্রদীপ্ত স্বরূপ আমার নিমিত্ত আশীৰ্বাদ হউক, আমার নিকটে যাহা কিছু আছে ; সেই সকল তােমাতে সমর্পিত হউক, এবং তােমাতে যাহা কিছু সামর্থ্যাদি আছে তাহা আমাতে হউক। ১১। For Private And Personal Use Only
SR No.020627
Book TitleSamvedasya Mantra Bramhnam
Original Sutra AuthorN/A
AuthorSatyabrata Samasrami
PublisherCalcutta
Publication Year1873
Total Pages145
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy