SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०२० १६ १८ । बभूव ॥ सत्या वपा प्रगृहीता मे अस्तु सम्बध्यतां मे यदिदं करोमि ॥ १७ ॥ यत् कुमोदमप्रदत्तं मये हये नय मस्य निधिना चराणि ॥ इदं तदग्ने अन्नृणो भमामि जीवन्नेव प्रतिदत्ते ददानि ॥ १८ ॥ एकाष्टका - तपमा देवानामाहाता 'बभूव', अतः 'वपया' अस्मदत्तया गृहीतया 'देवान्' इन्द्रादौन् गच्छ । इयच्च 'में' मम 'प्रग्टहीता' प्रदानाय वा' 'सत्या' दोषशून्या 'अस्तु' त्वत्प्रसादादिति भावः । यत् इदं कर्म करोमि तत् 'समृध्यताम्' समृद्धि युक्तं कुरु ॥ १७ ॥ हे 'अग्न!' 'इह' जन्मनि 'यत्' 'कुसीदम्' 'अप्रदत्त' न दत्तम्, 'येन' हेतुना 'यमस्य' धर्मराजस्य 'निधिना' केश-ग्रहणेन घ राणि' अह मिति यावत्, 'तत्' 'इदं' कुसीदम् ' ददानि प्रतिदत्त च अस्मिन् अहं 'जीवन एव' जीवित शरीर एव 'अनृण: ' ऋणशून्यो भवामि ॥ १८ ॥ > হে জাতবেদ অগ্নে ! যেহেতু তুমি দেবতাদিগের মুখ্য আহ্বান-কৰ্ত্তা হইয়াছিলে, অতএব তুমি অস্মদত্ত বপার সহিৎ ইন্দ্রাদি-দেবতা দিগের নিকটে যাও, তোমার প্রসাদে আমার দানের নিমিত্ত আয়োজিত বপা (মেদ) দোষ-শূন্য হউক, আমি এই যজ্ঞ করিতেছি অতএব আমাকে সমৃদ্ধিশালী কর ৷৷ ১৭৷ হে অগ্নে ! এই জন্মে যাহা কিছু ঋণ করিয়া কুসীদ (শুদ) প্রদান করি নাই ;—যেহেতু আমি ধর্ম্মরাজ-কর্তৃক যেন কেশা१७ -अग्नि देवता। त्रिष्टुप् छन्दः । उपा होमे विनियोगः । 'देव देवत्येषु जातवेदो वपया गच्छ देवानिति" गौं ४, ४ । १८ -- अग्निदेवता | त्रिष्ट ुप् छन्दः । होमे विनियोगः । ऋणे प्रज्ञायमाने गोलकानां मध्यम पर्णेन जुहयात् यत् कुसीदमिति गीं ४, ४ । १३ म For Private And Personal Use Only ८७
SR No.020627
Book TitleSamvedasya Mantra Bramhnam
Original Sutra AuthorN/A
AuthorSatyabrata Samasrami
PublisherCalcutta
Publication Year1873
Total Pages145
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy