SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १प्र.. ख० १०.१५ । मव ॥ १३॥ यक्षमिव चक्षषः प्रियो वो भयासम्॥४॥ अोष्ठापिधाना नकुलो दन्तपरिमित: पविः ॥ हि मा विह्वलो वाचं चारु माघेह वादय ॥१५॥ वनस्यते 'उपाय' समीपमागत्य रक्ष। पुन: कथर ति-'माम्' 'उपाव' समीप्रमागत्य रक्ष, सततं सर्वतः रक्षेति यावत् ॥ १३ ॥ हे परिषदः ! अहं 'व:' युमाकं 'चक्षुषः' 'यक्षम्' यक्षः 'इव' 'प्रियः' 'भूयासम्', यक्षः यथा सर्वेषां प्रियः, तथा अहमपि भूयासम् इति प्रार्थये ।। १४ ।। है 'जि' ! त्वं 'नकुलो' नकुलीवत् 'ओष्टापिधाना' प्रोष्ठाभ्यामाच्छादिता नकुलो यथा विले प्रच्छन्ना भवति क्षणेनात्मप्रकाशं करोति पुनः क्षणेन प्रच्छना भकति तथाखभावा, अहच 'विह्वलः' कामादिरिपुसाहचर्यात् 'पविः' वजः 'दन्तपरिमितः' अपि भवति, अशद्धादिरूपः उच्चारित-वागपि वजा| হে দণ্ডদেবতা! তুমি বিপদে রক্ষা করিতে সমর্থ হই তেছ অতএব তােমাকে গন্ধৰ্ব্ব বলা যায়, তুমি আমার নিকটে সতত অবস্থিতি কর। ১৩ হে সভাসদ মহােদয়গণ ! আমি আপনাদের চক্ষে যেন যক্ষের ন্যায় প্রিয় হই! ১৫ হে জিঙ্কে ! সর্বদাই অধর ও ওষ্ঠের অভ্যন্তরে অবস্থিত তুমি নকুলীর ন্যায় হইতেছ, আমরা কামাদি রিপুর বশে সৰ্ব্বদাই বিহ্বল, দন্ত সাহায্যে উচ্চারিত কোন কোন १३ - दण्डी देवता। यजुः । दण्ड ग्रहणे विनियोगः ॥ १४ ----परिषदी देवताः । यजुः । वौक्षणे विनियोगः ।। १५.- जिह्या देवता। अनुष्ट प छन्दः। मुखापिधाने विनियोग For Private And Personal Use Only
SR No.020627
Book TitleSamvedasya Mantra Bramhnam
Original Sutra AuthorN/A
AuthorSatyabrata Samasrami
PublisherCalcutta
Publication Year1873
Total Pages145
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy