SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मन्व-ब्राह्मणम् । वोडो हि भूया अस्मत्सखा प्रतरणः सुवीरः ॥ गोभिः मन्नडो असि वीड़यस्व ॥ अास्थाता ते जयत जेत्वानि ॥ १६ ॥ मका भवतीति भावः । अत: प्रार्थते-'अद्य' 'इह' कम्मणि मां 'चारु' शोभनं 'वाचं' वचनं 'वादय' ॥ १५ ॥ . है 'वनस्पते !' वनस्पतिवृक्षः तदवयवेन काठे न निर्मित हे रथ ! त्व 'हि' निश्चयं 'वौडङ्गः' दृढ़ाङ्ग: 'भूयाः' किस 'अस्मात' अस्माकं 'सखा' सखि-रुपः सन् 'प्रतरण:' त्राता 'भूयाः' अपिच 'सवीरः' वीरश्रे ष्ठानां वाहक: 'भूयाः' । 'गोभिः' गोचतुष्टयैः 'सवः' संयुक्त: 'प्रसि', स त 'बौड़यख' इहैव किञ्चित् क्षणं तिष्ठ। 'ते' तव 'आस्थाता' पारोही 'जेतानि' जेतुमुपयुक्तानि परपक्षीयसेनादलानि 'जयतु' ॥ १६ ॥ বাক্যও বজ্রস্বরূপ প্রকাশ পায় ; অতএব প্রার্থনা করিঅদ্য এই কাৰ্য্যে আমাকে নির্দোষ বাক্যের বক্তা কর। ১৫ হে বন্য-কাষ্ঠ-নির্মিত রথ ! তুমি নিশ্চয়ই দৃঢ়াঙ্গ, আমাদের সখীরূপে বিপদে ত্রাতা হও ও বীরশ্রেষ্ঠদিগের বহনকারী হও । গােসঙ্ সংযুক্ত হইয়াছ ; কিঞ্চিৎক্ষণ এই স্থলেই স্থিতি কর ; তােমার আরােহী রথী মহােদয় পরপক্ষীয় সেনাদলকে জয় করুন। ১৬ ॥ इति सामदिये मन्त्र-त्राह्मणे प्रथम प्रपाठकस्य सप्तमः खण्डः समाप्तः ।। १६-रयो देवता। विष्ट प् छन्दः । रथाभिमर्शनारोहणे विनियोगः । For Private And Personal Use Only
SR No.020627
Book TitleSamvedasya Mantra Bramhnam
Original Sutra AuthorN/A
AuthorSatyabrata Samasrami
PublisherCalcutta
Publication Year1873
Total Pages145
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy