________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२.प्र.० ३खु. १-५। अश्या चरन्ति परा पुरो निपुरीये भरन्त्यलोकात प्रपदत्वस्मात् ॥ ४॥ एत पितरः मोगम्भीरभिः पथिभिः पूर्षिणेभिः ॥ दत्ता सायं ह भद्र रयिं च न: सर्ववोरं नियच्छत ।।५।। र' लोकवयं 'परा' पराभवन्ति, ये च 'पुरः' त्रिपुरवा
'नि' निघ्नन्ति, 'ये' च भरन्ति' हरन्ति हव्यादौन, जसरान् ‘अग्निः' देव: 'अस्मात्' 'लोकात्' भू-लोकात् "दूरीकरोतु ॥ ४ ॥ ग्यासः" सोम्याः सोमदर्शनाः हे 'पितरः !' 'गम्भौरेभिः'
सुविस्त तैः. 'पूविणेभिः' पूर्वे: पूर्व पुरुषाचरितैः ''मार्ग: 'एत इह पागच्छत। है पितरः ! 'दह' सं. स्मभ्य' 'द्रविणा' द्रविणम् द्रव्यं ऐशयं वा, 'दत्त' 'च' ::' प्रस्मभ्य 'भद्र कल्याण'; प्रपिच 'सर्व वीर' सबै त्रिपौत्रादयः: येन जीवन्ति तादृशं रयिं' अवधनं 'निप्रदेहि ।। ५ ॥
অসুরেরা, লােকয়কে পরাভব করিতেছে, এবং যে লােকয়-নিবাসি অসুরেরা দৈব, পৈত্র হক্যাদি তছে, হরিতেছে, সেই সকল অসুরদিগকে অগ্নিদেব कि शेख निकाभिक कनन ॥ 8 সৌম্য দর্শন পিতাসকল ! সুবিস্তৃত, পূর্ব পুরুষানুनिदेवता । किष्ट प इन्दः । कर्षिकाग्नि-स्थापन विनियोगः ।।
निदध्याद ये रूपाणि प्रतिमुञ्चमामा इति' गों ४, ३ । पेतरी देवताः । विष्टुप् छन्दः । पित्रावाहने विनियोगः । पेट नावाहयत्य त पितरः सोम्यास इति” गों ४, ३ ।
AMA
For Private And Personal Use Only