________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०२० १६ १८ ।
बभूव ॥ सत्या वपा प्रगृहीता मे अस्तु सम्बध्यतां मे यदिदं करोमि ॥ १७ ॥ यत् कुमोदमप्रदत्तं मये हये नय मस्य निधिना चराणि ॥ इदं तदग्ने अन्नृणो भमामि जीवन्नेव प्रतिदत्ते ददानि ॥ १८ ॥ एकाष्टका - तपमा देवानामाहाता 'बभूव', अतः 'वपया' अस्मदत्तया गृहीतया 'देवान्' इन्द्रादौन् गच्छ । इयच्च 'में' मम 'प्रग्टहीता' प्रदानाय वा' 'सत्या' दोषशून्या 'अस्तु' त्वत्प्रसादादिति भावः । यत् इदं कर्म करोमि तत् 'समृध्यताम्' समृद्धि युक्तं कुरु ॥ १७ ॥ हे 'अग्न!' 'इह' जन्मनि 'यत्' 'कुसीदम्' 'अप्रदत्त' न दत्तम्, 'येन' हेतुना 'यमस्य' धर्मराजस्य 'निधिना' केश-ग्रहणेन घ राणि' अह मिति यावत्, 'तत्' 'इदं' कुसीदम् ' ददानि प्रतिदत्त च अस्मिन् अहं 'जीवन एव' जीवित शरीर एव 'अनृण: ' ऋणशून्यो भवामि ॥ १८ ॥
>
হে জাতবেদ অগ্নে ! যেহেতু তুমি দেবতাদিগের মুখ্য আহ্বান-কৰ্ত্তা হইয়াছিলে, অতএব তুমি অস্মদত্ত বপার সহিৎ ইন্দ্রাদি-দেবতা দিগের নিকটে যাও, তোমার প্রসাদে আমার দানের নিমিত্ত আয়োজিত বপা (মেদ) দোষ-শূন্য হউক, আমি এই যজ্ঞ করিতেছি অতএব আমাকে সমৃদ্ধিশালী কর ৷৷ ১৭৷ হে অগ্নে ! এই জন্মে যাহা কিছু ঋণ করিয়া কুসীদ (শুদ) প্রদান করি নাই ;—যেহেতু আমি ধর্ম্মরাজ-কর্তৃক যেন কেশা१७ -अग्नि देवता। त्रिष्टुप् छन्दः । उपा होमे विनियोगः ।
'देव देवत्येषु जातवेदो वपया गच्छ देवानिति" गौं ४, ४ ।
१८ -- अग्निदेवता | त्रिष्ट ुप् छन्दः । होमे विनियोगः ।
ऋणे प्रज्ञायमाने गोलकानां मध्यम पर्णेन जुहयात् यत् कुसीदमिति गीं ४, ४ ।
१३ म
For Private And Personal Use Only
८७