________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्त्र-ब्राह्मणम् ।
स्ववत सत्या एषा माशिषःसंतु कामात् साहा॥९॥ जातवेदो वपया गच्छ देवाय स्तुएहि होता प्रथमो - है 'जातवेदः अग्ने ! यत्र' यस्मिन् प्रदेश 'एतान्' 'वा पितृन् 'पराच:' गमन पराङ्मुखान् उपविष्टानिति यावत् 'निहितान्' स्थितान 'इच्छ' जानीहि, तत्र व प्रदेशे तेभ्यः 'पिढभ्यः' 'वां' मेदः ( चरवि ] 'वह' प्रापय । 'मेदसः' अस्य 'कुल्याः' कविमासरितः 'तान्' अभिनवन्तु । 'एषाम्' हप्तानां कामात्' इच्छातः हेतोः 'आशिषः' पाशीर्वादाः 'सत्याः' अवृताः सफलाः 'सन्तु' ॥ १६ ॥ ... हे 'जातवेदः' अग्ने ! 'हिं यतः त्वं' 'प्रथमः' मुख्यः 'होता' সেই সমুদয় ভক্ষণ করিয়াছিলেন। সম্প্রতি প্রৰ্থিতেছি-- হে অয়ে! পিতৃলােকের ভক্ষণ জ্ঞাত হইয়া স্বস্থানে (এইস্থলে) পুনঃ প্রত্যাগমন কর। ১৫।
| হে জাতবেদ অগ্নে ! যে প্রদেশে গমন-পরা মুখ, অবস্থিত, এই সকল পিতৃলােককে জানিবা, সেই স্থানেতে পিতৃদিগকে মেদ বহন করিয়া দাও,এই মেদের কুল্যা (কৃত্রিমসরিৎ) প্রস্তুত করত অভিষেক কর; এই সকল পিতৃদিগের স্বেচ্ছা পূর্বক প্রদত্ত আশাৰ্ব্বাদ-সকল সত্য (সফল)
क । ॥
१६ अनि देवता । विष्ट प् छन्दः । वपाहीमे विनियोगः ।
*अथान्वष्टक्य स्थालीपाकेर इति गी० ४, ४ । ‘पिट देवत्रीषु पशषु वह वां जात वेदः पिटभ्य इति वपो जुहुयात् गों ४, ५ ।
पथाती हलाभियोग: गी० ४, ४ । " स्यालीपाकम्तस्य जुहुयादकाष्टका तपसा तप्यमानेति" गो• ४, ४ ॥
For Private And Personal Use Only