________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
२प्र० ५० १४–१८ |
१२१
प्रतिबिठन्तं त्वादित्यायानु प्रति तिष्ठासं ||१३|| मलाय
खाहा ॥ १७॥ भङ्गाय खाहा ॥ १८ ॥
हे 'आदित्य !' 'प्रतितिष्ठन्त'अस्त ं गच्छन्त' 'त्वा' त्वाम् 'अनु' पश्चात् 'प्रतितिष्ठासम् ' प्रतिष्ठितेन उपविष्टो भूयासम् ।। त्वदीयोदयास्तं कालं दण्डायमानसमर्थो भूयासमिति भावः ॥ १६ ॥
'भलाय' दावे पालन कुर्ते इति यावत् । 'भल्लाय' संहारकलें । चादित्याय तुभ्यं, 'खाहा' हविरिदं प्रयच्छामि ॥१७,१८
হে আদিত্য ! আমি তোমার পশ্চাৎ পশ্চাৎ প্রতিষ্ঠিত হইয়া উপবিষ্ট হইয়াছি, [অর্থাৎ তোমার উদয়াবধি অন্তকাল পৰ্য্যস্ত দণ্ডায়মানে সমর্থ হইয়াছি] ॥ ১৬ ৷৷
Acharya Shri Kailassagarsuri Gyanmandir
পালন ও সংহার কৰ্ত্তা আদিত্য তোমাকে আমি এই হবি দিতেছি ॥ ১৭ ৷৷ ১৮
EC
64
१६-- चादित्यो देवता । यजुः । अपरात्र प्रार्थने विनियोगः ।
प्रतितिष्ठतं त्वादित्यानु प्रतितिष्ठा समित्यपरा " मो० ४, ६ ।
१० - १८ – बादित्यो देवता । यजुः । होमे विनियोगः ।
अभिमुखी जुहुयात् भलाय स्वाहा मम्नाय स्वाहेति गो०
१६ म
॥ इति मामवेदिये मन्त्र ब्राह्मणे द्वितीय प्रपाठकस्य पञ्चमः खण्डः समाप्तः ।
For Private And Personal Use Only