SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . ० मन्त्र-ब्राह्मणम् । + ॥ अथ तौयः खण्डः ॥ खाडा सोमाय पिंटमते ॥ १ ॥ साहाऽग्नये कव्य-वाहनाय ॥३॥ अपहता असुरा रक्षासि वेदिषदः ॥ ३॥ ये रूपाणि प्रतिमंचमाना असुराः यः पितृणां सोमः तस्मै स्वाहा ॥ १ ॥ कथ्य-पैनं हविः, तहहतोति कव्यवाहनः तस्मै अग्नये खाहा, तमग्निमुद्दिश्य कव्यं त्यजामि इति-भावार्थः ।।२।। ___ 'वैदिषदः वेदिगताः ये 'असुराः' विरीचनादयः, 'रक्षांसि' . राक्षसाः, ते 'अपहताः' अपनीताः भवन्तु ।। ३ ।। ... 'ये' 'असुराः 'रूपाणि स्वकीयानि रौद्राणि 'मुच्चमामाः' त्यजन्तः 'सम्तः' 'खधया' पित्रेण हविषा 'चरन्ति' जीवन्ति, পিতৃগণ অধিষ্ঠিত হইয়া থাকেন যে সােমদেবে, তাহার উদ্দেশে এই কব্য পরিত্যক্ত হইল। ১। | পিত্যুদ্দেশে পরিত্যক্ত কব্যের (ইবি) বহনকারী যে অগ্নিদেব তাহার উদ্দেশে এই কব্য পরিত্যক্ত হইল ॥ ২ | বেদিতে আগত অসুর রাক্ষসেরা দূরীভূত হউক। ৩। যে সকল অসুরেরা স্বকীয় রূপ পরিত্যাগ করতঃ অর্থাৎ ছদ্মবেষে পিত্যুদ্দেশে দত্ত হবির দ্বারা জীবিতেছে এবং 3 ।। ३ ।। १,२ - पिव-देवता । यजः । उपघात होमे विनियोगः । "उपघातं जुहुयात, - खाहा सीमाय पिटमत इति पूर्वी खाहाप्रये कष्यवाहनयेत्यत्तराम् ' गों. ४, २ । ३-पिट देवता । यजुः । लेखील्ले खे विनियोगः । 'दनियाग्रा लेखामुलिखेदपहता असुरा इति' गों ४, ३ । For Private And Personal Use Only
SR No.020627
Book TitleSamvedasya Mantra Bramhnam
Original Sutra AuthorN/A
AuthorSatyabrata Samasrami
PublisherCalcutta
Publication Year1873
Total Pages145
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy